[506] Adhammacodakassa bhante bhikkhuno katīhākārehi vippaṭisāro
upadahātabboti . adhammacodakassa upāli bhikkhuno pañcahākārehi
vippaṭisāro upadahātabbo akālenāyasmā codesi no
kālena alante vippaṭisārāya abhūtenāyasmā codesi no
bhūtena alante vippaṭisārāya pharusenāyasmā codesi no
saṇhena alante vippaṭisārāya anatthasañhitenāyasmā codesi
no atthasañhitena alante vippaṭisārāya dosantaro āyasmā
codesi no mettacitto alante vippaṭisārāyāti adhammacodakassa
upāli bhikkhuno imehi pañcahākārehi vippaṭisāro
upadahātabbo . taṃ kissa hetu . yathā na aññopi bhikkhu
abhūtena codetabbaṃ maññeyyāti.
[507] Adhammacuditassa 1- pana bhante bhikkhuno katīhākārehi
avippaṭisāro upadahātabboti . adhammacuditassa upāli bhikkhuno
pañcahākārehi avippaṭisāro upadahātabbo akālenāyasmā
cudito no kālena alante avippaṭisārāya abhūtenāyasmā
cudito no bhūtena alante avippaṭisārāya pharusenāyasmā
@Footnote: 1 Yu. ... cuditakassa.
Cudito no saṇhena alante avippaṭisārāya anatthasañhitenāyasmā
cudito no atthasañhitena alante avippaṭisārāya dosantarenāyasmā
cudito no mettacittena alante avippaṭisārāyāti adhammacuditassa
upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabboti.
[508] Dhammacodakassa bhante bhikkhuno katīhākārehi avippaṭisāro
upadahātabboti . dhammacodakassa upāli bhikkhuno pañcahākārehi
avippaṭisāro upadahātabbo kālenāyasmā codesi no akālena
alante avippaṭisārāya bhūtenāyasmā codesi no abhūtena alante
avippaṭisārāya saṇhenāyasmā codesi no pharusena alante
avippaṭisārāya atthasañhitenāyasmā codesi no anatthasañhitena
alante avippaṭisārāya mettacitto āyasmā codesi no dosantaro
alante avippaṭisārāyāti dhammacodakassa upāli bhikkhuno imehi
pañcahākārehi avippaṭisāro upadahātabbo . taṃ kissa hetu .
Yathā aññopi bhikkhu bhūtena codetabbaṃ maññeyyāti.
[509] Dhammacuditassa pana bhante bhikkhuno katīhākārehi
vippaṭisāro upadahātabboti . dhammacuditassa upāli bhikkhuno
pañcahākārehi vippaṭisāro upadahātabbo kālenāyasmā cudito
no akālena alante vippaṭisārāya bhūtenāyasmā cudito no
Abhūtena alante vippaṭisārāya saṇhenāyasmā cudito no pharusena
alante vippaṭisārāya atthasañhitenāyasmā cudito no
anatthasañhitena alante vippaṭisārāya mettacittenāyasmā
cudito no dosantarena alante vippaṭisārāyāti dhammacuditassa
upāli bhikkhuno imehi pañcahākārehi vippaṭisāro
upadahātabboti.
[510] Codakena bhante bhikkhunā paraṃ codetukāmena katī dhamme
ajjhattaṃ manasikaritvā paro codetabboti . codakenupāli bhikkhunā
paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro
codetabbo kāruññatā hitesitā anukampitā 1- āpattivuṭṭhānatā
vinayapurekkhāratāti codakenupāli bhikkhunā paraṃ codetukāmena
ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabboti.
[511] Cuditena pana bhante bhikkhunā katīsu dhammesu
patiṭṭhātabbanti . cuditenupāli bhikkhunā dvīsu dhammesu
patiṭṭhātabbaṃ sacce ca akuppe cāti.
Pātimokkhaṭṭhapanakkhandhakaṃ niṭṭhitaṃ navamaṃ.
Imamhi khandhake vatthū tiṃsa.
Bhāṇavārā dve.
-----------
@Footnote: 1 Yu. anukampatā.
The Pali Tipitaka in Roman Character Volume 7 page 314-316.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=7&item=506&items=6
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=7&item=506&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=7&item=506&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=7&item=506&items=6
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=7&i=506
Contents of The Tipitaka Volume 7
http://www.84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com