[499] Athakho ayasma upali yena bhagava tenupasankami
upasankamitva bhagavantam abhivadetva ekamantam nisidi . ekamantam
nisinno kho ayasma upali bhagavantam etadavoca attadanam
adatukamena bhante bhikkhuna katamangasamannagatam attadanam
adatabbanti.
{499.1} Attadanam adatukamena upali bhikkhuna
pancangasamannagatam attadanam adatabbam attadanam
adatukamena upali bhikkhuna evam paccavekkhitabbam yam kho
aham imam attadanam adatukamo kalo nu kho imam attadanam
adatum udahu noti . sace upali bhikkhu paccavekkhamano evam
janati akalo imam attadanam adatum no kaloti na tam upali
attadanam adatabbam.
{499.2} Sace panupali bhikkhu paccavekkhamano evam janati
kalo imam attadanam adatum no akaloti tenupali bhikkhuna
uttarim paccavekkhitabbam yam kho aham imam attadanam adatukamo
bhutam nu kho idam attadanam udahu noti . sace upali bhikkhu
paccavekkhamano evam janati abhutam idam attadanam no bhutanti
na tam upali attadanam adatabbam . sace panupali bhikkhu
Paccavekkhamano evam janati bhutam idam attadanam no abhutanti
tenupali bhikkhuna uttarim paccavekkhitabbam yam kho aham imam
attadanam adatukamo atthasanhitam nu kho idam 1- attadanam
udahu noti . sace upali bhikkhu paccavekkhamano evam janati
anatthasanhitam idam attadanam no atthasanhitanti na tam upali
attadanam adatabbam.
{499.4} Sace panupali bhikkhu paccavekkhamano evam janati
atthasanhitam idam attadanam no anatthasanhitanti tenupali bhikkhuna
uttarim paccavekkhitabbam imam kho aham attadanam adiyamano labhissami
sanditthe sambhatte bhikkhu dhammato vinayato pakkhe udahu noti. Sace
upali bhikkhu paccavekkhamano evam janati imam kho aham attadanam
adiyamano na labhissami sanditthe sambhatte bhikkhu dhammato vinayato
pakkheti na tam upali attadanam adatabbam.
{499.5} Sace panupali bhikkhu paccavekkhamano evam janati
imam kho aham attadanam adiyamano labhissami sanditthe
sambhatte bhikkhu dhammato vinayato pakkheti tenupali bhikkhuna
uttarim paccavekkhitabbam imam kho me attadanam adiyato
bhavissati sanghassa tatonidanam bhandanam kalaho viggaho vivado
sanghabhedo sangharaji sanghavavatthanam sanghananakaranam udahu noti .
Sace upali bhikkhu paccavekkhamano evam janati imam kho me
attadanam adiyato bhavissati sanghassa tatonidanam bhandanam kalaho
@Footnote: 1 Ma. imam.
Viggaho vivado sanghabhedo sangharaji sanghavavatthanam sanghananakarananti
na tam upali attadanam adatabbam.
{499.6} Sace panupali bhikkhu paccavekkhamano evam janati imam
kho me attadanam adiyato na bhavissati sanghassa tatonidanam bhandanam
kalaho viggaho vivado sanghabhedo sangharaji sanghavavatthanam
sanghananakarananti adatabbam tam upali attadanam evam
pancangasamannagatam kho upali attadanam adinnam pacchapi 1-
avippatisarakaram bhavissatiti.
[500] Codakena bhante bhikkhuna param codetukamena kati 2-
dhamme ajjhattam paccavekkhitva paro codetabboti . codakenupali
bhikkhuna param codetukamena panca dhamme ajjhattam paccavekkhitva
paro codetabbo codakenupali bhikkhuna param codetukamena evam
paccavekkhitabbam parisuddhakayasamacaro nu khomhi parisuddhenamhi
kayasamacarena samannagato acchiddena appatimamsena samvijjati
nu kho me eso dhammo udahu noti . no ce upali bhikkhu
parisuddhakayasamacaro hoti parisuddhena kayasamacarena
samannagato acchiddena appatimamsena tassa bhavanti vattaro
ingha tava ayasma kayikam sikkhassuti itissa bhavanti vattaro.
[501] Puna caparam upali codakena bhikkhuna param codetukamena evam
paccavekkhitabbam parisuddhavacisamacaro nu khomhi parisuddhenamhi
vacisamacarena samannagato acchiddena appatimamsena samvijjati
@Footnote: 1 Yu. apisaddo natthi. 2 Ma. Yu. kati.
Nu kho me eso dhammo udahu noti . no ce upali
bhikkhu parisuddhavacisamacaro hoti parisuddhena vacisamacarena
samannagato acchiddena appatimamsena tassa bhavanti vattaro
ingha tava ayasma vacasikam sikkhassuti itissa bhavanti vattaro.
[502] Puna caparam upali codakena bhikkhuna param codetukamena
evam paccavekkhitabbam mettam nu kho me cittam paccupatthitam sabrahmacarisu
anaghatam samvijjati nu kho me eso dhammo udahu noti. No ce
upali bhikkhuno mettam cittam paccupatthitam hoti sabrahmacarisu
anaghatam tassa bhavanti vattaro ingha tava ayasma sabrahmacarisu
mettam cittam upatthapehiti itissa bhavanti vattaro.
[503] Puna caparam upali codakena bhikkhuna param codetukamena
evam paccavekkhitabbam bahussuto nu khomhi sutadharo sutasannicayo
ye te dhamma adikalyana majjhekalyana pariyosanakalyana
sattham sabyanjanam kevalaparipunnam parisuddham brahmacariyam abhivadanti
tatharupa me dhamma bahussuta honti 1- dhata 2- vacasa paricita
manasanupekkhita ditthiya suppatividdha samvijjati nu kho me eso
dhammo udahu noti . no ce upali bhikkhu bahussuto hoti sutadharo
sutasannicayo ye te dhamma adikalyana majjhekalyana
pariyosanakalyana sattham sabyanjanam kevalaparipunnam
@Footnote: 1 Yu. ayam patho natthi. 2 Ma. dhata.
Parisuddham brahmacariyam abhivadanti tatharupassa 1- dhamma na 2-
bahussuta honti dhata vacasa paricita manasanupekkhita ditthiya
suppatividdha tassa bhavanti vattaro ingha tava ayasma
agamam pariyapunassuti itissa bhavanti vattaro.
[504] Puna caparam upali codakena bhikkhuna param codetukamena
evam paccavekkhitabbam ubhayani nu kho me patimokkhani vittharena
svagatani honti 3- suvibhattani suppavattini suvinicchitani suttaso 4-
anubyanjanaso samvijjati nu kho me eso dhammo udahu noti .
No ce upali bhikkhuno ubhayani patimokkhani vittharena
svagatani honti suvibhattani suppavattini suvinicchitani suttaso 4-
anubyanjanaso idam panavuso kattha vuttam bhagavatati iti puttho
na sampadeti 5- tassa bhavanti vattaro ingha tava ayasma
vinayam pariyapunassuti itissa bhavanti vattaro codakenupali
bhikkhuna param codetukamena ime panca dhamme ajjhattam
paccavekkhitva paro codetabboti.
[505] Codakena bhante bhikkhuna param codetukamena kati
dhamme ajjhattam upatthapetva paro codetabboti . codakenupali
bhikkhuna param codetukamena panca dhamme ajjhattam upatthapetva
paro codetabbo kalena vakkhami no akalena bhutena vakkhami
@Footnote: 1 Ma. tatharupassa. 2 Yu. nasaddo natthi. 3 Yu. ayam patho natthi.
@4 Yu. Ra. suttato. 5 Ma. sampayati. Yu. sampadayati.
No abhutena sanhena vakkhami no pharusena atthasanhitena vakkhami
no anatthasanhitena mettacitto vakkhami no dosantaroti
codakenupali bhikkhuna param codetukamena ime panca dhamme
ajjhattam upatthapetva paro codetabboti.
The Pali Tipitaka in Roman Character Volume 7 page 309-314.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=7&item=499&items=7&modeTY=2
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=7&item=499&items=7&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=7&item=499&items=7&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=7&item=499&items=7&modeTY=2
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=7&i=499
Contents of The Tipitaka Volume 7
http://www.84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com