ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [499]   Athakho   ayasma   upali   yena  bhagava  tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinno    kho   ayasma   upali   bhagavantam   etadavoca   attadanam
adatukamena     bhante    bhikkhuna    katamangasamannagatam    attadanam
adatabbanti.
     {499.1}     Attadanam    adatukamena    upali    bhikkhuna
pancangasamannagatam        attadanam       adatabbam       attadanam
adatukamena    upali    bhikkhuna   evam   paccavekkhitabbam   yam   kho
aham   imam   attadanam   adatukamo  kalo  nu  kho  imam  attadanam
adatum   udahu   noti  .  sace  upali  bhikkhu  paccavekkhamano  evam
janati  akalo  imam  attadanam  adatum  no  kaloti  na  tam  upali
attadanam adatabbam.
     {499.2}   Sace  panupali  bhikkhu  paccavekkhamano  evam  janati
kalo   imam   attadanam   adatum   no  akaloti  tenupali  bhikkhuna
uttarim   paccavekkhitabbam   yam   kho   aham  imam  attadanam  adatukamo
bhutam   nu   kho   idam  attadanam  udahu  noti  .  sace  upali  bhikkhu
paccavekkhamano   evam   janati   abhutam   idam  attadanam  no  bhutanti
na   tam   upali   attadanam   adatabbam   .   sace   panupali  bhikkhu
Paccavekkhamano   evam   janati   bhutam   idam  attadanam  no  abhutanti
tenupali    bhikkhuna    uttarim   paccavekkhitabbam   yam   kho   aham   imam
attadanam   adatukamo   atthasanhitam   nu   kho  idam  1-  attadanam
udahu   noti   .  sace  upali  bhikkhu  paccavekkhamano  evam  janati
anatthasanhitam   idam   attadanam   no   atthasanhitanti   na   tam   upali
attadanam adatabbam.
     {499.4}   Sace  panupali  bhikkhu  paccavekkhamano  evam  janati
atthasanhitam   idam   attadanam   no   anatthasanhitanti  tenupali  bhikkhuna
uttarim  paccavekkhitabbam  imam  kho  aham  attadanam  adiyamano  labhissami
sanditthe  sambhatte  bhikkhu  dhammato  vinayato  pakkhe  udahu noti. Sace
upali  bhikkhu  paccavekkhamano  evam  janati  imam  kho  aham  attadanam
adiyamano   na  labhissami  sanditthe  sambhatte  bhikkhu  dhammato  vinayato
pakkheti na tam upali attadanam adatabbam.
     {499.5}   Sace  panupali  bhikkhu  paccavekkhamano  evam  janati
imam    kho    aham    attadanam   adiyamano   labhissami    sanditthe
sambhatte    bhikkhu    dhammato   vinayato   pakkheti   tenupali   bhikkhuna
uttarim    paccavekkhitabbam    imam    kho    me   attadanam   adiyato
bhavissati    sanghassa    tatonidanam   bhandanam   kalaho   viggaho   vivado
sanghabhedo   sangharaji   sanghavavatthanam  sanghananakaranam  udahu   noti .
Sace   upali   bhikkhu   paccavekkhamano   evam  janati  imam  kho  me
attadanam   adiyato   bhavissati   sanghassa   tatonidanam   bhandanam  kalaho
@Footnote: 1 Ma. imam.
Viggaho   vivado  sanghabhedo  sangharaji  sanghavavatthanam  sanghananakarananti
na tam upali attadanam adatabbam.
     {499.6}  Sace  panupali  bhikkhu  paccavekkhamano evam janati imam
kho  me  attadanam  adiyato  na  bhavissati  sanghassa  tatonidanam  bhandanam
kalaho    viggaho    vivado    sanghabhedo    sangharaji   sanghavavatthanam
sanghananakarananti     adatabbam    tam    upali    attadanam    evam
pancangasamannagatam   kho   upali   attadanam   adinnam   pacchapi   1-
avippatisarakaram bhavissatiti.
     [500]  Codakena  bhante  bhikkhuna  param  codetukamena  kati  2-
dhamme   ajjhattam   paccavekkhitva  paro  codetabboti  .  codakenupali
bhikkhuna   param   codetukamena   panca   dhamme  ajjhattam  paccavekkhitva
paro   codetabbo   codakenupali   bhikkhuna  param  codetukamena  evam
paccavekkhitabbam    parisuddhakayasamacaro    nu    khomhi    parisuddhenamhi
kayasamacarena    samannagato    acchiddena    appatimamsena    samvijjati
nu   kho  me  eso  dhammo  udahu  noti  .  no  ce  upali  bhikkhu
parisuddhakayasamacaro       hoti      parisuddhena      kayasamacarena
samannagato    acchiddena    appatimamsena    tassa    bhavanti   vattaro
ingha tava ayasma kayikam sikkhassuti itissa bhavanti vattaro.
     [501]  Puna  caparam upali codakena bhikkhuna param codetukamena evam
paccavekkhitabbam     parisuddhavacisamacaro    nu    khomhi    parisuddhenamhi
vacisamacarena     samannagato    acchiddena    appatimamsena    samvijjati
@Footnote: 1 Yu. apisaddo natthi. 2 Ma. Yu. kati.
Nu   kho   me   eso   dhammo   udahu   noti  .  no  ce  upali
bhikkhu     parisuddhavacisamacaro     hoti    parisuddhena    vacisamacarena
samannagato    acchiddena    appatimamsena    tassa    bhavanti   vattaro
ingha tava ayasma vacasikam sikkhassuti itissa bhavanti vattaro.
     [502]  Puna  caparam  upali  codakena  bhikkhuna  param codetukamena
evam  paccavekkhitabbam  mettam  nu  kho  me  cittam paccupatthitam sabrahmacarisu
anaghatam  samvijjati  nu  kho  me  eso  dhammo  udahu  noti. No ce
upali    bhikkhuno    mettam   cittam   paccupatthitam   hoti   sabrahmacarisu
anaghatam   tassa  bhavanti  vattaro  ingha  tava  ayasma  sabrahmacarisu
mettam cittam upatthapehiti itissa bhavanti vattaro.
     [503]  Puna  caparam  upali  codakena  bhikkhuna  param codetukamena
evam   paccavekkhitabbam   bahussuto   nu   khomhi   sutadharo   sutasannicayo
ye   te   dhamma   adikalyana   majjhekalyana   pariyosanakalyana
sattham    sabyanjanam    kevalaparipunnam    parisuddham   brahmacariyam   abhivadanti
tatharupa  me  dhamma  bahussuta  honti  1-  dhata  2-  vacasa paricita
manasanupekkhita   ditthiya   suppatividdha   samvijjati  nu  kho  me  eso
dhammo  udahu  noti  .  no  ce  upali  bhikkhu  bahussuto hoti sutadharo
sutasannicayo    ye    te    dhamma    adikalyana    majjhekalyana
pariyosanakalyana        sattham        sabyanjanam       kevalaparipunnam
@Footnote: 1 Yu. ayam patho natthi. 2 Ma. dhata.
Parisuddham   brahmacariyam   abhivadanti   tatharupassa   1-   dhamma   na  2-
bahussuta   honti   dhata   vacasa   paricita   manasanupekkhita  ditthiya
suppatividdha    tassa    bhavanti    vattaro    ingha   tava   ayasma
agamam pariyapunassuti itissa bhavanti vattaro.
     [504]  Puna  caparam  upali  codakena  bhikkhuna  param codetukamena
evam   paccavekkhitabbam   ubhayani  nu  kho  me  patimokkhani  vittharena
svagatani  honti  3-  suvibhattani  suppavattini  suvinicchitani  suttaso 4-
anubyanjanaso   samvijjati   nu  kho  me  eso  dhammo  udahu  noti .
No    ce    upali    bhikkhuno   ubhayani   patimokkhani   vittharena
svagatani   honti   suvibhattani   suppavattini  suvinicchitani  suttaso  4-
anubyanjanaso   idam   panavuso   kattha   vuttam   bhagavatati   iti  puttho
na   sampadeti   5-   tassa   bhavanti  vattaro  ingha  tava  ayasma
vinayam    pariyapunassuti    itissa    bhavanti    vattaro    codakenupali
bhikkhuna    param    codetukamena    ime    panca    dhamme   ajjhattam
paccavekkhitva paro codetabboti.
     [505]   Codakena   bhante   bhikkhuna   param  codetukamena  kati
dhamme   ajjhattam   upatthapetva  paro  codetabboti  .  codakenupali
bhikkhuna   param   codetukamena   panca   dhamme  ajjhattam  upatthapetva
paro   codetabbo   kalena   vakkhami  no  akalena  bhutena  vakkhami
@Footnote: 1 Ma. tatharupassa. 2 Yu. nasaddo natthi. 3 Yu. ayam patho natthi.
@4 Yu. Ra. suttato. 5 Ma. sampayati. Yu. sampadayati.
No   abhutena   sanhena   vakkhami  no  pharusena  atthasanhitena  vakkhami
no    anatthasanhitena    mettacitto    vakkhami    no    dosantaroti
codakenupali    bhikkhuna   param   codetukamena   ime   panca   dhamme
ajjhattam upatthapetva paro codetabboti.



             The Pali Tipitaka in Roman Character Volume 7 page 309-314. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=499&items=7&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=499&items=7&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=499&items=7&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=499&items=7&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=499              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :