ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [442]   Tena   kho   pana   samayena   antevasika  acariyesu
na   samma   vattanti   .   ye   te   bhikkhu   appiccha  .pe.  te
ujjhayanti    khiyanti    vipacenti    katham    hi   nama   antevasika
acariyesu   na   samma   vattissantiti   .  athakho  te  bhikkhu  bhagavato
etamattham    arocesum   .pe.   saccam   kira   bhikkhave   antevasika
acariyesu   na  samma  vattantiti  .  saccam  bhagavati  .pe.  vigarahitva
dhammim   katham   katva   bhikkhu  amantesi  tenahi  bhikkhave  antevasikanam
bhikkhunam    acariyesu    vattam    pannapessami   yatha   antevasikehi
bhikkhuhi acariyesu samma vattitabbam.
     [443]  Antevasikena  bhikkhave  acariyamhi  samma  vattitabbam .
Tatrayam   sammavattana   kalasseva   utthaya   upahana   omuncitva
ekamsam   uttarasangam   karitva   dantakattham   databbam   mukhodakam  databbam
asanam   pannapetabbam   sace   yagu   hoti   bhajanam   dhovitva  yagu
upanametabba   yagum   pitassa   udakam   datva   bhajanam   patiggahetva
nicam   katva   sadhukam  aparighamsantena  dhovitva  patisametabbam  acariyamhi
vutthite  asanam  uddharitabbam  sace  so  deso  uklapo hoti so deso
sammajjitabbo
     {443.1}   sace   acariyo  gamam  pavisitukamo  hoti   nivasanam
databbam         patinivasanam         patiggahetabbam         kayabandhanam
databbam     sagunam     katva     sanghatiyo     databba    dhovitva

--------------------------------------------------------------------------------------------- page260.

Patto saudako 1- databbo sace acariyo pacchasamanam akankhati timandalam paticchadentena parimandalam nivasetva kayabandhanam bandhitva sagunam katva sanghatiyo parupitva ganthikam patimuncitva dhovitva pattam gahetva acariyassa pacchasamanena hotabbam natidure gantabbam naccasanne gantabbam pattapariyapannam patiggahetabbam na acariyassa bhanamanassa antarantara katha opatetabba acariyo apattisamanta bhanamano nivaretabbo nivattantena pathamataram agantva asanam pannapetabbam padodakam padapitham padakathalikam upanikkhipitabbam paccuggantva pattacivaram patiggahetabbam patinivasanam databbam nivasanam patiggahetabbam sace civaram sinnam hoti muhuttam unhe otapetabbam na ca unhe civaram nidahitabbam civaram samharitabbam civaram samharantena caturangulam kannam ussadetva civaram samharitabbam ma majjhe bhango ahositi obhoge kayabandhanam katabbam {443.2} sace pindapato hoti acariyo ca bhunjitukamo hoti udakam datva pindapato upanametabbo acariyo paniyena pucchitabbo bhuttavissa udakam datva pattam patiggahetva nicam katva sadhukam aparighamsantena dhovitva vodakam katva muhuttam unhe otapetabbo na ca unhe patto nidahitabbo pattacivaram nikkhipitabbam pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena @Footnote: 1 Ma. sodako.

--------------------------------------------------------------------------------------------- page261.

Hetthamancam va hetthapitham va paramasitva patto nikkhipitabbo na ca anantarahitaya bhumiya patto nikkhipitabbo civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam acariyamhi vutthite asanam uddharitabbam padodakam padapitham padakathalikam patisametabbam sace so deso uklapo hoti so deso sammajjitabbo {443.3} sace acariyo nahayitukamo hoti nahanam patiyadetabbam sace sitena attho hoti sitam patiyadetabbam sace unhena attho hoti unham patiyadetabbam sace acariyo jantagharam pavisitukamo hoti cunnam sannetabbam mattika temetabba jantagharapitham adaya acariyassa pitthito pitthito gantva jantagharapitham datva civaram patiggahetva ekamantam nikkhipitabbam cunnam databbam mattika databba sace ussahati jantagharam pavisitabbam jantagharam pavisantena mattikaya mukham makkhetva purato ca pacchato ca paticchadetva jantagharam pavisitabbam na there bhikkhu anupakhajja nisiditabbam na nava bhikkhu asanena patibahitabba jantaghare acariyassa parikammam katabbam jantaghara nikkhamantena jantagharapitham adaya purato ca pacchato ca paticchadetva jantaghara nikkhamitabbam udakepi acariyassa parikammam katabbam nahatena pathamataram uttaritva

--------------------------------------------------------------------------------------------- page262.

Attano gattam vodakam katva nivasetva acariyassa gattato udakam pamajjitabbam nivasanam databbam sanghati databba jantagharapitham adaya pathamataram agantva asanam pannapetabbam padodakam padapitham padakathalikam upanikkhipitabbam acariyo paniyena pucchitabbo sace uddisapetukamo hoti uddisapetabbo sace paripucchitukamo hoti paripucchitabbo {443.4} yasmim vihare acariyo viharati sace so viharo uklapo hoti sace ussahati sodhetabbo viharam sodhentena pathamam pattacivaram niharitva ekamantam nikkhipitabbam nisidanapaccattharanam niharitva ekamantam nikkhipitabbam bhisibimbohanam niharitva ekamantam nikkhipitabbam manco nicam katva sadhukam aparighamsantena asanghattantena kavatapittham niharitva ekamantam nikkhipitabbo pitham nicam katva sadhukam aparighamsantena asanghattantena kavatapittham niharitva ekamantam nikkhipitabbam mancapatipadaka niharitva ekamantam nikkhipitabba khelamallako niharitva ekamantam nikkhipitabbo apassenaphalakam niharitva ekamantam nikkhipitabbam bhummattharanam yathapannattam sallakkhetva niharitva ekamantam nikkhipitabbam sace vihare santanakam hoti ulloka pathamam oharetabbam alokasandhikannabhaga pamajjitabba sace gerukaparikammakata bhitti kannakita hoti colakam temetva piletva pamajjitabba sace

--------------------------------------------------------------------------------------------- page263.

Kalavannakata bhumi kannakita hoti colakam temetva piletva pamajjitabba sace akata hoti bhumi udakena paripphosetva sammajjitabba ma viharo rajena uhanniti sankaram vicinitva ekamantam chaddetabbam {443.5} bhummattharanam otapetva sodhetva pappotetva atiharitva yathapannattam pannapetabbam mancapatipadaka otapetva pamajjitva atiharitva yathathane thapetabba manco otapetva sodhetva pappotetva nicam katva sadhukam aparighamsantena asanghattantena kavatapittham atiharitva yathapannattam pannapetabbo pitham otapetva sodhetva pappotetva nicam katva sadhukam aparighamsantena asanghattantena kavatapittham atiharitva yathapannattam pannapetabbam bhisibimbohanam otapetva sodhetva pappotetva atiharitva yathapannattam pannapetabbam nisidana- paccattharanam otapetva sodhetva pappotetva atiharitva yathapannattam pannapetabbam khelamallako otapetva pamajjitva atiharitva yathathane thapetabbo apassenaphalakam otapetva pamajjitva atiharitva yathathane thapetabbam pattacivaram nikkhipitabbam pattam nikkhipantena ekena hatthena pattam gahetva ekena hatthena hetthamancam va hetthapitham va paramasitva patto nikkhipitabbo na ca anantarahitaya bhumiya patto nikkhipitabbo civaram nikkhipantena ekena hatthena civaram gahetva ekena hatthena civaravamsam va

--------------------------------------------------------------------------------------------- page264.

Civararajjum va pamajjitva parato antam orato bhogam katva civaram nikkhipitabbam {443.6} sace puratthima saraja vata vayanti puratthima vatapana thaketabba sace pacchima saraja vata vayanti pacchima vatapana thaketabba sace uttara saraja vata vayanti uttara vatapana thaketabba sace dakkhina saraja vata vayanti dakkhina vatapana thaketabba sace sitakalo hoti diva vatapana vivaritabba rattim thaketabba sace unhakalo hoti diva vatapana thaketabba rattim vivaritabba {443.7} sace parivenam uklapam hoti parivenam sammajjitabbam sace kotthako uklapo hoti kotthako sammajjitabbo sace upatthanasala uklapa hoti upatthanasala sammajjitabba sace aggisala uklapa hoti aggisala sammajjitabba sace vaccakuti uklapa hoti vaccakuti sammajjitabba sace paniyam na hoti paniyam upatthapetabbam sace paribhojaniyam na hoti paribhojaniyam upatthapetabbam sace acamanakumbhiya udakam na hoti acamanakumbhiya udakam asincitabbam {443.8} sace acariyassa anabhirati uppanna hoti antevasikena vupakasetabbo vupakasapetabbo dhammakatha vassa katabba sace acariyassa kukkuccam uppannam hoti antevasikena vinodetabbam vinodapetabbam dhammakatha vassa katabbam sace acariyassa ditthigatam uppannam

--------------------------------------------------------------------------------------------- page265.

Hoti antevasikena vivecetabbam vivecapetabbam dhammakatha vassa katabba {443.9} sace acariyo garudhammam ajjhapanno hoti parivasaraho antevasikena ussukkam katabbam kinti nu kho sangho acariyassa parivasam dadeyyati sace acariyo mulaya patikassanaraho hoti antevasikena ussukkam katabbam kinti nu kho sangho acariyam mulaya patikasseyyati sace acariyo manattaraho hoti antevasikena ussukkam katabbam kinti nu kho sangho acariyassa manattam dadeyyati sace acariyo abbhanaraho hoti antevasikena ussukkam katabbam kinti nu kho sangho acariyam abbheyyati sace sangho acariyassa kammam kattukamo hoti tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam va antevasikena ussukkam katabbam kinti nu kho sangho acariyassa kammam na kareyya lahukaya va parinameyyati katam va panassa hoti sanghena kammam tajjaniyam va niyassam va pabbajaniyam va patisaraniyam va ukkhepaniyam va antevasikena ussukkam katabbam kinti nu kho acariyo samma vatteyya lomam pateyya nettharam vatteyya sangho tam kammam patippassambheyyati {443.10} sace acariyassa civaram dhovitabbam hoti antevasikena dhovitabbam ussukkam va katabbam kinti nu kho acariyassa civaram dhoviyethati sace acariyassa civaram katabbam hoti antevasikena katabbam

--------------------------------------------------------------------------------------------- page266.

Ussukkam va katabbam kinti nu kho acariyassa civaram kariyethati sace acariyassa rajanam pacitabbam hoti antevasikena pacitabbam ussukkam va katabbam kinti nu kho acariyassa rajanam paciyethati sace acariyassa civaram rajetabbam hoti antevasikena rajetabbam ussukkam va katabbam kinti nu kho acariyassa civaram rajiyethati civaram rajentena sadhukam samparivattakam samparivattakam rajetabbam na ca acchinne theve pakkamitabbam {443.11} na acariyam anapuccha ekaccassa patto databbo na ekaccassa patto patiggahetabbo na ekaccassa civaram databbam na ekaccassa civaram patiggahetabbam na ekaccassa parikkharo databbo na ekaccassa parikkharo patiggahetabbo na ekaccassa kesa chedetabba na ekaccena kesa chedapetabba na ekaccassa parikammam katabbam na ekaccena parikammam karapetabbam na ekaccassa veyyavacco katabbo na ekaccena veyyavacco karapetabbo na ekaccassa pacchasamanena hotabbam na ekacco pacchasamano adatabbo na ekaccassa pindapato niharitabbo na ekaccena pindapato niharapetabbo na acariyam anapuccha gamo pavisitabbo na susanam gantabbam na disa pakkamitabba sace acariyo gilano hoti yavajivam upatthatabbo vutthanassa agametabbam idam kho bhikkhave antevasikanam acariyesu vattam

--------------------------------------------------------------------------------------------- page267.

Yatha antevasikehi acariyesu samma vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 259-267. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=442&items=2&pagebreak=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=442&items=2&pagebreak=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=442&items=2&pagebreak=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=442&items=2&pagebreak=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=442              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :