ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [441]  Upajjhayena  bhikkhave  saddhiviharikamhi  samma  vattitabbam.
Tatrayam     sammavattana     upajjhayena     bhikkhave    saddhivihariko
sangahetabbo    anuggahetabbo    uddesena    paripucchaya   ovadena
anusasaniya   sace   upajjhayassa   patto  hoti  saddhiviharikassa  patto
na   hoti   upajjhayena  saddhiviharikassa  patto  databbo  ussukkam  va
katabbam   kinti   nu   kho  saddhiviharikassa  patto  uppajjiyethati  sace
upajjhayassa   civaram   hoti  saddhiviharikassa  civaram  na  hoti  upajjhayena
saddhiviharikassa   civaram   databbam   ussukkam  va  katabbam  kinti  nu  kho
saddhiviharikassa   civaram   uppajjiyethati   sace   upajjhayassa  parikkharo
hoti   saddhiviharikassa  parikkharo  na  hoti  upajjhayena  saddhiviharikassa
parikkharo  databbo  ussukkam  va  katabbam  kinti  nu kho saddhiviharikassa
parikkharo uppajjiyethati
     {441.1}  sace  saddhivihariko  gilano  hoti  kalasseva utthaya
dantakattham   databbam   mukhodakam   databbam   asanam   pannapetabbam   sace
yagu  hoti  bhajanam  dhovitva  yagu  upanametabba  yagum  pitassa  udakam
datva  bhajanam  patiggahetva  nicam  katva  sadhukam  aparighamsantena dhovitva
patisametabbam   saddhiviharikamhi   vutthite   asanam  uddharitabbam  sace  so
deso uklapo hoti so deso sammajjitabbo
     {441.2} sace saddhivihariko gamam pavisitukamo hoti nivasanam databbam
patinivasanam   patiggahetabbam  kayabandhanam  databbam  sagunam  katva  sanghatiyo
Databba  dhovitva  patto  saudako  databbo  ettavata  nivattissatiti
asanam   pannapetabbam   padodakam   padapitham   padakathalikam   upanikkhipitabbam
paccuggantva   pattacivaram   patiggahetabbam   patinivasanam   databbam  nivasanam
patiggahetabbam  sace  civaram  sinnam  hoti  muhuttam  unhe  otapetabbam  na
ca  unhe  civaram  nidahitabbam  civaram  samharitabbam  civaram  samharantena  caturangulam
kannam  ussadetva  civaram  samharitabbam  ma  majjhe bhango ahositi obhoge
kayabandhanam katabbam
     {441.3}  sace  pindapato  hoti  saddhivihariko  ca  bhunjitukamo
hoti   udakam  datva  pindapato  upanametabbo  saddhivihariko  paniyena
pucchitabbo    bhuttavissa    udakam   datva   pattam   patiggahetva   nicam
katva   sadhukam   aparighamsantena  dhovitva  vodakam  katva  muhuttam  unhe
otapetabbo    na    ca    unhe    patto   nidahitabbo   pattacivaram
nikkhipitabbam   pattam   nikkhipantena   ekena   hatthena   pattam   gahetva
ekena   hatthena   hetthamancam   va   hetthapitham   va   paramasitva
patto    nikkhipitabbo    na    ca    anantarahitaya    bhumiya    patto
nikkhipitabbo   civaram   nikkhipantena   ekena   hatthena   civaram  gahetva
ekena   hatthena   civaravamsam   va   civararajjum  va  pamajjitva  parato
antam    orato    bhogam   katva   civaram   nikkhipitabbam   saddhiviharikamhi
vutthite     asanam    uddharitabbam    padodakam    padapitham    padakathalikam
patisametabbam    sace   so   deso   uklapo   hoti   so   deso
Sammajjitabbo
     {441.4}   sace   saddhivihariko   nahayitukamo   hoti   nahanam
patiyadetabbam    sace    sitena    attho   hoti   sitam   patiyadetabbam
sace     unhena    attho    hoti    unham    patiyadetabbam    sace
saddhivihariko    jantagharam    pavisitukamo    hoti    cunnam   sannetabbam
mattika    temetabba   jantagharapitham   adaya   gantva   jantagharapitham
datva   civaram   patiggahetva   ekamantam   nikkhipitabbam   cunnam   databbam
mattika   databba   sace  ussahati  jantagharam  1-  pavisitabbam  jantagharam
pavisantena    mattikaya   mukham   makkhetva   purato   ca   pacchato   ca
paticchadetva    jantagharam   pavisitabbam   na   there   bhikkhu   anupakhajja
nisiditabbam    na    nava   bhikkhu   asanena   patibahitabba   jantaghare
saddhiviharikassa      parikammam     databbam     jantagharam     nikkhamantena
jantagharapitham  adaya  purato  ca  pacchato  ca  paticchadetva  jantaghara
nikkhamitabbam    udakepi    saddhiviharikassa   parikammam   katabbam   nahatena
pathamataram    uttaritva   attano   gattam   vodakam   katva   nivasetva
saddhiviharikassa    gattato    udakam    pamajjitabbam    nivasanam    databbam
sanghati    databba    jantagharapitham    adaya    pathamataram   agantva
asanam   pannapetabbam   padodakam   padapitham   padakathalikam   upanikkhipitabbam
saddhivihariko paniyena pucchitabbo
     {441.5} yasmim vihare saddhivihariko viharati sace so viharo uklapo
hoti   sace  ussahati  sodhetabbo  viharam  sodhentena  pathamam  pattacivaram
@Footnote: 1 Ma. Yu. jantaghara.
Niharitva    ekamantam    nikkhipitabbam    .pe.    sace   acamanakumbhiya
udakam na hoti acamanakumbhiya udakam asincitabbam
     {441.6}    sace   saddhiviharikassa   anabhirati   uppanna   hoti
upajjhayena    vupakasetabbo    vupakasapetabbo    dhammakatha   vassa
katabba   sace   saddhiviharikassa   kukkuccam  uppannam  hoti  upajjhayena
vinodetabbam    vinodapetabbam    dhammakatha    vassa   katabba   sace
saddhiviharikassa    ditthigatam   uppannam   hoti   upajjhayena   vivecetabbam
vivecapetabbam dhammakatha vassa katabba
     {441.7}   sace   saddhivihariko   garudhammam   ajjhapanno   hoti
parivasaraho   upajjhayena   ussukkam   katabbam   kinti  nu  kho  sangho
saddhiviharikassa    parivasam    dadeyyati   sace   saddhivihariko   mulaya
patikassanaraho    hoti    upajjhayena   ussukkam   katabbam   kinti   nu
kho   sangho   saddhiviharikam   mulaya  patikasseyyati  sace  saddhivihariko
manattaraho   hoti   upajjhayena   ussukkam   katabbam   kinti  nu  kho
sangho    saddhiviharikassa    manattam   dadeyyati   sace   saddhivihariko
abbhanaraho   hoti   upajjhayena   ussukkam   katabbam   kinti  nu  kho
sangho   saddhiviharikam   abbheyyati   sace  sangho  saddhiviharikassa  kammam
kattukamo  hoti  tajjaniyam  va  niyassam  va  pabbajaniyam  va  patisaraniyam
va  ukkhepaniyam  va  upajjhayena  ussukkam  katabbam  kinti  nu kho sangho
saddhiviharikassa  kammam  na  kareyya  lahukaya  va  parinameyyati  katam va
Panassa   hoti   sanghena   kammam   tajjaniyam  va  niyassam  va  pabbajaniyam
va   patisaraniyam   va   ukkhepaniyam  va  upajjhayena  ussukkam  katabbam
kinti  nu  kho  saddhivihariko  samma  vatteyya  lomam  pateyya nettharam
vatteyya sangho tam kammam patippassambheyyati
     {441.8}  sace  saddhiviharikassa  civaram  dhovitabbam hoti upajjhayena
acikkhitabbam   evam  dhoveyyasiti  ussukkam  va  katabbam  kinti  nu  kho
saddhiviharikassa    civaram    dhoviyethati    sace   saddhiviharikassa   civaram
katabbam    hoti    upajjhayena    acikkhitabbam    evam    kareyyasiti
ussukkam    va    katabbam    kinti   nu   kho   saddhiviharikassa   civaram
kariyethati   sace   saddhiviharikassa   rajanam   pacitabbam  hoti  upajjhayena
acikkhitabbam    evam    paceyyasiti    ussukkam   va   katabbam   kinti
nu    kho   saddhiviharikassa   rajanam   paciyethati   sace   saddhiviharikassa
civaram   rajetabbam   hoti   upajjhayena   acikkhitabbam  evam  rajeyyasiti
ussukkam    va    katabbam    kinti   nu   kho   saddhiviharikassa   civaram
rajiyethati    civaram    rajentena    sadhukam   samparivattakam   samparivattakam
rajetabbam na ca acchinne theve pakkamitabbam
     {441.9}  sace  saddhivihariko  gilano hoti yavajivam upatthatabbo
vutthanassa agametabbam
     {441.10}  idam  kho  bhikkhave  upajjhayanam  saddhiviharikesu  vattam
yatha upajjhayehi saddhiviharikesu samma vattitabbanti.
                   Dutiyabhanavaram nitthitam.



             The Pali Tipitaka in Roman Character Volume 7 page 253-259. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=441&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=441&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=441&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=441&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=441              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :