ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [418]   Tena   kho   pana   samayena   gamikā   bhikkhū  dārubhaṇḍaṃ
mattikābhaṇḍaṃ    appaṭisāmetvā    dvāravātapānaṃ   vivaritvā   senāsanaṃ
anāpucchā    pakkamanti    .    dārubhaṇḍaṃ    mattikābhaṇḍaṃ   nassati  .
Senāsanaṃ  aguttaṃ  bhavati  1-  .  ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti    khīyanti    vipācenti    kathaṃ   hi   nāma   gamikā   bhikkhū
dārubhaṇḍaṃ    mattikābhaṇḍaṃ    appaṭisāmetvā   dvāravātapānaṃ   vivaritvā
senāsanaṃ     anāpucchā     pakkamissanti     dārubhaṇḍaṃ     mattikābhaṇḍaṃ
nassati   senāsanaṃ   aguttaṃ   bhavatīti   .   athakho   te  bhikkhū  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   saccaṃ   kira   bhikkhave   .pe.   saccaṃ
bhagavāti   .pe.   vigarahitvā   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi
tenahi    bhikkhave    gamikānaṃ    bhikkhūnaṃ   vattaṃ   paññāpessāmi   yathā
@Footnote: 1 Ma. Yu. hoti.

--------------------------------------------------------------------------------------------- page222.

Gamikehi bhikkhūhi sammā vattitabbaṃ. [419] Gamikena bhikkhave bhikkhunā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā senāsanaṃ āpucchitabbaṃ 1- sace bhikkhu na hoti sāmaṇero āpucchitabbo sace sāmaṇero na hoti ārāmiko āpucchitabbo sace ārāmiko na hoti upāsako āpucchitabbo sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā upāsako vā 2- catūsu pāsāṇakesu mañcaṃ paññāpetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ sace vihāro ovassati sace ussahati chādetabbo ussukkaṃ vā kātabbaṃ kinti nu kho vihāro chādiyethāti evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha yo deso anovassako hoti tattha catūsu pāsāṇakesu mañcaṃ paññāpetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā dvāravātapānaṃ thaketvā pakkamitabbaṃ sace sabbo vihāro ovassati sace ussahati @Footnote: 1 Ma. Yu. āpucchā pakkamitabbaṃ. 2 Ma. Yu. Rā. sace sāmaṇero na hoti @ārāmiko āpucchitabbo sace na hoti bhikkhu vā sāmaṇero vā ārāmiko vā.

--------------------------------------------------------------------------------------------- page223.

Senāsanaṃ gāmaṃ atiharitabbaṃ ussukkaṃ vā kātabbaṃ kinti nu kho senāsanaṃ gāmaṃ atihariyethāti evañce taṃ labhetha iccetaṃ kusalaṃ no ce labhetha ajjhokāse catūsu pāsāṇakesu mañcaṃ paññāpetvā mañce mañcaṃ āropetvā pīṭhe pīṭhaṃ āropetvā senāsanaṃ upari puñjaṃ karitvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaṃ appevanāma aṅgānipi seseyyunti {419.1} idaṃ kho bhikkhave gamikānaṃ bhikkhūnaṃ vattaṃ yathā gamikehi bhikkhūhi sammā vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 221-223. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=418&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=418&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=418&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=418&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=418              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :