ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [372]   Tena   kho  pana  samayena  bhagavā  gijjhakūṭassa  pabbatassa
chāyāyaṃ    2-   caṅkamati   .   athakho   devadatto   gijjhakūṭaṃ   pabbataṃ
abhirūyhitvā   3-   mahatiṃ   silaṃ   pavijjhi   imāya  samaṇaṃ  gotamaṃ  jīvitā
voropessāmīti  .  dve  pabbatakūṭā  samāgantvā  taṃ  silaṃ sampaṭicchiṃsu.
Tato   papaṭikā   uppatitvā   bhagavato   pāde   ruhiraṃ   uppādesi .
Athakho   bhagavā   uddhaṃ   ulloketvā  devadattaṃ  etadavoca  bahuṃ  tayā
moghapurisa     apuññaṃ    pasutaṃ    yaṃ    tvaṃ    duṭṭhacitto    vadhakacitto
tathāgatassa ruhiraṃ uppādesīti.
     {372.1}   Athakho   bhagavā   bhikkhū   āmantesi   idaṃ   bhikkhave
devadattena     paṭhamaṃ     anantarikakammaṃ    upacitaṃ    yaṃ    duṭṭhacittena
vadhakacittena    tathāgatassa    ruhiraṃ    uppāditanti   .   assosuṃ   kho
bhikkhū  devadattena  kira  bhagavato  vadho  payuttoti  .  te  ca  4- bhikkhū
bhagavato   vihārassa   parito   parito  caṅkamanti  uccāsaddā  mahāsaddā
@Footnote: 1 Ma. pāṇupetaṃ saraṇaṃ gateti. 2 Ma. chāyāya. Yu. pacchāyāyaṃ.
@3 Ma. ārūhitvā. Yu. abhirūhitvā. 4 Yu. tedha.

--------------------------------------------------------------------------------------------- page184.

Sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā. {372.2} Assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ sajjhāyasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda uccāsaddo mahāsaddo sajjhāyasaddoti . assosuṃ kho bhante bhikkhū devadattena kira bhagavato vadho payuttoti te ca bhante bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṃ karontā bhagavato rakkhāvaraṇaguttiyā so eso bhagavā uccāsaddo mahāsaddo sajjhāyasaddoti . tenahānanda mama vacanena te bhikkhū āmantehi satthā āyasmante āmantetīti. {372.3} Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca satthā āyasmante āmantetīti . evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca aṭṭhānametaṃ bhikkhave anavakāso yo parupakkamena tathāgataṃ jīvitā voropeyya na parupakkamena bhikkhave tathāgatā parinibbāyanti 1-. {372.4} Pañcime bhikkhave satthāro santo saṃvijjamānā lokasmiṃ katame pañca idha bhikkhave ekacco satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti @Footnote: 1 Ma. Yu. Rā. anupakkamena bhikkhave tathāgatā parinibbāyanti.

--------------------------------------------------------------------------------------------- page185.

Parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti ca . tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti ca mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathantaṃ mayantena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārena yaṃ tumo karissati tumo va tena paññāyissatīti . evarūpaṃ kho bhikkhave satthāraṃ sāvakā sīlato rakkhanti . evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati.


             The Pali Tipitaka in Roman Character Volume 7 page 183-185. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=372&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=372&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=372&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=372&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=372              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :