ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [256]  Tena  kho  pana  samayena  anāthapiṇḍiko  gahapati  bahumitto
hoti   bahusahāyo   ādeyyavāco   .   athakho   anāthapiṇḍiko  gahapati
rājagahe  taṃ  karaṇīyaṃ  tīretvā  yena  sāvatthī  tena  pakkāmi . Athakho
anāthapiṇḍiko      gahapati     antarāmagge     manusse     āṇāpesi
Ārāme   ayyā   karotha   vihāre   patiṭṭhāpetha   dānāni  paṭṭhapetha
idāni   buddho   loke   uppanno   so   ca  mayā  bhagavā  nimantito
iminā   maggena  āgacchissatīti  .  athakho  te  manussā  anāthapiṇḍikena
gahapatinā    uyyojitā    ārāme    akaṃsu    vihāre    patiṭṭhāpesuṃ
dānāni    paṭṭhapesuṃ    .    athakho   anāthapiṇḍiko   gahapati   sāvatthiṃ
gantvā    samantā   sāvatthiṃ   anuvilokesi   kattha   nu   kho   bhagavā
vihareyya    yaṃ    assa   gāmato   neva   atidūre   na   accāsanne
gamanāgamanasampannaṃ     atthikānaṃ     atthikānaṃ    manussānaṃ    abhikkamanīyaṃ
divā     appākiṇṇaṃ     rattiṃ    appasaddaṃ    appanigghosaṃ    vijanavātaṃ
manussarāhaseyyakaṃ paṭisallānasāruppanti.
     {256.1}    Addasā    kho    anāthapiṇḍiko   gahapati   jetassa
rājakumārassa    uyyānaṃ   gāmato   neva   atidūre   na   accāsanne
gamanāgamanasampannaṃ         atthikānaṃ        atthikānaṃ        manussānaṃ
abhikkamanīyaṃ     divā    appākiṇṇaṃ    rattiṃ    appasaddaṃ    appanigghosaṃ
vijanavātaṃ     manussarāhaseyyakaṃ    paṭisallānasāruppaṃ    disvāna    yena
jeto    rājakumāro   tenupasaṅkami   upasaṅkamitvā   jetaṃ   rājakumāraṃ
etadavoca   dehi   me   ayyaputta   uyyānaṃ   ārāmaṃ   kātunti  .
Adeyyo    gahapati    ārāmo    api   koṭisantharenāti   .   gahito
ayyaputta   ārāmoti   .   na   gahapati  gahito  ārāmoti  .  gahito
na   gahitoti   vohārike  mahāmatte  pucchiṃsu  .  mahāmattā  evamāhaṃsu
yato   tayā   ayyaputta   aggho   kato  gahito  ārāmoti  .  athakho
Anāthapiṇḍiko   gahapati   sakaṭehi  hiraññaṃ  nibbāhāpetvā  jetavane  1-
koṭisantharaṃ   santharāpesi   .   sakiṃ   nīhaṭaṃ  hiraññaṃ  thokassa  okāsassa
koṭṭhakasāmantā   2-   nappahoti   .   athakho   anāthapiṇḍiko   gahapati
manusse   āṇāpesi   gacchatha   bhaṇe   hiraññaṃ   āharatha   imaṃ  okāsaṃ
santharissāmāti   3-   .  athakho  jetassa  rājakumārassa  etadahosi  na
kho    idaṃ    orakaṃ    bhavissati    yathāyaṃ   gahapati   tāvabahuṃ   hiraññaṃ
pariccajatīti   .   athakho   jeto  rājakumāro  4-  anāthapiṇḍikaṃ  gahapatiṃ
etadavoca   alaṃ   gahapati   mātaṃ   5-   okāsaṃ   santharāpesi   dehi
metaṃ okāsaṃ mametaṃ dānaṃ bhavissatīti.
     {256.2}   Athakho   anāthapiṇḍiko   gahapati   ayaṃ   kho   jeto
rājakumāro     abhiññāto     ñātamanusso    mahiddhiko    kho    pana
evarūpānaṃ     ñātamanussānaṃ    imasmiṃ    dhammavinaye    pasādoti    taṃ
okāsaṃ   jetassa   rājakumārassa   adāsi   6-   .   athakho   jeto
rājakumāro    tasmiṃ    okāse    koṭṭhakaṃ    māpesi    .   athakho
anāthapiṇḍiko    gahapati    jetavane   vihāre   kārāpesi   pariveṇāni
kārāpesi    koṭṭhake    kārāpesi    upaṭṭhānasālāyo    kārāpesi
aggisālāyo     kārāpesi    kappiyakuṭiyo    kārāpesi    vaccakuṭiyo
kārāpesi     caṅkame     kārāpesi    caṅkamanasālāyo    kārāpesi
udapāne     kārāpesi    udapānasālāyo    kārāpesi    jantāghare
kārāpesi    jantāgharasālāyo    kārāpesi   pokkharaṇiyo   kārāpesi
@Footnote: 1 Ma. Yu. jetavanaṃ. 2 Yu. koṭṭhakaṃ sāmantā. 3 Yu. santharissāmīti.
@4 Ma. Yu. athakho jeto rājakumāroti ime pāṭhā na dissati. 5 Yu. metaṃ.
@6 Ma. Yu. pādāsi.
Maṇḍape kārāpesi.
     [257]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
vesālī    tena    cārikaṃ    pakkāmi    anupubbena    cārikañcaramāno
yena   vesālī   tadavasari   .   tatra   sudaṃ   bhagavā  vesāliyaṃ  viharati
mahāvane kūṭāgārasālāyaṃ.
     [258]   Tena   kho   pana   samayena  manussā  sakkaccaṃ  navakammaṃ
karonti   yepi   bhikkhū   navakammaṃ  adhiṭṭhenti  tepi  sakkaccaṃ  upaṭṭhenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.



             The Pali Tipitaka in Roman Character Volume 7 page 109-112. http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=256&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=7&item=256&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=256&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=256&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=256              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7362              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7362              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :