ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

page373.

[693] [1]- Ekatopakkhikānaṃ bhikkhūnaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {693.1} suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . yadi saṅghassa pattakallaṃ ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṃ ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ. Esā ñatti. {693.2} Suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ . sace mayaṃ imāhi āpattīhi aññamaññaṃ kāressāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya vāḷatāya bhedāya saṃvatteyya . ahaṃ yā ceva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti imesañceva āyasmantānaṃ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ . yassāyasmato khamati amhākaṃ imāsaṃ āpattīnaṃ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {693.3} Desitā amhākaṃ imā āpattiyo saṅghamajjhe @Footnote: 1 Ma. athāparesaṃ.

--------------------------------------------------------------------------------------------- page374.

Tiṇavatthārakena ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttaṃ khamati saṅghassa tasmā tuṇhī . evametaṃ dhārayāmīti . athāparesaṃ .pe. Evametaṃ dhārayāmīti. {693.4} Idaṃ vuccati bhikkhave adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ. Sammukhāvinayena ca tiṇavatthārakena ca . kiñca tattha sammukhāvinayasmiṃ. Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā . kā ca tattha saṅghasammukhatā . yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti ayaṃ tattha saṅghasammukhatā . kā ca tattha dhammasammukhatā vinayasammukhatā. Yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati ayaṃ tattha dhammasammukhatā vinayasammukhatā. Kā ca tattha puggalasammukhatā. {693.5} Yo ca deseti yassa ca deseti ubho sammukhībhūtā honti ayaṃ tattha puggalasammukhatā . kiñca tattha tiṇavatthārakasmiṃ . Yā tiṇavatthārakassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā idaṃ tattha tiṇavatthārakasmiṃ . evaṃ vūpasantaṃ ce bhikkhave adhikaraṇaṃ paṭiggāhako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ. Chandadāyako khīyati khīyanakaṃ pācittiyaṃ.


             The Pali Tipitaka in Roman Character Volume 6 page 373-374. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=693&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=693&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=693&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=693&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=693              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :