ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [601] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
     {601.1}  Suṇātu  me  bhante  saṅgho  ayaṃ gaggo bhikkhu ummattako
ahosi    cittavipariyāsakato    tena    ummattakena   cittavipariyāsakatena
bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikkantaṃ    .   bhikkhū   gaggaṃ
bhikkhuṃ    ummattakena    cittavipariyāsakatena    ajjhāciṇṇena   āpattiyā
codenti    saratāyasmā    evarūpiṃ   āpattiṃ   āpajjitāti   .   so
evaṃ   vadeti   ahaṃ  kho  āvuso  ummattako  ahosiṃ  cittavipariyāsakato
tena    me    ummattakena    cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ
@Footnote: 1 Ma. Yu. bhante.
Ajjhāciṇṇaṃ    bhāsitaparikkantaṃ   nāhantaṃ   sarāmi   mūḷhena   me   etaṃ
katanti    .    evampi    naṃ   vuccamānā   codenteva   saratāyasmā
evarūpiṃ   āpattiṃ   āpajjitāti   .   so   amūḷho  saṅghaṃ  amūḷhavinayaṃ
yācati    .    yadi   saṅghassa   pattakallaṃ   saṅgho   gaggassa   bhikkhuno
amūḷhassa amūḷhavinayaṃ dadeyya. Esā ñatti.
     {601.2}  Suṇātu  me  bhante  saṅgho  ayaṃ gaggo bhikkhu ummattato
ahosi   cittavipariyāsakato   tena   ummattakena  cittavipariyāsakatena  bahuṃ
assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikkantaṃ    .   bhikkhū   gaggaṃ   bhikkhuṃ
ummattakena  cittavipariyāsakatena  ajjhāciṇṇena  āpattiyā  codenti  1-
saratāyasmā   evarūpiṃ  āpattiṃ  āpajjitāti  .  so  evaṃ  vadeti  ahaṃ
kho    āvuso    ummattako   ahosiṃ   cittavipariyāsakato   tena   me
ummattakena     cittavipariyāsakatena     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   nāhantaṃ   sarāmi   mūḷhena   me   etaṃ   katanti  .
Evampi   naṃ   vuccamānā   codenteva   saratāyasmā  evarūpiṃ  āpattiṃ
āpajjitāti   .   so   amūḷho   saṅghaṃ  amūḷhavinayaṃ  yācati  .  saṅgho
gaggassa    bhikkhuno   amūḷhassa   amūḷhavinayaṃ   deti   .   yassāyasmato
khamati    gaggassa    bhikkhuno    amūḷhassa    amūḷhavinayassa   dānaṃ   so
tuṇhassa yassa nakkhamati so bhāseyya.
     {601.3}    Dutiyampi    etamatthaṃ    vadāmi    .pe.   tatiyampi
etamatthaṃ    vadāmi    .pe.    dinno    saṅghena   gaggassa   bhikkhuno
amūḷhassa        amūḷhavinayo       khamati       saṅghassa       tasmā
@Footnote: 1 Ma. codenteva.
Tuṇhī. Evametaṃ dhārayāmīti.



             The Pali Tipitaka in Roman Character Volume 6 page 317-319. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=601&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=601&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=601&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=601&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=601              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :