ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [600]   Tena   kho   pana   samayena   gaggo  bhikkhu  ummattako
hoti   cittavipariyāsakato   .   tena   ummattakena   cittavipariyāsakatena
bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ   hoti   bhāsitaparikkantaṃ   .  bhikkhū  gaggaṃ
bhikkhuṃ    ummattakena    cittavipariyāsakatena    ajjhāciṇṇena   āpattiyā
codenti   saratāyasmā   evarūpiṃ   āpattiṃ  āpajjitāti  .  so  evaṃ
vadeti    ahaṃ   kho   āvuso   ummattako   ahosiṃ   cittavipariyāsakato
tena    me    ummattakena    cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ
ajjhāciṇṇaṃ     bhāsitaparikkantaṃ     nāhantaṃ    sarāmi    mūḷhena    me
etaṃ katanti.
     {600.1}   Evampi   naṃ   vuccamānā   codenteva  saratāyasmā
evarūpiṃ   āpattiṃ   āpajjitāti   .  ye  te  bhikkhū  appicchā  .pe.
Te   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhū  gaggaṃ
bhikkhuṃ    ummattakena    cittavipariyāsakatena    ajjhāciṇṇena   āpattiyā
codessanti   saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti  so  evaṃ
@Footnote: 1 Yu. samaggo.
Vadeti    ahaṃ   kho   āvuso   ummattako   ahosiṃ   cittavipariyāsakato
tena    me    ummattakena    cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ
ajjhāciṇṇaṃ   bhāsitaparikkantaṃ   nāhantaṃ   1-  sarāmi  mūḷhena  me  etaṃ
katanti   evampi   naṃ   vuccamānā   codenteva   saratāyasmā  evarūpiṃ
āpattiṃ āpajjitāti.
     {600.2}  Athakho  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ. Saccaṃ
kira  bhikkhave  .pe.  saccaṃ  bhagavāti  .pe.  vigarahitvā  dhammiṃ kathaṃ katvā
bhikkhū   āmantesi   tenahi  bhikkhave  saṅgho  gaggassa  bhikkhuno  amūḷhassa
amūḷhavinayaṃ  detu  .  evañca  pana  bhikkhave  dātabbo  .  tena bhikkhave
gaggena   bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā    evamassa   vacanīyo   ahaṃ   bhante   ummattako   ahosiṃ
cittavipariyāsakato     tena    me    ummattakena    cittavipariyāsakatena
bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikkantaṃ    maṃ    1-   bhikkhū
ummattakena      cittavipariyāsakatena      ajjhāciṇṇena      āpattiyā
codenti   saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti  tyāhaṃ  evaṃ
vadāmi  ahaṃ  kho  āvuso  ummattako  ahosiṃ  cittavipariyāsakato tena me
ummattakena     cittavipariyāsakatena     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ
bhāsitaparikkantaṃ  nāhantaṃ  1-  sarāmi  mūḷhena  me  etaṃ  katanti evampi
maṃ   vuccamānā  codenteva  saratāyasmā  evarūpiṃ  āpattiṃ  āpajjitāti
@Footnote: 1 Yu. taṃ maṃ.
Sohaṃ bhante amūḷho saṅghaṃ amūḷhavinayaṃ yācāmīti.
     {600.3}   Dutiyampi  yācitabbo  .pe.  tatiyampi  yācitabbo  ahaṃ
bhante   ummattatho   ahosiṃ   cittavipariyāsakato  tena  me  ummattakena
cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikkantaṃ
maṃ   bhikkhū   ummattakena   cittavipariyāsakatena   ajjhāciṇṇena  āpattiyā
codenti  saratāyasmā  evarūpiṃ  āpattiṃ  āpajjitāti  tyāhaṃ evaṃ vadāmi
ahaṃ   kho   āvuso   ummattako   ahosiṃ  cittavipariyāsakato  tena  me
ummattakena     cittavipariyāsakatena     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ
bhāsitaparikkantaṃ    nāhantaṃ    sarāmi    mūḷhena    me   etaṃ   katanti
evampi   maṃ   vuccamānā   codenteva   saratāyasmā  evarūpiṃ  āpattiṃ
āpajjitāti   sohaṃ   [1]-  amūḷho  tatiyampi  bhante  saṅghaṃ  amūḷhavinayaṃ
yācāmīti.
     [601] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
     {601.1}  Suṇātu  me  bhante  saṅgho  ayaṃ gaggo bhikkhu ummattako
ahosi    cittavipariyāsakato    tena    ummattakena   cittavipariyāsakatena
bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikkantaṃ    .   bhikkhū   gaggaṃ
bhikkhuṃ    ummattakena    cittavipariyāsakatena    ajjhāciṇṇena   āpattiyā
codenti    saratāyasmā    evarūpiṃ   āpattiṃ   āpajjitāti   .   so
evaṃ   vadeti   ahaṃ  kho  āvuso  ummattako  ahosiṃ  cittavipariyāsakato
tena    me    ummattakena    cittavipariyāsakatena    bahuṃ    assāmaṇakaṃ
@Footnote: 1 Ma. Yu. bhante.
Ajjhāciṇṇaṃ    bhāsitaparikkantaṃ   nāhantaṃ   sarāmi   mūḷhena   me   etaṃ
katanti    .    evampi    naṃ   vuccamānā   codenteva   saratāyasmā
evarūpiṃ   āpattiṃ   āpajjitāti   .   so   amūḷho  saṅghaṃ  amūḷhavinayaṃ
yācati    .    yadi   saṅghassa   pattakallaṃ   saṅgho   gaggassa   bhikkhuno
amūḷhassa amūḷhavinayaṃ dadeyya. Esā ñatti.
     {601.2}  Suṇātu  me  bhante  saṅgho  ayaṃ gaggo bhikkhu ummattato
ahosi   cittavipariyāsakato   tena   ummattakena  cittavipariyāsakatena  bahuṃ
assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikkantaṃ    .   bhikkhū   gaggaṃ   bhikkhuṃ
ummattakena  cittavipariyāsakatena  ajjhāciṇṇena  āpattiyā  codenti  1-
saratāyasmā   evarūpiṃ  āpattiṃ  āpajjitāti  .  so  evaṃ  vadeti  ahaṃ
kho    āvuso    ummattako   ahosiṃ   cittavipariyāsakato   tena   me
ummattakena     cittavipariyāsakatena     bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ
bhāsitaparikkantaṃ   nāhantaṃ   sarāmi   mūḷhena   me   etaṃ   katanti  .
Evampi   naṃ   vuccamānā   codenteva   saratāyasmā  evarūpiṃ  āpattiṃ
āpajjitāti   .   so   amūḷho   saṅghaṃ  amūḷhavinayaṃ  yācati  .  saṅgho
gaggassa    bhikkhuno   amūḷhassa   amūḷhavinayaṃ   deti   .   yassāyasmato
khamati    gaggassa    bhikkhuno    amūḷhassa    amūḷhavinayassa   dānaṃ   so
tuṇhassa yassa nakkhamati so bhāseyya.
     {601.3}    Dutiyampi    etamatthaṃ    vadāmi    .pe.   tatiyampi
etamatthaṃ    vadāmi    .pe.    dinno    saṅghena   gaggassa   bhikkhuno
amūḷhassa        amūḷhavinayo       khamati       saṅghassa       tasmā
@Footnote: 1 Ma. codenteva.
Tuṇhī. Evametaṃ dhārayāmīti.
     [602]   Tīṇīmāni   bhikkhave   adhammikāni   amūḷhavinayassa  dānāni
tīṇi   dhammikāni  .  katamāni  tīṇi  adhammikāni  amūḷhavinayassa  dānāni .
Idha   pana   bhikkhave   bhikkhu   āpattiṃ   āpanno   hoti   .   tamenaṃ
codeti   saṅgho   vā   sambahulā   vā  ekapuggalo  vā  saratāyasmā
evarūpiṃ   āpattiṃ   āpajjitāti   .   so  saramāno  va  evaṃ  vadeti
na   kho   ahaṃ   āvuso   sarāmi   evarūpiṃ   āpattiṃ  āpajjitāti .
Tassa saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ.
     [603]   Idha   pana  bhikkhave  bhikkhu  āpattiṃ  āpanno  hoti .
Tamenaṃ    codeti   saṅgho   vā   sambahulā   vā   ekapuggalo   vā
saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti   .   so  saramāno  va
evaṃ   vadeti   sarāmi   kho  ahaṃ  āvuso  yathāsupinantenāti  .  tassa
saṅgho amūḷhavinayaṃ deti. Adhammikaṃ amūḷhavinayassa dānaṃ.
     [604]   Idha   pana  bhikkhave  bhikkhu  āpattiṃ  āpanno  hoti .
Tamenaṃ    codeti   saṅgho   vā   sambahulā   vā   ekapuggalo   vā
saratāyasmā   evarūpiṃ   āpattiṃ   āpajjitāti   .   so   anummattako
ummattakālayaṃ   karoti   ahaṃpi   [1]-   evaṃ   karomi   tumhepi  evaṃ
karotha   mayhampi   etaṃ   kappati   tumhākampetaṃ   kappatīti   .   tassa
saṅgho    amūḷhavinayaṃ   deti   .   adhammikaṃ   amūḷhavinayassa   dānaṃ  .
Imāni tīṇi adhammikāni amūḷhavinayassa dānāni.
@Footnote: 1 Ma. kho.
     [605]   Katamāni   tīṇi   dhammikāni   amūḷhavinayassa   dānāni .
Idha   pana   bhikkhave   bhikkhu   ummattako   hoti   cittavipariyāsakato .
Tena   ummattakena   cittavipariyāsakatena   bahuṃ   assāmaṇakaṃ   ajjhāciṇṇaṃ
hoti   bhāsitaparikkantaṃ   .   tamenaṃ   codeti   saṅgho   vā  sambahulā
vā   ekapuggalo   vā  saratāyasmā  evarūpiṃ  āpattiṃ  āpajjitāti .
So   asaramāno   va   evaṃ   vadeti   na   kho  ahaṃ  āvuso  sarāmi
evarūpiṃ   āpattiṃ   āpajjitāti  .  tassa  saṅgho  amūḷhavinayaṃ  deti .
Dhammikaṃ amūḷhavinayassa dānaṃ.
     [606]    Idha    pana    bhikkhave    bhikkhu    ummattako   hoti
cittavipariyāsakato    .   tena   ummattakena   cittavipariyāsakatena   bahuṃ
assāmaṇakaṃ   ajjhāciṇṇaṃ   hoti   bhāsitaparikkantaṃ   .   tamenaṃ   codeti
saṅgho   vā   sambahulā   vā   ekapuggalo  vā  saratāyasmā  evarūpiṃ
āpattiṃ   āpajjitāti   .   so   asaramāno  va  evaṃ  vadeti  sarāmi
kho   ahaṃ   āvuso   yathāsupinantenāti   .   tassa  saṅgho  amūḷhavinayaṃ
deti. Dhammikaṃ amūḷhavinayassa dānaṃ.
     [607]  Idha  pana  bhikkhave bhikkhu ummattako hoti cittavipariyāsakato.
Tena      ummattakena      cittavipariyāsakatena     bahuṃ     assāmaṇakaṃ
ajjhāciṇṇaṃ    hoti    bhāsitaparikkantaṃ    .   tamenaṃ   codeti   saṅgho
vā   sambahulā   vā   ekapuggalo  vā  saratāyasmā  evarūpiṃ  āpattiṃ
āpajjitāti    .    so   ummattako   ummattakālayaṃ   karoti   ahampi
Evaṃ    karomi    tumhepi    evaṃ   karotha   mayhampi   etaṃ   kappati
tumhākampetaṃ    kappatīti   .   tassa   saṅgho   amūḷhavinayaṃ   deti  .
Dhammikaṃ   amūḷhavinayassa   dānaṃ   .  imāni  tīṇi  dhammikāni  amūḷhavinayassa
dānānīti.



             The Pali Tipitaka in Roman Character Volume 6 page 315-321. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=600&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=600&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=600&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=600&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=600              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :