ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [597]   Athakho   bhagavā   etasmiṃ   nidāne   etasmiṃ  pakaraṇe
bhikkhusaṅghaṃ    sannipātāpetvā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   paṭipucchi
sarasi   tvaṃ   dabba   evarūpaṃ  kattā  yathāyaṃ  bhikkhunī  āhāti  .  yathā
maṃ   bhante  bhagavā  jānātīti  .  dutiyampi  kho  bhagavā  .pe.  tatiyampi
kho   bhagavā   āyasmantaṃ   dabbaṃ   mallaputtaṃ   etadavoca   sarasi   tvaṃ
dabba   evarūpaṃ   kattā   yathāyaṃ  bhikkhunī  āhāti  .  yathā  maṃ  bhante
bhagavā   jānātīti   .  na  kho  dabba  dabbā  evaṃ  nibbeṭhenti  sace
tayā   kataṃ   katanti   vadehi  sace  akataṃ  akatanti  vadehīti  .  yatohaṃ
bhante   jāto   nābhijānāmi   supinantenāpi   methunaṃ  dhammaṃ  paṭisevitā
pageva jāgaroti.
     {597.1}   Athakho   bhagavā   bhikkhū   āmantesi  tenahi  bhikkhave
mettiyaṃ    bhikkhuniṃ    nāsetha    ime    ca   bhikkhū   anuyuñjathāti  .
Idaṃ   vatvā   bhagavā   uṭṭhāyāsanā   vihāraṃ   pāvisi  .  athakho  te
bhikkhū   mettiyaṃ   bhikkhuniṃ   nāsesuṃ   .   athakho  mettiyabhummajakā  bhikkhū
te   bhikkhū   etadavocuṃ   mā   āvuso  3-  mettiyaṃ  bhikkhuniṃ  nāsetha
na    sā    kiñci    aparajjhati   amhehi   sā   ussāhitā   kupitehi
anattamanehi  cāvanādhippāyehīti  .  kiṃ  pana  tumhe  āvuso  āyasmantaṃ
@Footnote: 1 Ma. Yu. māvuso.

--------------------------------------------------------------------------------------------- page313.

Dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsethāti . Evamāvusoti. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave mettiyabhummajakā bhikkhū dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsentīti . Saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho dabbassa mallaputtassa sativepullappattassa sativinayaṃ detu. {597.2} Evañca pana bhikkhave dātabbo. Tena bhikkhave dabbena mallaputtena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ime maṃ bhante mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti sohaṃ bhante sativepullappatto saṅghaṃ sativinayaṃ yācāmīti . dutiyampi yācitabbo tatiyampi yācitabbo ime maṃ bhante mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṃsenti sohaṃ sativepullappatto tatiyampi bhante saṅghaṃ 1- sativinayaṃ yācāmīti.


             The Pali Tipitaka in Roman Character Volume 6 page 312-313. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=597&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=597&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=597&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=597&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=597              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :