ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [438]   Evañca   pana  bhikkhave  abbhetabbo  .  tena  bhikkhave
udāyinā   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  ekaṃ  āpattiṃ  āpajjiṃ
sañcetanikaṃ    sukkavisaṭṭhiṃ    pakkhapaṭicchannaṃ    sohaṃ    saṅghaṃ    ekissā
āpattiyā       sañcetanikāya      sukkavisaṭṭhiyā      pakkhapaṭicchannāya
pakkhaparivāsaṃ    yāciṃ    tassa    me    saṅgho   ekissā   āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pakkhapaṭicchannāya   pakkhaparivāsaṃ   adāsi
sohaṃ    parivasanto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ    saṅghaṃ    antarā    ekissā
āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya
paṭikassanaṃ    yāciṃ   taṃ   maṃ   saṅgho   antarā   ekissā   āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya    mūlāya   paṭikassi
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    purimāya    āpattiyā    samodhānaparivāsaṃ    yāciṃ
Tassa    me   saṅgho   antarā   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā       pañcāhapaṭicchannāya       purimāya       āpattiyā
samodhānaparivāsaṃ adāsi
     {438.1}    sohaṃ    parivutthaparivāso    mānattāraho   antarā
ekaṃ    āpattiṃ    āpajjiṃ   sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    mūlāya    paṭikassanaṃ    yāciṃ    taṃ    maṃ   saṅgho
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   mūlāya   paṭikassi   sohaṃ   saṅghaṃ  antarā  ekissā
āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   purimāya
āpattiyā    samodhānaparivāsaṃ    yāciṃ   tassa   me   saṅgho   antarā
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
purimāya āpattiyā samodhānaparivāsaṃ adāsi
     {438.2}  sohaṃ  parivutthaparivāso  saṅghaṃ  tissannaṃ āpattīnaṃ chārattaṃ
mānattaṃ   yāciṃ  tassa  me  saṅgho  tissannaṃ  āpattīnaṃ  chārattaṃ  mānattaṃ
adāsi  sohaṃ  mānattaṃ  caranto  antarā  ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ
sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ    saṅghaṃ    antarā    ekissā
āpattiyā    sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   mūlāya
paṭikassanaṃ    yāciṃ   taṃ   maṃ   saṅgho   antarā   ekissā   āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya    mūlāya   paṭikassi
sohaṃ   saṅghaṃ  antarā  ekissā  āpattiyā  sañcetanikāya  sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya    purimāya    āpattiyā    samodhānaparivāsaṃ    yāciṃ
tassa    me   saṅgho   antarā   ekissā   āpattiyā   sañcetanikāya
sukkavisaṭṭhiyā       pañcāhapaṭicchannāya       purimāya       āpattiyā
samodhānaparivāsaṃ adāsi
     {438.3}   sohaṃ   parivutthaparivāso   saṅghaṃ   antarā   ekissā
āpattiyā      sañcetanikāya      sukkavisaṭṭhiyā     pañcāhapaṭicchannāya
chārattaṃ  mānattaṃ  yāciṃ  tassa  me  saṅgho  antarā  ekissā āpattiyā
sañcetanikāya    sukkavisaṭṭhiyā    pañcāhapaṭicchannāya   chārattaṃ   mānattaṃ
adāsi   sohaṃ   [1]-   ciṇṇamānatto   abbhānāraho   antarā   ekaṃ
āpattiṃ    āpajjiṃ    sañcetanikaṃ   sukkavisaṭṭhiṃ   pañcāhapaṭicchannaṃ   sohaṃ
saṅghaṃ    antarā   ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā
pañcāhapaṭicchannāya    mūlāya    paṭikassanaṃ    yāciṃ    taṃ    maṃ   saṅgho
antarā     ekissā     āpattiyā     sañcetanikāya    sukkavisaṭṭhiyā
pañcāhapaṭicchannāya   mūlāya   paṭikassi   sohaṃ   saṅghaṃ  antarā  ekissā
āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā   pañcāhapaṭicchannāya   purimāya
āpattiyā    samodhānaparivāsaṃ    yāciṃ   tassa   me   saṅgho   antarā
ekissā   āpattiyā   sañcetanikāya   sukkavisaṭṭhiyā  pañcāhapaṭicchannāya
purimāya   āpattiyā   samodhānaparivāsaṃ   adāsi   sohaṃ  parivutthaparivāso
saṅghaṃ       antarā      ekissā      āpattiyā      sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     chārattaṃ     mānattaṃ     yāciṃ
tassa    me   saṅgho   antarā   ekissā   āpattiyā   sañcetanikāya
@Footnote: 1 Ma. bhante.
Sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     chārattaṃ     mānattaṃ    adāsi
sohaṃ   bhante   ciṇṇamānatto   saṅghaṃ   abbhānaṃ   yācāmīti  .  dutiyampi
yācitabbaṃ tatiyampi yācitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 212-215. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=438&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=438&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=438&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=438&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=438              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :