ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [402]  Evañca  pana  bhikkhave  dātabbaṃ . Tena bhikkhave udāyinā
bhikkhunā   saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  vuḍḍhānaṃ
bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa   vacanīyo   ahaṃ   bhante   ekaṃ  āpattiṃ  āpajjiṃ  sañcetanikaṃ
sukkavisaṭṭhiṃ    pañcāhapaṭicchannaṃ    sohaṃ    saṅghaṃ   ekissā   āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā     pañcāhapaṭicchannāya    pañcāhaparivāsaṃ
yāciṃ   .   tassa    me   saṅgho   ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā     pañcāhapaṭicchannāya     pañcāhaparivāsaṃ    adāsi   .
Sohaṃ    parivasanto    antarā   ekaṃ   āpattiṃ   āpajjiṃ   sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
Sukkavisaṭṭhiyā  appaṭicchannāya  mūlāya  paṭikassi  .  sohaṃ  parivutthaparivāso
mānattāraho     antarā    ekaṃ    āpattiṃ    āpajjiṃ    sañcetanikaṃ
sukkavisaṭṭhiṃ   appaṭicchannaṃ   sohaṃ   saṅghaṃ   antarā  ekissā  āpattiyā
sañcetanikāya     sukkavisaṭṭhiyā    appaṭicchannāya    mūlāya    paṭikassanaṃ
yāciṃ   .   taṃ  maṃ  saṅgho  antarā  ekissā  āpattiyā  sañcetanikāya
sukkavisaṭṭhiyā    appaṭicchannāya   mūlāya   paṭikassi   .   sohaṃ   bhante
parivutthaparivāso  saṅghaṃ  tissannaṃ  āpattīnaṃ  chārattaṃ  mānattaṃ  yācāmīti.
Dutiyampi yācitabbaṃ tatiyampi yācitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 185-186. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=402&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=402&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=402&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=402&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=402              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :