ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [174]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena   kho   pana   samayena   āyasmā   channo   āpattiṃ  āpajjitvā
na   icchati  āpattiṃ  passituṃ  .  ye  te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā   channo
āpattiṃ    āpajjitvā    na    icchissati    āpattiṃ    passitunti  .
Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     [175]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
Sannipātāpetvā    bhikkhū    paṭipucchi    saccaṃ   kira   bhikkhave   channo
bhikkhu   āpattiṃ   āpajjitvā   na  icchati  āpattiṃ  passitunti  .  saccaṃ
bhagavāti   .   vigarahi   buddho   bhagavā   ananucchavikaṃ   .pe.   kathaṃ  hi
nāma   so   bhikkhave   moghapuriso   āpattiṃ  āpajjitvā  na  icchissati
āpattiṃ   passituṃ   netaṃ   bhikkhave   appasannānaṃ  vā  pasādāya  .pe.
Vigarahitvā   .pe.   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi   tenahi
bhikkhave   saṅgho  channassa  bhikkhuno  āpattiyā  adassane  ukkhepanīyakammaṃ
karotu   asambhogaṃ   saṅghena   .   evañca   pana  bhikkhave  kātabbaṃ .
Paṭhamaṃ   channo   bhikkhu   codetabbo  codetvā  sāretabbo  sāretvā
āpatti   āropetabbā   āpattiṃ   āropetvā   byattena   bhikkhunā
paṭibalena saṅgho ñāpetabbo
     {175.1}  suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu āpattiṃ
āpajjitvā   na   icchati   āpattiṃ  passituṃ  .  yadi  saṅghassa  pattakallaṃ
saṅgho    channassa    bhikkhuno    āpattiyā   adassane   ukkhepanīyakammaṃ
kareyya asambhogaṃ saṅghena. Esā ñatti.
     {175.2}  Suṇātu  me  bhante  saṅgho  ayaṃ  channo  bhikkhu āpattiṃ
āpajjitvā   na   icchati  āpattiṃ  passituṃ  .  saṅgho  channassa  bhikkhuno
āpattiyā   adassane   ukkhepanīyakammaṃ   karoti   asambhogaṃ  saṅghena .
Yassāyasmato    khamati    channassa    bhikkhuno    āpattiyā    adassane
ukkhepanīyakammassa    karaṇaṃ   asambhogaṃ   saṅghena   so   tuṇhassa   yassa
nakkhamati so bhāseyya.
     {175.3}      Dutiyampi      etamatthaṃ      vadāmi      .pe.
Tatiyampi  etamatthaṃ  1-  vadāmi  .  suṇātu  me  bhante saṅgho ayaṃ channo
bhikkhu   āpattiṃ   āpajjitvā   na   icchati  āpattiṃ  passituṃ  .  saṅgho
channassa    bhikkhuno    āpattiyā    adassane   ukkhepanīyakammaṃ   karoti
asambhogaṃ    saṅghena    .    yassāyasmato   khamati   channassa   bhikkhuno
āpattiyā    adassane   ukkhepanīyakammassa   karaṇaṃ   asambhogaṃ   saṅghena
so tuṇhassa yassa nakkhamati so bhāseyya.
     {175.4}   Kataṃ  saṅghena  channassa  bhikkhuno  āpattiyā  adassane
ukkhepanīyakammaṃ   asambhogaṃ   saṅghena   khamati   saṅghassa  tasmā  tuṇhī .
Evametaṃ dhārayāmīti.
     {175.5}  Āvāsaparamparañca  bhikkhave saṃsatha channo bhikkhu saṅghena 1-
āpattiyā adassane ukkhepanīyakammakato asambhogaṃ saṅghenāti.
     [176]   Tīhi  bhikkhave  aṅgehi  samannāgataṃ  āpattiyā  adassane
ukkhepanīyakammaṃ    adhammakammañceva    hoti   avinayakammañca   duvūpasantañca
asammukhā   kataṃ   hoti  appaṭipucchā  kataṃ  hoti  appaṭiññāya  kataṃ  hoti
imehi   kho   bhikkhave   tīhaṅgehi   samannāgataṃ   āpattiyā   adassane
ukkhepanīyakammaṃ adhammakammañceva hoti avinayakammañca duvūpasantañca.
     [177]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  āpattiyā
adassane    ukkhepanīyakammaṃ    adhammakammañceva    hoti    avinayakammañca
duvūpasantañca   anāpattiyā   kataṃ   hoti   adesanāgāminiyā   āpattiyā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
Kataṃ hoti desitāya āpattiyā kataṃ hoti .pe.
     [178]   Aparehipi   .pe.  acodetvā  kataṃ  hoti  asāretvā
kataṃ hoti āpattiṃ anāropetvā kataṃ hoti .pe.
     [179]   Aparehipi   .pe.   asammukhā   kataṃ   hoti   adhammena
kataṃ hoti vaggena kataṃ hoti .pe.
     [180]   Aparehipi   .pe.   appaṭipucchā   kataṃ  hoti  adhammena
kataṃ hoti vaggena kataṃ hoti imehi kho bhikkhave .pe.
     [181]  Aparehipi  bhikkhave  tīhaṅgehi samannāgataṃ .pe. Appaṭiññāya
kataṃ hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe.
     [182]   Aparehipi   .pe.   anāpattiyā   kataṃ  hoti  adhammena
kataṃ hoti vaggena kataṃ hoti .pe.
     [183]   Aparehipi   .pe.   adesanāgāminiyā   āpattiyā  kataṃ
hoti adhammena kataṃ hoti vaggena kataṃ hoti .pe.
     [184]   Aparehipi   .pe.   desitāya   āpattiyā   kataṃ  hoti
adhammena kataṃ hoti vaggena kataṃ hoti .pe.
     [185]   Aparehipi   .pe.   acodetvā   kataṃ  hoti  adhammena
kataṃ hoti vaggena kataṃ hoti .pe.
     [186]   Aparehipi   .pe.   asāretvā   kataṃ  hoti  adhammena
kataṃ hoti vaggena kataṃ hoti .pe.
     [187]   Aparehipi   .pe.   āpattiṃ  anāropetvā  kataṃ  hoti
Adhammena   kataṃ   hoti   vaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi     samannāgataṃ     āpattiyā     adassane    ukkhepanīyakammaṃ
adhammakammañceva      hoti      avinayakammañca      duvūpasantañca    .
Āpattiyā adassane ukkhepanīyakamme adhammakammadvādasakaṃ niṭṭhitaṃ.
     [188]   Tīhi  bhikkhave  aṅgehi  samannāgataṃ  āpattiyā  adassane
ukkhepanīyakammaṃ    dhammakammañceva    hoti    vinayakammañca    suvūpasantañca
sammukhā    kataṃ    hoti    paṭipucchā    kataṃ    hoti   paṭiññāya   kataṃ
hoti    imehi    kho    bhikkhave   tīhaṅgehi   samannāgataṃ   āpattiyā
adassane     ukkhepanīyakammaṃ     dhammakammañceva    hoti    vinayakammañca
suvūpasantañca.
     [189]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgataṃ  āpattiyā
adassane     ukkhepanīyakammaṃ     dhammakammañceva    hoti    vinayakammañca
suvūpasantañca    āpattiyā    kataṃ   hoti   desanāgāminiyā   āpattiyā
kataṃ hoti adesitāya āpattiyā kataṃ hoti .pe.
     [190]   Aparehipi   .pe.   codetvā   kataṃ  hoti  sāretvā
kataṃ hoti  āpattiṃ āropetvā kataṃ hoti .pe.
     [191]   Aparehipi   .pe.   sammukhā   kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [192]   Aparehipi   .pe.   paṭipucchā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [193]    Aparehipi   .pe.   paṭiññāya   kataṃ   hoti   dhammena
kataṃ hoti samaggena kataṃ hoti .pe.
     [194]   Aparehipi  .pe.  āpattiyā  kataṃ  hoti   dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [195]  Aparehipi  .pe.  desanāgāminiyā  āpattiyā  kataṃ  hoti
dhammena kataṃ hoti samaggena kataṃ hoti .pe.
     [196]   Aparehipi   .pe.   adesitāya   āpattiyā  kataṃ  hoti
dhammena kataṃ hoti samaggena kataṃ hoti .pe.
     [197]   Aparehipi   .pe.  codetvā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [198]   Aparehipi   .pe.  sāretvā  kataṃ  hoti  dhammena  kataṃ
hoti samaggena kataṃ hoti .pe.
     [199]   Aparehipi   .pe.   āpattiṃ   āropetvā  kataṃ  hoti
dhammena   kataṃ   hoti   samaggena   kataṃ   hoti   imehi   kho  bhikkhave
tīhaṅgehi     samannāgataṃ     āpattiyā     adassane    ukkhepanīyakammaṃ
dhammakammañceva       hoti      vinayakammañca      suvūpasantañca     .
Āpattiyā adassane ukkhepanīyakamme dhammakammadvādasakaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 75-80. http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=174&items=26              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=6&item=174&items=26&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=174&items=26              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=174&items=26              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=174              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5742              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5742              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :