ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [88]  Athakho  bhagavā  āpaṇe  yathābhirantaṃ viharitvā yena kusinārā
tena    cārikaṃ   pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ   aḍḍhaterasehi
bhikkhusatehi    .   assosuṃ   kho   kosinārakā   mallā   bhagavā   kira
kusināraṃ    āgacchati    mahatā    bhikkhusaṅghena    saddhiṃ    aḍḍhaterasehi
bhikkhusatehīti    .    te   saṅgaraṃ   akaṃsu   yo   bhagavato   paccuggamanaṃ
@Footnote: 1 Po. aggihutaṃ mukhā.
Na  karissati  pañca  satāni  daṇḍoti  .  tena  kho  pana  samayena  rojo
mallo   āyasmato   ānandassa   sahāyo   hoti   .   athakho  bhagavā
anupubbena   cārikaṃ   caramāno   yena   kusinārā   tadavasari  .  [1]-
kosinārakā   mallā   bhagavato   paccuggamanaṃ   akaṃsu   .  athakho  rojo
mallo    bhagavato    paccuggamanaṃ    karitvā    yenāyasmā    ānando
tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    ānandaṃ    abhivādetvā
ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhitaṃ   kho  rojaṃ  mallaṃ  āyasmā
ānando   etadavoca   uḷāraṃ   kho  te  idaṃ  āvuso  roja  yaṃ  tvaṃ
bhagavato   paccuggamanaṃ   akāsīti   .   nāhaṃ   bhante   ānanda  bahukato
buddhena   vā  dhammena  vā  saṅghena  vā  apica  ñātīhi  saṅgaro  kato
yo    bhagavato    paccuggamanaṃ   na   karissati   pañca   satāni   daṇḍoti
so   kho   ahaṃ   2-   bhante   ānanda  ñātīnaṃ  daṇḍabhayā  evaṃ  3-
bhagavato paccuggamanaṃ akāsinti.
     {88.1}  Athakho  āyasmā  ānando anattamano ahosi kathaṃ hi nāma
rojo  mallo  evaṃ  vakkhatīti  .  athakho  āyasmā ānando yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho  āyasmā  ānando  bhagavantaṃ  etadavoca  ayaṃ
bhante  rojo  mallo  abhiññāto ñātamanusso mahiddhiko kho pana evarūpānaṃ
ñātamanussānaṃ   imasmiṃ   dhammavinaye   pasādo  4-  sādhu  bhante  bhagavā
@Footnote: 1 Po. Ma. Yu. athakho. 2 Yu. sa kho ahaṃ. 3 Sī. Ma. Yu. evāhaṃ. 4 Po.
@dhammavinayenābhipasādo.
Tathā   karotu  yathā  rojo  mallo  imasmiṃ  dhammavinaye  pasīdeyyāti .
Na   kho   taṃ  ānanda  dukkaraṃ  tathāgatena  yathā  rojo  mallo  imasmiṃ
dhammavinaye   pasīdeyyāti   .   athakho   bhagavā   rojaṃ  mallaṃ  mettena
cittena  pharītvā  uṭṭhāyāsanā  vihāraṃ  pāvisi  .  athakho  rojo mallo
bhagavato   mettena  cittena  phuṭṭho  seyyathāpi  nāma  gāvī  taruṇavacchā
evameva   vihārena   vihāraṃ   pariveṇena  pariveṇaṃ  upasaṅkamitvā  bhikkhū
pucchati  kahaṃ  nu  kho  bhante etarahi so bhagavā viharati arahaṃ sammāsambuddho
dassanakāmā   hi   mayaṃ   taṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhanti  .
Esāvuso  roja  [1]- vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā
ataramāno    ālindaṃ    pavisitvā    ukkāsitvā   aggaḷaṃ   ākoṭehi
vivarissati te bhagavā dvāranti.
     {88.2}  Athakho  rojo  mallo  yena  so  vihāro  saṃvutadvāro
tena    appasaddo    upasaṅkamitvā    ataramāno   ālindaṃ   pavisitvā
ukkāsitvā   aggaḷaṃ   ākoṭeti   .  vivari  bhagavā  dvāraṃ  .  athakho
rojo   mallo   vihāraṃ   pavisitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi    .    ekamantaṃ   nisinnassa   kho   rojassa   mallassa   bhagavā
anupubbīkathaṃ     kathesi     seyyathīdaṃ     dānakathaṃ     sīlakathaṃ    saggakathaṃ
kāmānaṃ   ādīnavaṃ  okāraṃ  saṅkilesaṃ  nekkhamme  ānisaṃsaṃ  pakāsesi .
Yadā   bhagavā   aññāsi   rojaṃ   mallaṃ  kallacittaṃ  muducittaṃ  vinīvaraṇacittaṃ
udaggacittaṃ     pasannacittaṃ     atha     yā     buddhānaṃ    sāmukkaṃsikā
@Footnote: 1 Po. yena.
Dhammadesanā   taṃ   pakāsesi  dukkhaṃ  samudayaṃ  nirodhaṃ  maggaṃ  .  seyyathāpi
nāma    suddhaṃ    vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya
evameva  kho  rojassa  mallassa  tasmiṃyevāsane  virajaṃ  vītamalaṃ  dhammacakkhuṃ
udapādi    yaṅkiñci   samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   .   athakho
rojo   mallo   diṭṭhadhammo   pattadhammo   viditadhammo  pariyogāḷhadhammo
tiṇṇavicikiccho      vigatakathaṃkatho      vesārajjappatto     aparappaccayo
satthu   sāsane   bhagavantaṃ   etadavoca   sādhu  bhante  ayyā  mamaññeva
paṭiggaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
no  aññesanti  .  yesaṃ  kho  roja  sekkhena  1-  ñāṇena  sekkhena
dassanena  dhammo  diṭṭho  seyyathāpi  tayā  tesaṃpi  evaṃ  hoti aho nūna
ayyā      amhākaññeva      paṭiggaṇheyyuṃ     cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāraṃ   no   aññesanti  tenahi  roja  tava  ceva
paṭiggaṇhissanti aññesañcāti.
     {88.3}   Tena  kho  pana  samayena  kusinārāyaṃ  paṇītānaṃ  bhattānaṃ
bhattapaṭipāṭi   aṭṭhitā   hoti   .   athakho   rojassa  mallassa  paṭipāṭiṃ
alabhantassa   etadahosi   yannūnāhaṃ   bhattaggaṃ  olokeyyaṃ  yaṃ  bhattagge
nāssa  2-  taṃ paṭiyādeyyanti. Athakho rojo mallo bhattaggaṃ olokento
dve   nāddasa   ḍākañca   piṭṭhakhādanīyañca   .   athakho  rojo  mallo
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
@Footnote: 1 Sī. Yu. sekhena. 2 Po. Ma. Yu. nāddasaṃ.
Ānandaṃ   etadavoca   idha   me   bhante  ānanda  paṭipāṭiṃ  alabhantassa
etadahosi   yannūnāhaṃ   bhattaggaṃ  olokeyyaṃ  yaṃ  bhattagge  nāssa  1-
taṃ  paṭiyādeyyanti  so  kho  ahaṃ  bhante  ānanda  bhattaggaṃ olokento
dve    nāddasaṃ   ḍākañca   piṭṭhakhādanīyañca   sacāhaṃ   bhante   ānanda
paṭiyādeyyaṃ   ḍākañca   piṭṭhakhādanīyañca   paṭiggaṇheyya  me  bhagavāti .
Tenahi   roja   bhagavantaṃ  paṭipucchissāmīti  .  athakho  āyasmā  ānando
bhagavato   etamatthaṃ   ārocesi   .   tenahi  ānanda  paṭiyādetūti .
Tenahi roja paṭiyādehīti.
     {88.4}  Athakho  rojo  mallo  tassā  rattiyā  accayena  pahūtaṃ
ḍākañca     piṭṭhakhādanīyañca    paṭiyādāpetvā    bhagavato    upanāmesi
paṭiggaṇhātu    me   bhante   bhagavā   ḍākañca   piṭṭhakhādanīyañcāti  .
Tenahi  roja  bhikkhūnaṃ  dehīti  .  bhikkhū  kukkuccāyantā  nappaṭiggaṇhanti.
Paṭiggaṇhatha   bhikkhave  paribhuñjathāti  .  athakho  rojo  mallo  buddhappamukhaṃ
bhikkhusaṅghaṃ  pahūtehi  ḍākehi  ca  piṭṭhakhādanīyehi  ca  sahatthā santappetvā
sampavāretvā   bhagavantaṃ   dhotahatthaṃ  onītapattapāṇiṃ  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinnaṃ  kho  rojaṃ  mallaṃ  bhagavā  dhammiyā  kathāya sandassetvā
samādapetvā   samuttejetvā   sampahaṃsetvā  uṭṭhāyāsanā  pakkāmi .
Athakho   bhagavā   etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā
bhikkhū    āmantesi    anujānāmi   bhikkhave   sabbañca   ḍākaṃ   sabbañca
piṭṭhakhādanīyanti.
@Footnote: 1 Po. Ma. Yu. nāddasaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 124-128. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=88&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=88&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=88&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=88&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=88              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4166              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :