ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [77]  Assosi  kho  ambapālī  gaṇikā  5-  bhagavā  kira koṭigāmaṃ
anuppattoti   .  atha  kho  ambapālī  gaṇikā  bhadrāni  bhadrāni  yānāni
yojāpetvā   bhadraṃ   6-  yānaṃ  abhirūhitvā  bhadrehi  bhadrehi  yānehi
vesāliyā    niyyāsi   bhagavantaṃ   dassanāya   yāvatikā   yānassa   bhūmi
yānena   gantvā   yānā   paccorohitvā   pattikā  va  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinnaṃ   kho   ambapāliṃ  gaṇikaṃ  bhagavā  dhammiyā
@Footnote: 1 Sī. Yu. dukkhanirodhagāminīpaṭipadāariyasaccassa .      2-3 Po. Ma. Yu. sabbattha
@dukkhasamudayanti ca dukkhanirodhanti ca likhīyanti .    4 Po. saṃsaritaṃ .    5 Sī. idaṃ
@pāṭhadvayaṃ samāsavasena ekaṃ kataṃ .   6 Po. Yu. idaṃ pāṭhadvayaṃ ekameva dissati.
Kathāya   sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .  athakho
ambapālī   gaṇikā   bhagavatā   dhammiyā   kathāya   sandassitā  samādapitā
samuttejitā   sampahaṃsitā   bhagavantaṃ   etadavoca  adhivāsetu  me  bhante
bhagavā   svātanāya   bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi  bhagavā
tuṇhībhāvena   .   athakho  ambapālī  gaṇikā  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {77.1}  Assosuṃ  kho  vesālikā  licchavī  bhagavā  kira  koṭigāmaṃ
anuppattoti   .   athakho  vesālikā  licchavī  bhadrāni  bhadrāni  yānāni
yojāpetvā   bhadraṃ  bhadraṃ  yānaṃ  abhirūhitvā  bhadrehi  bhadrehi  yānehi
vesāliyā  niyyiṃsu  1-  bhagavantaṃ  dassanāya  .  appekacce  licchavī nīlā
honti    nīlavaṇṇā    nīlavatthā    nīlālaṅkārā   appekacce   licchavī
pītā   honti   pītavaṇṇā   pītavatthā  pītālaṅkārā  appekacce  licchavī
lohitakā    honti    lohitakavaṇṇā    lohitakavatthā   lohitakālaṅkārā
appekacce   licchavī   odātā   honti   odātavaṇṇā   odātavatthā
odātālaṅkārā.
     {77.2}   Athakho   ambapālī   gaṇikā  daharānaṃ  daharānaṃ  licchavīnaṃ
īsāya  īsaṃ  yugena  yugaṃ  cakkena  cakkaṃ  akkhena  akkhaṃ paṭivattesi 2-.
Athakho    te    licchavī    ambapāliṃ   gaṇikaṃ   etadavocuṃ   kissa   je
ambapāli    amhākaṃ    daharānaṃ    daharānaṃ    licchavīnaṃ    īsāya   īsaṃ
yugena   yugaṃ   cakkena  cakkaṃ  akkhena  akkhaṃ  paṭivattesīti  .  tathā  hi
@Footnote: 1 Ma. Yu. niyyāsuṃ .   2 Sī. paṭivaddhesi. Yu. paṭivaṭṭesi.
Pana    mayā   ayyaputtā   svātanāya   buddhappamukho   bhikkhusaṅgho   1-
nimantitoti  .  dehi  je  ambapāli  amhākaṃ etaṃ bhattaṃ satasahassenāti.
Sacepi   me   ayyaputtā  vesāliṃ  sāhāraṃ  dajjeyyātha  neva  dajjāhaṃ
taṃ  bhattanti  .  athakho  te  licchavī  aṅguliṃ  2-  poṭhesuṃ parājitamha 3-
vata   bho  ambakāya  parājitamha  4-  vata  bho  ambakāyāti  .  athakho
te   licchavī   yena   bhagavā   tenupasaṅkamiṃsu   .  addasā  kho  bhagavā
te   licchavī   dūrato   va   āgacchante   disvāna   bhikkhū   āmantesi
yehi   bhikkhave   bhikkhūhi   devā   tāvatiṃsā   adiṭṭhapubbā   oloketha
bhikkhave    licchaviparisaṃ    apaloketha    bhikkhave   licchaviparisaṃ   upasaṃharatha
bhikkhave licchaviparisaṃ tāvatiṃsaparisanti.
     {77.3}   Athakho   te  licchavī  yāvatikā  yānassa  bhūmi  yānena
gantvā    yānā    paccorohitvā    pattikā    va    yena   bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinne   kho   te   licchavī  bhagavā  dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {77.4}  Athakho  te  licchavī  bhagavatā  dhammiyā  kathāya sandassitā
samādapitā   samuttejitā   sampahaṃsitā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no  bhante  bhagavā  svātanāya  bhattaṃ  saddhiṃ bhikkhusaṅghenāti. Adhivutthomhi
licchavī  svātanāya  ambapāliyā  gaṇikāya  bhattanti  .  athakho  te licchavī
aṅguliṃ   poṭhesuṃ   parājitamha   5-   vata   bho   ambakāya  parājitamha
@Footnote: 1 Sī. saṅgho .  2 Yu. aṅgūlī .   3-5 Ma. jitamha. Yu. jitamhā.
@4-6 Yu. parājitamhā.
Vata  bho  ambakāyāti  .  athakho  te  licchavī bhagavato bhāsitaṃ abhinanditvā
anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkamiṃsu   .   athakho   bhagavā   koṭigāme  yathābhirantaṃ  viharitvā  yena
nādikā   1-  tenupasaṅkami  .  tatra  sudaṃ  bhagavā  nādike  2-  viharati
giñjakāvasathe.
     {77.5}   Athakho   ambapālī   gaṇikā  tassā  rattiyā  accayena
sake   ārāme   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ   paṭiyādāpetvā  bhagavato
kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ bhattanti.
     {77.6}  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
yena   ambapāliyā  gaṇikāya  parivesanā  3-  tenupasaṅkami  upasaṅkamitvā
paññatte  āsane  nisīdi  saddhiṃ  bhikkhusaṅghena  .  athakho  ambapālī gaṇikā
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
santappetvā   sampavāretvā   bhagavantaṃ  bhuttāviṃ  onītapattapāṇiṃ  [4]-
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinnā  kho  ambapālī  gaṇikā  bhagavantaṃ
etadavoca  imāhaṃ  bhante  ambapālivanaṃ  5- buddhappamukhassa bhikkhusaṅghassa 6-
dammīti. Paṭiggahesi bhagavā ārāmaṃ.
     {77.7}  Athakho  bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā
samādapetvā  samuttejetvā  sampahaṃsetvā  uṭṭhāyāsanā  yena  mahāvanaṃ
tenupasaṅkami. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
@Footnote: 1 Ma. Yu. ñātikā .  2 Ma. Yu. ñātike .   3 Po. nivesanaṃ .   4 Ma. abhivādetavā.
@5 Sī. ambapālipariveṇaṃ. Ma. ambavanaṃ .  6 Sī. saṅghassa.
                  Licchavibhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 94-98. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=77&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=77&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=77&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=77&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=77              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4037              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4037              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :