ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [260] Saṅghassa kiccesu ca mantanāsu ca
            atthesu jātesu vinicchayesu ca
            kathampakārodha naro mahatthiko
            bhikkhu kathaṃ hotidha paggahārahoti.
            Anānuvajjo paṭhamena sīlato
            avekkhitācārasusaṃvutindriyo
            paccatthikā nopavadanti dhammato
            na hissa taṃ hoti vadeyyu yena naṃ 1-.
            So tādiso sīlavisuddhiyā ṭhito
            visārado hoti visayha bhāsati
            nacchambhati parisagato na vedhati
            atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ
            tatheva pañhaṃ parisāsu pucchito
            na cāpi 2- pajjhāyati na maṅku hoti.
            So kālāgataṃ byākaraṇārahaṃ vaco
            rañjeti viññūparisaṃ vicakkhaṇo
            sagāravo vuḍḍhataresu bhikkhusu
            ācerakamhi 3- ca sake visārado
            alaṃ pametuṃ paguṇo kathetave
            paccatthikānañca viraddhikovido 4-
@Footnote: 1 Po. taṃ. 2 Ma. Yu. ceva. 3 Po. ācārakamhi. 4 Po. visaṇdhikovido.
            Paccatthikā yena vajanti niggahaṃ
            mahājano paññāpanañca 1- gacchati
            sakañca ādāyamayaṃ na riñcati
            veyyākaraṃ 2- pañhamanūpaghātikaṃ
            dūteyyakammesu alaṃ samuggaho
            saṅghassa kiccesu ca āhunaṃ yathā
            karaṃvaco bhikkhugaṇena pesito
            ahaṃ karomīti na tena maññati
            āpajjati yāvatakesu vatthusu
            āpattiyā hoti yathā ca vuṭṭhiti 3-
            ete vibhaṅgā ubhayassa sāgatā 4-
            āpattivuṭṭhānapadassa kovido
            nissāraṇaṃ gacchati yāni cācaraṃ
            nissārito hoti yathā ca vatthunā 5-
            osāraṇaṃ taṃvusitassa jantuno
            etaṃpi jānāti vibhaṅgakovido
            sagāravo vuḍḍhataresu bhikkhusu
            navesu theresu ca majjhimesu ca
            mahājanassatthacarodha paṇḍito
            so tādiso bhikkhu idha paggahārahoti.
@Footnote: 1 Ma. saññapanañca. 2 Po. veyyānaṃ karaṃ. 2 Ma. viyākaraṃ. Sī. so byākaraṃ.
@Yu. vayākaraṇaṃ. 3 Yu. vuṭṭhāti. 4 Ma. svāgatā. 5 Po. Ma. vattanā.
                          Kosambikkhandhakaṃ dasamaṃ 1-.
                                     ---------



             The Pali Tipitaka in Roman Character Volume 5 page 354-356. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=260&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=260&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=260&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=260&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=260              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :