ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [248]   Athakho   bhagavā   saṅghamajjhe  ṭhitako  va  imā  gāthāyo
bhāsitvā   yena   bālakaloṇakārakagāmo   1-   tenupasaṅkami   .  tena
kho   pana   samayena   āyasmā   bhagu  bālakaloṇakārakagāme  viharati .
Addasā   kho   āyasmā  bhagu  bhagavantaṃ  dūrato  va  āgacchantaṃ  disvāna
āsanaṃ    paññāpesi    pādodakaṃ    pādapīṭhaṃ    pādakathalikaṃ    upanikkhipi
paccuggantvā    pattacīvaraṃ   paṭiggahesi   .   nisīdi   bhagavā   paññatte
āsane   nisajja   pāde  pakkhālesi  .  āyasmāpi  kho  bhagu  bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     {248.1}   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   bhaguṃ   bhagavā
etadavoca   kacci   bhikkhu   khamanīyaṃ   kacci  yāpanīyaṃ  kacci  piṇḍakena  na
kilamasīti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ  bhagavā  na  cāhaṃ  bhante  piṇḍakena
kilamāmīti    .   athakho   bhagavā   āyasmantaṃ   bhaguṃ   dhammiyā   kathāya
sandassetvā      samādapetvā      samuttejetvā      sampahaṃsetvā
uṭṭhāyāsanā yena pācīnavaṃsadāyo tenupasaṅkami.
     {248.2}  Tena  kho  pana  samayena āyasmā ca anuruddho āyasmā
ca   nandiyo   āyasmā   ca  kimbilo  2-  pācīnavaṃsadāye  viharanti .
Addasā  kho  dāyapālo  bhagavantaṃ  dūrato  va  āgacchantaṃ disvāna bhagavantaṃ
etadavoca   mā   samaṇa  etaṃ  dāyaṃ  pāvisi  santettha  tayo  kulaputtā
@Footnote: 1 Yu. bālakaloṇakāragāmo. Ma. bālakaloṇakagāmo. 2 Ma. kimilo.
Attakāmarūpā   viharanti   mā   tesaṃ   aphāsumakāsīti   .  assosi  kho
āyasmā    anuruddho    dāyapālassa    bhagavatā   saddhiṃ   mantayamānassa
sutvāna    dāyapālaṃ   etadavoca   mā   āvuso   dāyapāla   bhagavantaṃ
vāresi  satthā  no  bhagavā  anuppattoti  .  athakho  āyasmā anuruddho
yenāyasmā    ca    nandiyo    āyasmā   ca   kimbilo   tenupasaṅkami
upasaṅkamitvā     āyasmantañca     nandiyaṃ     āyasmantañca     kimbilaṃ
etadavoca      abhikkamathāyasmanto      abhikkamathāyasmanto      satthā
no bhagavā anuppattoti.
     {248.3}  Athakho  āyasmā  ca  anuruddho  āyasmā  ca  nandiyo
āyasmā  ca  kimbilo  bhagavantaṃ  paccuggantvā  eko  bhagavato  pattacīvaraṃ
paṭiggahesi   eko   āsanaṃ   paññāpesi   eko   pādodakaṃ   pādapīṭhaṃ
pādakathalikaṃ  upanikkhipi  .  nisīdi  bhagavā  paññatte  āsane  nisajja [1]-
pāde  pakkhālesi  .  tepi  kho  āyasmanto  2- bhagavantaṃ abhivādetvā
ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  anuruddhaṃ  bhagavā
etadavoca  kacci  vo  anuruddhā  khamanīyaṃ  kacci  yāpanīyaṃ  kacci  piṇḍakena
na  kilamathāti  .  khamanīyaṃ  bhagavā  yāpanīyaṃ bhagavā na ca mayaṃ bhante piṇḍakena
kilamāmāti.
     {248.4}  Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā
khīrodakībhūtā   aññamaññaṃ   piyacakkhūhi   sampassantā   viharathāti   .  taggha
te   3-  mayaṃ  bhante  samaggā  sammodamānā  avivadamānā  khīrodakībhūtā
@Footnote: 1 Po. Ma. kho bhagavā. 2 Sī. Po. Yu. āyasmantā. 3 Ma. Yu. ayaṃ pāṭho natthi.
Aññamaññaṃ    piyacakkhūhi    sampassantā   viharāmāti   .   yathākathaṃ   pana
tumhe   anuruddhā   samaggā   sammodamānā   avivadamānā   khīrodakībhūtā
aññamaññaṃ   piyacakkhūhi   sampassantā   viharathāti   .   idha  mayhaṃ  bhante
evaṃ  hoti  lābhā  vata  me suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi
saddhiṃ   viharāmīti   tassa   mayhaṃ   bhante   imesu  āyasmantesu  mettaṃ
kāyakammaṃ   paccupaṭṭhitaṃ   āvi   ceva  raho  ca  mettaṃ  vacīkammaṃ  mettaṃ
manokammaṃ   paccupaṭṭhitaṃ  āvi  ceva  raho  ca  tassa  mayhaṃ  bhante  evaṃ
hoti   yannūnāhaṃ   sakaṃ   cittaṃ   nikkhipitvā   imesaṃyeva   āyasmantānaṃ
cittassa   vasena   vatteyyanti   so   kho   ahaṃ   bhante   sakaṃ  cittaṃ
nikkhipitvā    imesaṃyeva    āyasmantānaṃ    cittassa   vasena   vattāmi
nānā hi kho no bhante kāyā ekañca pana maññe cittanti.
     {248.5}   Āyasmāpi   kho   nandiyo  āyasmāpi  kho  kimbilo
bhagavantaṃ   etadavoca   mayhaṃpi   kho   bhante   evaṃ  hoti  lābhā  vata
me   suladdhaṃ  vata  me  yohaṃ  evarūpehi  sabrahmacārīhi  saddhiṃ  viharāmīti
tassa    mayhaṃ    bhante    imesu    āyasmantesu   mettaṃ   kāyakammaṃ
paccupaṭṭhitaṃ   āvi   ceva   raho  ca  mettaṃ  vacīkammaṃ  mettaṃ  manokammaṃ
paccupaṭṭhitaṃ   āvi   ceva   raho   ca  tassa  mayhaṃ  bhante  evaṃ  hoti
yannūnāhaṃ     sakaṃ    cittaṃ    nikkhipitvā    imesaṃyeva    āyasmantānaṃ
cittassa   vasena   vatteyyanti   so   kho   ahaṃ   bhante   sakaṃ  cittaṃ
nikkhipitvā    imesaṃyeva    āyasmantānaṃ    cittassa   vasena   vattāmi
Nānā   hi   kho   no   bhante  kāyā  ekañca  pana  maññe  cittanti
evaṃ  kho  mayaṃ  bhante  samaggā  sammodamānā  avivadamānā  khīrodakībhūtā
aññamaññaṃ piyacakkhūhi sampassantā viharāmāti.
     {248.6}   Kacci   pana   vo   anuruddhā  appamattā  ātāpino
pahitattā   viharathāti   .   taggha   mayaṃ   bhante  appamattā  ātāpino
pahitattā   viharāmāti   .   yathākathaṃ  pana  tumhe  anuruddhā  appamattā
ātāpino pahitattā viharathāti.
     {248.7}   Idha   bhante   amhākaṃ  yo  paṭhamaṃ  gāmato  piṇḍāya
paṭikkamati   so   āsanaṃ   paññāpeti   pādodakaṃ   pādapīṭhaṃ   pādakathalikaṃ
upanikkhipati   avakkārapātiṃ   dhovitvā   upaṭṭhāpeti   pānīyaṃ  paribhojanīyaṃ
upaṭṭhāpeti   yo   pacchā   gāmato   piṇḍāya   paṭikkamati  sace  hoti
bhuttāvaseso   sace   ākaṅkhati   bhuñjati  no  ce  ākaṅkhati  apaharite
vā  chaḍḍeti  appāṇake  vā  udake  opilāpeti  so  āsanaṃ  uddharati
pādodakaṃ      pādapīṭhaṃ     pādakathalikaṃ     paṭisāmeti     avakkārapātiṃ
dhovitvā    paṭisāmeti    pānīyaṃ    paribhojanīyaṃ    paṭisāmeti   bhattaggaṃ
sammajjati   yo   passati   pānīyaghaṭaṃ   vā   paribhojanīyaghaṭaṃ  vā  vaccaghaṭaṃ
vā    rittaṃ    tucchaṃ    so    upaṭṭhāpeti   sacassa   hoti   avisayhaṃ
hatthavikārena   dutiyaṃpi   1-   āmantetvā  hatthavilaṅghakena  upaṭṭhāpema
na   tveva   mayaṃ   bhante   tappaccayā   vācaṃ  bhindāma  pañcāhikaṃ  kho
pana   mayaṃ   bhante   sabbarattiyā   dhammiyā   kathāya   sannisīdāma  evaṃ
kho   mayaṃ   bhante   appamattā   ātāpino   pahitattā  viharāmāti .
@Footnote: 1 Ma. Yu. pisaddo natthi.
Athakho    bhagavā    āyasmantañca    anuruddhaṃ    āyasmantañca    nandiyaṃ
āyasmantañca   kimbilaṃ   dhammiyā   kathāya   sandassetvā   samādapetvā
samuttejetvā   sampahaṃsetvā   uṭṭhāyāsanā   yena  pārileyyakaṃ  tena
cārikaṃ   pakkāmi   anupubbena   cārikaṃ   caramāno   yena   pārileyyakaṃ
tadavasari   .   tatra   sudaṃ  bhagavā  pārileyyake  viharati  rakkhitavanasaṇḍe
bhaddasālamūle.



             The Pali Tipitaka in Roman Character Volume 5 page 337-341. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=248&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=248&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=248&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=248&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=248              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :