ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [243]   Athakho   bhagavā   bhikkhū   āmantesi   bhūtapubbaṃ   bhikkhave
bārāṇasiyaṃ   brahmadatto   nāma   kāsīrājā   ahosi  aḍḍho  mahaddhano
mahābhogo  mahabbalo  mahāvāhano  mahāvijito  paripuṇṇakosakoṭṭhāgāro.
Dīghīti    nāma   kosalarājā   ahosi   daliddo   appadhano   appabhogo
appabalo    appavāhano    appavijito    aparipuṇṇakosakoṭṭhāgāro  .
Athakho     bhikkhave     brahmadatto    kāsīrājā    caturaṅginiṃ    senaṃ
sannayhitvā    dīghītiṃ    kosalarājānaṃ   abbhuyyāsi   .   assosi   kho
bhikkhave   dīghīti   kosalarājā   brahmadatto   kira  kāsīrājā  caturaṅginiṃ
senaṃ   sannayhitvā  maṃ  1-  abbhuyyātoti  .  athakho  bhikkhave  dīghītissa
kosalarañño    etadahosi    brahmadatto    kho    kāsīrājā   aḍḍho
mahaddhano      mahābhogo     mahabbalo     mahāvāhano     mahāvijito
paripuṇṇakosakoṭṭhāgāro   ahaṃ   panamhi   daliddo   appadhano  appabhogo
appabalo      appavāhano     appavijito     aparipuṇṇakosakoṭṭhāgāro
@Footnote: 1 Sī. Yu. mama. Ma. mamaṃ.
Nāhaṃ    paṭibalo    brahmadattena    kāsīraññā    ekasaṅghātaṃpi   sahituṃ
yannūnāhaṃ paṭikacceva 1- nagaramhā nippateyyanti.
     {243.1}   Athakho   bhikkhave  dīghīti  kosalarājā  mahesiṃ  ādāya
paṭikacceva    nagaramhā    nippati   .   athakho   bhikkhave   brahmadatto
kāsīrājā    dīghītissa    kosalarañño    balañca    vāhanañca   janapadañca
kosañca   koṭṭhāgārañca   abhivijiya  ajjhāvasati  2-  .  athakho  bhikkhave
dīghīti    kosalarājā   sapajāpatiko   yena   bārāṇasī   tena   pakkāmi
anupubbena   yena   bārāṇasī   tadavasari   .  tatra  sudaṃ  bhikkhave  dīghīti
kosalarājā     sapajāpatiko     bārāṇasiyaṃ    aññatarasmiṃ    paccantime
okāse     kumbhakāranivesane    aññātakavesena    paribbājakacchannena
paṭivasati.
     {243.2}    Athakho    bhikkhave   dīghītissa   kosalarañño   mahesī
nacirasseva  gabbhinī  ahosi  .  tassā evarūpo dohaḷo [3]- hoti icchati
suriyassa  uggamanakāle  caturaṅginiṃ  senaṃ  sannaddhaṃ vammikaṃ 4- subhūmiyaṃ 5- ṭhitaṃ
passituṃ  khaggānañca  dhovanaṃ  pātuṃ  .  athakho  bhikkhave dīghītissa kosalarañño
mahesī   dīghītiṃ   kosalarājānaṃ   etadavoca  gabbhinimhi  deva  tassā  me
evarūpo   dohaḷo  uppanno  icchāmi  suriyassa  uggamanakāle  caturaṅginiṃ
senaṃ   sannaddhaṃ   vammikaṃ   subhūmiyaṃ   5-  ṭhitaṃ  passituṃ  khaggānañca  dhovanaṃ
pātunti  .  kuto  devi  amhākaṃ  duggatānaṃ  caturaṅginī  senā  sannaddhā
vammikā  subhūmiyaṃ  5-  ṭhitā  khaggānañca  dhovananti  6- . Sacāhaṃ deva na
labhissāmi   marissāmīti   .   tena   kho   pana   bhikkhave  7-  samayena
@Footnote: 1 Sī. Yu. paṭigacceva. 2 Sī. ajjhāvasi. 3 Ma. uppanno. 4 Sī. vammitaṃ.
@5 Ma. subhūme. 6 Ma. dhovanaṃ pātunti. 7 Ma. ayaṃ pāṭho natthi.
Brahmadattassa      kāsīrañño     purohito     brāhmaṇo     dīghītissa
kosalarañño   sahāyo   hoti   .   athakho  bhikkhave  dīghīti  kosalarājā
yena   brahmadattassa   kāsīrañño   purohito   brāhmaṇo   tenupasaṅkami
upasaṅkamitvā     brahmadattassa     kāsīrañño     purohitaṃ    brāhmaṇaṃ
etadavoca  sakhī  te  samma  gabbhinī  tassā  evarūpo  dohaḷo  uppanno
icchati    suriyassa   uggamanakāle   caturaṅginiṃ   senaṃ   sannaddhaṃ   vammikaṃ
subhūmiyaṃ   ṭhitaṃ   passituṃ   khaggānañca   dhovanaṃ   pātunti  .  tenahi  deva
mayaṃpi deviṃ passāmāti.
     {243.3}   Athakho   bhikkhave  dīghītissa  kosalarañño  mahesī  yena
brahmadattassa    kāsīrañño    purohito   brāhmaṇo   tenupasaṅkami  .
Addasā     kho    bhikkhave    brahmadattassa    kāsīrañño    purohito
brāhmaṇo    dīghītissa   kosalarañño   mahesiṃ   dūrato   va   āgacchantiṃ
disvāna     uṭṭhāyāsanā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā    yena
dīghītissa     kosalarañño     mahesī    tenañjalimpaṇāmetvā    tikkhattuṃ
udānaṃ    udānesi   kosalarājā   vata   bho   kucchigato   kosalarājā
vata   bho   kucchigatoti   avimanā   1-   devi   hohi  lacchasi  suriyassa
uggamanakāle    caturaṅginiṃ    senaṃ    sannaddhaṃ    vammikaṃ   subhūmiyaṃ   ṭhitaṃ
passituṃ   khaggānañca   dhovanaṃ  pātunti  .  athakho  bhikkhave  brahmadattassa
kāsīrañño    purohito    brāhmaṇo   yena   brahmadatto   kāsīrājā
tenupasaṅkami    upasaṅkamitvā    brahmadattaṃ    kāsīrājānaṃ    etadavoca
tathā    deva    nimittāni    dissanti   sve   suriyassa   uggamanakāle
@Footnote: 1 Ma. attamanā.
Caturaṅginī   senā   sannaddhā   vammikā   subhūmiyaṃ   tiṭṭhatu   khaggā   ca
dhoviyantūti   .   athakho   bhikkhave   brahmadatto   kāsīrājā   manusse
āṇāpesi  yathā  bhaṇe  purohito  brāhmaṇo  āha  tathā  karothāti .
Alabhi  kho  bhikkhave  dīghītissa  kosalarañño  mahesī  suriyassa  uggamanakāle
caturaṅginiṃ   senaṃ   sannaddhaṃ   vammikaṃ   subhūmiyaṃ   ṭhitaṃ   passituṃ  khaggānañca
dhovanaṃ pātuṃ.
     {243.4}    Athakho    bhikkhave   dīghītissa   kosalarañño   mahesī
tassa   gabbhassa   paripākamanvāya   puttaṃ   vijāyi   .   tassa   dīghāvūti
nāmaṃ   akaṃsu   .   athakho  bhikkhave  dīghāvu  kumāro  nacirasseva  viññutaṃ
pāpuṇi   .   athakho   bhikkhave   dīghītissa   kosalarañño  etadahosi  ayaṃ
kho   brahmadatto   kāsīrājā   bahuno   amhākaṃ   anatthassa   kārako
iminā    amhākaṃ    balañca    vāhanañca    janapado   ca   koso   ca
koṭṭhāgārañca   acchinnaṃ   sacāyaṃ   amhe   jānissati  sabbe  va  tayo
ghātāpessati   yannūnāhaṃ   dīghāvuṃ   kumāraṃ   bahinagare   vāseyyanti .
Athakho  bhikkhave  dīghīti  kosalarājā  dīghāvuṃ  kumāraṃ  bahinagare  vāsesi.
Athakho   bhikkhave   dīghāvu   kumāro   bahinagare   paṭivasanto  nacirasseva
sabbasippāni sikkhi.
     [244]  Tena  kho  pana  bhikkhave  1-  samayena dīghītissa kosalarañño
kappako   brahmadatte   kāsīraññe   paṭivasati  .  addasā  kho  bhikkhave
dīghītissa    kosalarañño    kappako    dīghītiṃ   kosalarājānaṃ   sapajāpatikaṃ
bārāṇasiyaṃ    aññatarasmiṃ    paccantime    okāse    kumbhakāranivesane
@Footnote: 1 Ma. ayaṃ pāṭho na dissati.
Aññātakavesena     paribbājakacchannena    paṭivasantaṃ    disvāna    yena
brahmadatto    kāsīrājā    tenupasaṅkami    upasaṅkamitvā    brahmadattaṃ
kāsīrājānaṃ    etadavoca    dīghīti    deva   kosalarājā   sapajāpatiko
bārāṇasiyaṃ    aññatarasmiṃ    paccantime    okāse    kumbhakāranivesane
aññātakavesena   paribbājakacchannena   paṭivasatīti   .   athakho   bhikkhave
brahmadatto   kāsīrājā   manusse   āṇāpesi   tenahi   bhaṇe   dīghītiṃ
kosalarājānaṃ   sapajāpatikaṃ   ānethāti  .  evaṃ  devāti  kho  bhikkhave
te     manussā    brahmadattassa    kāsīrañño    paṭissuṇitvā    dīghītiṃ
kosalarājānaṃ sapajāpatikaṃ ānesuṃ.
     {244.1}   Athakho   bhikkhave   brahmadatto   kāsīrājā  manusse
āṇāpesi   tenahi   bhaṇe   dīghītiṃ   kosalarājānaṃ   sapajāpatikaṃ  daḷhāya
rajjuyā    pacchābāhaṃ    gāḷhabandhanaṃ    bandhitvā    khuramuṇḍaṃ   karitvā
kharassarena    paṇavena   rathiyāya   rathiyaṃ   1-   siṅghāṭakena   siṅghāṭakaṃ
parinetvā    dakkhiṇena   dvārena   nikkhāmetvā   dakkhiṇato   nagarassa
catudhā   chinditvā   catuddisā   bilāni   nikkhipathāti   .  evaṃ  devāti
kho   bhikkhave  te  manussā  brahmadattassa  kāsīrañño  paṭissuṇitvā  2-
dīghītiṃ    kosalarājānaṃ    sapajāpatikaṃ    daḷhāya    rajjuyā   pacchābāhaṃ
gāḷhabandhanaṃ    bandhitvā    khuramuṇḍaṃ    karitvā    kharassarena   paṇavena
rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinenti.
     {244.2}      Athakho      bhikkhave     dīghāvussa     kumārassa
etadahosi     ciraṃ     diṭṭhā     3-     kho    me    mātāpitaro
@Footnote: 1 Po. rathiyā rathiyaṃ. Ma. rathikāya rathikaṃ. 2 Po. Ma. Yu. paṭissutvā.
@3 Sī. Yu. ciradiṭṭhā.
Yannūnāhaṃ    mātāpitaro   passeyyanti   .   athakho   bhikkhave   dīghāvu
kumāro   bārāṇasiṃ   pavisitvā   addasa   mātāpitaro  daḷhāya  rajjuyā
pacchābāhaṃ    gāḷhabandhanaṃ    bandhitvā   khuramuṇḍaṃ   karitvā   kharassarena
paṇavena   rathiyāya   rathiyaṃ   siṅghāṭakena   siṅghāṭakaṃ  parinente  disvāna
yena   mātāpitaro   tenupasaṅkami   .   addasā   kho   bhikkhave  dīghīti
kosalarājā   dīghāvuṃ   kumāraṃ   dūrato   va  āgacchantaṃ  disvāna  dīghāvuṃ
kumāraṃ  etadavoca  mā  kho  tvaṃ  tāta  dīghāvu  dīghaṃ passa mā rassaṃ na hi
tāta  dīghāvu  verena  verā  sammanti  averena  hi  tāta dīghāvu verā
sammantīti.
     {244.3}  Evaṃ  vutte  bhikkhave  te  manussā dīghītiṃ kosalarājānaṃ
etadavocuṃ   ummattako   ayaṃ  dīghīti  kosalarājā  vippalapati  ko  imassa
dīghāvu  kaṃ  ayaṃ  evamāha  mā  kho  tvaṃ  tāta  dīghāvu  dīghaṃ  passa  mā
rassaṃ  na  hi  tāta  dīghāvu  verena  verā  sammanti  averena  hi tāta
dīghāvu   verā   sammantīti   .   nāhaṃ   bhaṇe   ummattako  vippalapāmi
apica   yo  viññū  so  vibhāvessatīti  .  dutiyampi  kho  bhikkhave  .pe.
Tatiyampi   kho   bhikkhave   dīghīti  kosalarājā  dīghāvuṃ  kumāraṃ  etadavoca
mā  kho  tvaṃ  tāta  dīghāvu  dīghaṃ  passa  mā  rassaṃ  na  hi  tāta dīghāvu
verena  verā  sammanti  averena  hi  tāta  dīghāvu  verā sammantīti.
Tatiyampi   kho   bhikkhave   te  manussā  dīghītiṃ  kosalarājānaṃ  etadavocuṃ
ummattako    ayaṃ    dīghīti    kosalarājā    vippalapati    ko   imassa
Dīghāvu   kaṃ   ayaṃ   evamāha   mā  kho  tvaṃ  tāta  dīghāvu  dīghaṃ  passa
mā   rassaṃ   na   hi  tāta  dīghāvu  verena  verā  sammanti  averena
hi   tāta   dīghāvu   verā   sammantīti   .   nāhaṃ   bhaṇe  ummattako
vippalapāmi    apica    yo    viññū   so   vibhāvessatīti   .   athakho
bhikkhave   te   manussā  dīghītiṃ  kosalarājānaṃ  sapajāpatikaṃ  rathiyāya  rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   parinetvā   dakkhiṇena  dvārena  nikkhāmetvā
dakkhiṇato   nagarassa   catudhā   chinditvā   catuddisā   bilāni  nikkhipitvā
gumbaṃ ṭhapetvā pakkamiṃsu.
     {244.4}   Athakho  bhikkhave  dīghāvu  kumāro  bārāṇasiṃ  pavisitvā
suraṃ   nīharitvā  gumbiye  pāyesi  .  yadā  te  mattā  ahesuṃ  patitā
atha  kaṭṭhāni  saṅkaḍḍhitvā  [1]-  mātāpitūnaṃ  sarīraṃ  citakaṃ  āropetvā
aggiṃ datvā pañjaliko tikkhattuṃ citakaṃ padakkhiṇaṃ akāsi.
     {244.5}   Tena   kho   pana   bhikkhave   samayena   brahmadatto
kāsīrājā    uparipāsādavaragato   hoti   .   addasā   kho   bhikkhave
brahmadatto    kāsīrājā   dīghāvuṃ   kumāraṃ   pañjalikaṃ   tikkhattuṃ   citakaṃ
padakkhiṇaṃ    karontaṃ    disvānassa    etadahosi    nissaṃsayaṃ   kho   so
manusso   dīghītissa   kosalarañño   ñāti   vā   sālohito   vā  aho
me   anatthako   na   hi   nāma  me  koci  ārocessatīti  .  athakho
bhikkhave    dīghāvu    kumāro   araññaṃ   gantvā   yāvadatthaṃ   kanditvā
roditvā  vappaṃ  2-  puñchitvā  bārāṇasiṃ  pavisitvā antepurassa sāmantā
hatthisālaṃ    gantvā    hatthācariyaṃ    etadavoca    icchāmahaṃ   ācariya
@Footnote: 1 Ma. Yu. citakaṃ karitvā. 2 Ma. khappaṃ.
Sippaṃ   sikkhitunti   .   tenahi   bhaṇe   māṇavaka   sikkhassūti  .  athakho
bhikkhave   dīghāvu   kumāro  rattiyā  paccūsasamayaṃ  paccuṭṭhāya  hatthisālāyaṃ
mañjunā sarena gāyi vīṇañca vādesi.
     {244.6}  Assosi  kho  bhikkhave  brahmadatto  kāsīrājā rattiyā
paccūsasamayaṃ   paccuṭṭhāya   hatthisālāyaṃ   mañjunā   sarena   gītaṃ   vīṇañca
vāditaṃ  sutvāna  manusse  pucchi  ko  bhaṇe  rattiyā paccūsasamayaṃ paccuṭṭhāya
hatthisālāyaṃ  mañjunā  sarena  gāyi  vīṇañca  vādesīti  .  amukassa  deva
hatthācariyassa   antevāsī   māṇavako   rattiyā   paccūsasamayaṃ  paccuṭṭhāya
hatthisālāyaṃ  mañjunā  sarena  gāyi  vīṇañca  vādesīti  .  tenahi bhaṇe taṃ
māṇavakaṃ  ānethāti . Evaṃ devāti kho bhikkhave te manussā brahmadattassa
kāsīrañño paṭissuṇitvā dīghāvuṃ kumāraṃ ānesuṃ.
     {244.7}  Athakho  bhikkhave  brahmadatto  kāsīrājā  dīghāvuṃ kumāraṃ
etadavoca    tvaṃ   bhaṇe   māṇavaka   rattiyā   paccūsasamayaṃ   paccuṭṭhāya
hatthisālāyaṃ   mañjunā   sarena   gāyi   vīṇañca   vādesīti   .   evaṃ
devāti  .  tenahi  [1]-  bhaṇe  māṇavaka  gāyassu  vīṇañca  vādehīti.
Evaṃ   devāti  kho  bhikkhave  dīghāvu  kumāro  brahmadattassa  kāsīrañño
paṭissuṇitvā  ārādhāpekkho  mañjunā  sarena  gāyi  vīṇañca  vādesi .
Athakho   bhikkhave   brahmadatto   kāsīrājā   dīghāvuṃ  kumāraṃ  etadavoca
tvaṃ  bhaṇe  māṇavaka  maṃ  upaṭṭhahāti  .  evaṃ  devāti kho bhikkhave dīghāvu
kumāro   brahmadattassa   kāsīrañño   paccassosi   .   athakho  bhikkhave
@Footnote: 1 Ma. Yu. tvaṃ.
Dīghāvu    kumāro    brahmadattassa    kāsīrañño    pubbuṭṭhāyī   ahosi
pacchānipātī   kiṃkārapaṭissāvī   1-   manāpacārī   piyavādī   .   athakho
bhikkhave  brahmadatto  kāsīrājā  dīghāvuṃ kumāraṃ nacirasseva abbhantarike 2-
vissāsikaṭṭhāne ṭhapesi.
     {244.8}  Athakho  bhikkhave  brahmadatto  kāsīrājā  dīghāvuṃ kumāraṃ
etadavoca   tenahi  bhaṇe  māṇavaka  rathaṃ  yojehi  migavaṃ  gamissāmāti .
Evaṃ   devāti  kho  bhikkhave  dīghāvu  kumāro  brahmadattassa  kāsīrañño
paṭissuṇitvā    rathaṃ   yojetvā   brahmadattaṃ   kāsīrājānaṃ   etadavoca
yutto kho te deva ratho yassadāni kālaṃ maññasīti.
     {244.9}   Athakho  bhikkhave  brahmadatto  kāsīrājā  rathaṃ  abhirūhi
dīghāvu  kumāro  rathaṃ  pesesi  .  tathā  tathā  rathaṃ  pesesi  yathā yathā
aññeneva   senā   agamāsi   aññeneva   ratho   .  athakho  bhikkhave
brahmadatto   kāsīrājā   dūraṃ   gantvā   dīghāvuṃ   kumāraṃ   etadavoca
tenahi   bhaṇe   māṇavaka   rathaṃ   muñcassu   kilantomhi  nipajjissāmīti .
Evaṃ   devāti  kho  bhikkhave  dīghāvu  kumāro  brahmadattassa  kāsīrañño
paṭissuṇitvā   rathaṃ   muñcitvā   paṭhaviyaṃ   pallaṅkena   nisīdi   .  athakho
bhikkhave   brahmadatto   kāsīrājā   dīghāvussa  kumārassa  ucchaṅge  sīsaṃ
katvā   seyyaṃ   kappesi   .   tassa   kilantassa   muhuttakeneva  niddaṃ
okkami   .   athakho   bhikkhave   dīghāvussa   kumārassa  etadahosi  ayaṃ
kho   brahmadatto   kāsīrājā   bahuno   amhākaṃ   anatthassa   kārako
iminā    amhākaṃ    balañca    vāhanañca    janapado   ca   koso   ca
@Footnote: 1 Po. kiṃkāraṇapaṭissāvī 2 Ma. abbhantarime.
Koṭṭhāgārañca  acchinnaṃ  iminā  ca  me  mātāpitaro  hatā  ayaṃ  khvassa
kālo yohaṃ veraṃ appeyyanti kosiyā khaggaṃ nibbāhi.
     {244.10}   Athakho   bhikkhave   dīghāvussa   kumārassa  etadahosi
pitā  kho  maṃ  maraṇakāle  avaca  mā  kho  tvaṃ  tāta  dīghāvu  dīghaṃ passa
mā  rassaṃ  na  hi  tāta  dīghāvu  verena  verā  sammanti  averena  hi
tāta  dīghāvu  verā  sammantīti  na  kho  me  taṃ  paṭirūpaṃ  yohaṃ pitu vacanaṃ
atikkameyyanti   kosiyā   khaggaṃ   pavesesi   .  dutiyampi  kho  bhikkhave
.pe.   tatiyampi   kho   bhikkhave   dīghāvussa  kumārassa  etadahosi  ayaṃ
kho   brahmadatto   kāsīrājā   bahuno   amhākaṃ   anatthassa   kārako
iminā  amhākaṃ  balañca  vāhanañca  janapado  ca  koso  ca koṭṭhāgārañca
acchinnaṃ  iminā  ca  me  mātāpitaro  hatā  ayaṃ khvassa kālo yohaṃ veraṃ
appeyyanti   kosiyā   khaggaṃ   nibbāhi   .   tatiyampi   kho   bhikkhave
dīghāvussa   kumārassa   etadahosi  pitā  kho  maṃ  maraṇakāle  avaca  mā
kho  tvaṃ  tāta  dīghāvu  dīghaṃ  passa  mā  rassaṃ  na hi tāta dīghāvu verena
verā   sammanti  averena  hi  tāta  dīghāvu  verā  sammantīti  na  kho
me   taṃ   paṭirūpaṃ   yohaṃ   pitu  vacanaṃ  atikkameyyanti  punadeva  kosiyā
khaggaṃ pavesesi.
     {244.11}  Athakho  bhikkhave brahmadatto kāsīrājā bhīto ubbiggo
ussaṅkī   utrasto   sahasā   vuṭṭhāsi   .   athakho   bhikkhave   dīghāvu
kumāro       brahmadattaṃ      kāsīrājānaṃ      etadavoca      kissa
Tvaṃ   deva   bhīto  ubbiggo  ussaṅkī  utrasto  sahasā   vuṭṭhāsīti .
Idha   maṃ  bhaṇe  māṇavaka  dīghītissa  kosalarañño   putto  dīghāvu  kumāro
supinantena   khaggena   paripātesi   tenāhaṃ   bhīto   ubbiggo  ussaṅkī
utrasto  sahasā  vuṭṭhāsinti  .  athakho  bhikkhave  dīghāvu kumāro vāmena
hatthena    brahmadattassa     kāsīrañño   sīsaṃ   parāmasitvā   dakkhiṇena
hatthena   khaggaṃ    nibbāhetvā   brahmadattaṃ   kāsīrājānaṃ   etadavoca
ahaṃ   kho    so   deva  dīghītissa  kosalarañño  putto  dīghāvu  kumāro
bahuno   tvaṃ   amhākaṃ   anatthassa   kārako   tayā   amhākaṃ   balañca
vāhanañca   janapado   ca   koso   ca   koṭṭhāgārañca   acchinnaṃ  tayā
ca  me  mātāpitaro  hatā  ayaṃ  khvassa  kālo yohaṃ veraṃ appeyyanti.
Athakho   bhikkhave   brahmadatto  kāsīrājā  dīghāvussa  kumārassa  pādesu
sirasā   nipatitvā  dīghāvuṃ  kumāraṃ  etadavoca  jīvitaṃ   me  tāta  dīghāvu
dehi   jīvitaṃ   me  tāta  dīghāvu  dehīti  .  kyāhaṃ  ussahāmi  devassa
jīvitaṃ  dātuṃ  devo  kho  me  jīvitaṃ  dadeyyāti  .  tenahi  tāta dīghāvu
tvañceva me jīvitaṃ dehi ahañca te jīvitaṃ dammīti.
     {244.12}  Athakho  bhikkhave  brahmadatto  ca kāsīrājā dīghāvu ca
kumāro    aññamaññassa    jīvitaṃ   adaṃsu   pāṇiñca   aggahesuṃ   sapathañca
akaṃsu   adūhāya   1-   .   athakho   bhikkhave   brahmadatto  kāsīrājā
dīghāvuṃ     kumāraṃ     etadavoca     tenahi    tāta    dīghāvu    rathaṃ
@Footnote: 1 Yu. adrūbhāya. Po. Ma. addūbhāya.
Yojehi   gamissāmāti  .  evaṃ  devāti  kho  bhikkhave  dīghāvu  kumāro
brahmadattassa      kāsīrañño      paṭissuṇitvā     rathaṃ     yojetvā
brahmadattaṃ  kāsīrājānaṃ  etadavoca  yutto  kho  te deva ratho yassadāni
kālaṃ   maññasīti   .   athakho   bhikkhave   brahmadatto   kāsīrājā  rathaṃ
abhirūhi   dīghāvu   kumāro   rathaṃ  pesesi  .  tathā  tathā  rathaṃ  pesesi
yathā   yathā   nacirasseva   senāya   samāgacchi   .   athakho   bhikkhave
brahmadatto    kāsīrājā   bārāṇasiṃ   pavisitvā   amacce   pārisajje
sannipātāpetvā    etadavoca    sace   bhaṇe   dīghītissa   kosalarañño
puttaṃ   dīghāvuṃ   kumāraṃ   passeyyātha   kinti  taṃ  1-  kareyyāthāti .
Ekacce   amaccā   2-   evamāhaṃsu   mayaṃ  deva  hatthe  chindeyyāma
mayaṃ   deva   pāde   chindeyyāma   mayaṃ  deva  hatthapāde  chindeyyāma
mayaṃ   deva   kaṇṇe   chindeyyāma   mayaṃ  deva  nāsaṃ  chindeyyāma  mayaṃ
deva   kaṇṇanāsaṃ   chindeyyāma   mayaṃ   deva   sīsaṃ   chindeyyāmāti .
Ayaṃ   kho   so   bhaṇe   dīghītissa  kosalarañño  putto  dīghāvu  kumāro
nāyaṃ   labbhā   kiñci   kātuṃ   iminā   ca  me  jīvitaṃ  dinnaṃ  mayā  ca
imassa jīvitaṃ dinnanti.
     {244.13}   Athakho   bhikkhave   brahmadatto   kāsīrājā  dīghāvuṃ
kumāraṃ   etadavoca   yaṃ   kho   tāta   dīghāvu  pitā  maraṇakāle  avaca
mā   kho   tvaṃ   tāta   dīghāvu   dīghaṃ  passa  mā  rassaṃ  na  hi  tāta
dīghāvu    verena    verā   sammanti   averena   hi   tāta   dīghāvu
verā   sammantīti   kinte   pitā   sandhāya   avacāti   .   yaṃ   kho
@Footnote: 1 Ma. Yu. naṃ. 2 Ma. Yu. ayaṃ pāṭho natthi.
Me   deva   pitā   maraṇakāle   avaca   mā   dīghanti  mā  ciraṃ  veraṃ
akāsīti    imaṃ    kho   me   deva   pitā   maraṇakāle   avaca   mā
dīghanti   yaṃ   kho   me   deva   pitā  maraṇakāle  avaca  mā  rassanti
mā    khippaṃ    mittehi   bhijjitthāti   imaṃ   kho   me   deva   pitā
maraṇakāle    avaca    mā    rassanti   yaṃ   kho   me   deva   pitā
maraṇakāle   avaca   na   hi   tāta   dīghāvu   verena  verā  sammanti
averena  hi  tāta  dīghāvu  verā  sammantīti  devena  me  mātāpitaro
hatāti     sacāhaṃ    devaṃ    jīvitā    voropeyyaṃ    ye    devassa
atthakāmā   te   maṃ   jīvitā   voropeyyuṃ  ye  me  atthakāmā  te
te   jīvitā   voropeyyuṃ   evantaṃ   veraṃ   verena   na  vūpasameyya
idāni   ca   pana   me  devena  jīvitaṃ  dinnaṃ  mayā  ca  devassa  jīvitaṃ
dinnaṃ   evantaṃ   veraṃ   averena  vūpasantaṃ  imaṃ  kho  me  deva  pitā
maraṇakāle   avaca   na   hi   tāta   dīghāvu   verena  verā  sammanti
averena hi tāta dīghāvu verā sammantīti.
     {244.14}  Athakho  bhikkhave  brahmadatto  kāsīrājā  acchariyaṃ vata
bho  abbhutaṃ  vata  bho  yāva  paṇḍito  ayaṃ  dīghāvu  kumāro yatra hi nāma
pituno   saṅkhittena   bhāsitassa  vitthārena  atthaṃ  ājānissatīti  pettikaṃ
balañca    vāhanañca    janapadañca   kosañca   koṭṭhāgārañca   paṭipādesi
dhītarañca   adāsi   .   tesaṃ  hi  nāma  bhikkhave  rājūnaṃ  ādinnadaṇḍānaṃ
ādinnasatthānaṃ   evarūpaṃ   khantisoraccaṃ  bhavissatīti  .  idha  kho  pana  taṃ
Bhikkhave   sobhetha   yaṃ  tumhe  evaṃ  svākkhāte  dhammavinaye  pabbajitā
samānā khamā ca bhaveyyātha soratā cāti.
     [245]   Tatiyampi   kho   bhagavā   te   bhikkhū   etadavoca  alaṃ
bhikkhave   mā   bhaṇḍanaṃ   mā   kalahaṃ   mā   viggahaṃ  mā  vivādanti .
Tatiyampi   kho   so   adhammavādī   bhikkhu  bhagavantaṃ  etadavoca  āgametu
bhante     bhagavā     dhammasāmī     appossukko     bhante    bhagavā
diṭṭhadhammasukhavihāraṃ     anuyutto     viharatu     mayametena     bhaṇḍanena
kalahena   viggahena   vivādena   paññāyissāmāti   .   athakho   bhagavā
pariyādinnarūpā   kho   ime   moghapurisā   nayime  sukarā  saññāpetunti
uṭṭhāyāsanā pakkāmi.
                  Dīghāvubhāṇavāraṃ paṭhamaṃ 1-.
     [246]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
kosambiṃ   piṇḍāya   pāvisi   kosambiyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto      senāsanaṃ      saṃsāmetvā     pattacīvaramādāya
saṅghamajjhe ṭhitako va imā gāthāyo abhāsi
     [247] Puthusaddo samajano             na bālo koci maññatha
           saṅghasmiṃ bhijjamānasmiṃ             nāññaṃ bhiyyo amaññaruṃ.
           Parimuṭṭhā paṇḍitā bhāsā       vācāgocarabhāṇino
           yāvicchanti mukhāyāmaṃ              yena nītā na taṃ vidū.
           Akkocchi maṃ avadhi maṃ                 ajini maṃ ahāsi me
@Footnote: 1 Ma. niṭṭhito paṭhamo.
           Ye ca taṃ upanayhanti                veraṃ tesaṃ na sammati.
           Akkocchi maṃ avadhi maṃ                 ajini maṃ ahāsi me
           ye ca taṃ nupanayhanti                veraṃ tesūpasammati.
           Na hi verena verāni                   sammantīdha kudācanaṃ
           averena ca sammanti                 esa dhammo sanantano.
           Pare ca na vijānanti                  mayamettha yamāmhase 1-.
           Ye ca tattha vijānanti               tato sammanti medhagā.
           Aṭṭhicchiddā 2- pāṇaharā      gavāssadhanahārino
           raṭṭhaṃ vilumpamānānaṃ                tesaṃpi hoti saṅgati.
                                Kasmā tumhāka 3- no siyā.
                        Sace labhetha nipakaṃ sahāyaṃ
                        saddhiñcaraṃ sādhuvihāridhīraṃ
                        abhibhuyya sabbāni parissayāni
                        careyya tenattamano satīmā.
                        No ce labhetha nipakaṃ sahāyaṃ
                        saddhiñcaraṃ sādhuvihāridhīraṃ
                        rājāva raṭṭhaṃ vijitaṃ pahāya
                        eko care mātaṅgaraññeva nāgo.
           Ekassa caritaṃ seyyo                  natthi bāle sahāyatā.
@Footnote: 1 Ma. Yu. yamāmase. 2 Ma. Yu. aṭṭhicchinnā. 3 Yu. tumhākaṃ.
            Eko care na ca pāpāni kayirā
            appossukko mātaṅgaraññeva nāgoti.



             The Pali Tipitaka in Roman Character Volume 5 page 322-337. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=243&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=243&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=243&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=243&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=243              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :