ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [203]   Athakho   bhagavā   bhikkhū   āmantesi  yo  kho  bhikkhave
samaggo    saṅgho    sativinayārahassa    amūḷhavinayaṃ   deti   evaṃ   kho
bhikkhave    adhammakammaṃ    hoti    avinayakammaṃ    evañca   pana   saṅgho
sātisāro  hoti  .  yo  kho  bhikkhave  samaggo  saṅgho  sativinayārahassa
tassapāpiyasikākammaṃ       karoti       sativinayārahassa      tajjanīyakammaṃ
karoti     sativinayārahassa     niyassakammaṃ     karoti     sativinayārahassa
pabbājanīyakammaṃ     karoti    sativinayārahassa    paṭisāraṇīyakammaṃ    karoti
sativinayārahassa    ukkhepanīyakammaṃ    karoti    sativinayārahassa    parivāsaṃ
deti    sativinayārahaṃ    mūlāya    paṭikassati    sativinayārahassa   mānattaṃ
deti    sativinayārahaṃ    abbheti    sativinayārahaṃ    upasampādeti   evaṃ
Kho   bhikkhave   adhammakammaṃ   hoti   avinayakammaṃ   evañca   pana  saṅgho
sātisāro hoti.
     {203.1}   Yo  kho  bhikkhave  samaggo  saṅgho  amūḷhavinayārahassa
tassapāpiyasikākammaṃ     karoti    evaṃ    kho    bhikkhave    adhammakammaṃ
hoti   avinayakammaṃ   evañca   pana   saṅgho   sātisāro  hoti  .  yo
kho    bhikkhave    samaggo    saṅgho    amūḷhavinayārahassa   tajjanīyakammaṃ
karoti    amūḷhavinayārahassa    niyassakammaṃ    karoti    amūḷhavinayārahassa
pabbājanīyakammaṃ    karoti    amūḷhavinayārahassa    paṭisāraṇīyakammaṃ   karoti
amūḷhavinayārahassa      ukkhepanīyakammaṃ      karoti     amūḷhavinayārahassa
parivāsaṃ   deti   amūḷhavinayārahaṃ   mūlāya   paṭikassati   amūḷhavinayārahassa
mānattaṃ      deti      amūḷhavinayārahaṃ     abbheti     amūḷhavinayārahaṃ
upasampādeti   amūḷhavinayārahassa   sativinayaṃ   deti   evaṃ  kho  bhikkhave
adhammakammaṃ  hoti  avinayakammaṃ  evañca  pana  saṅgho  sātisāro  hoti .
Yo    kho    bhikkhave    samaggo    saṅgho   tassapāpiyasikākammārahassa
tajjanīyakammaṃ      karoti      tassapāpiyasikākammārahassa      niyassakammaṃ
karoti            tassapāpiyasikākammārahassa           pabbājanīyakammaṃ
karoti       tassapāpiyasikākammārahassa      paṭisāraṇīyakammaṃ      karoti
tassapāpiyasikākammārahassa            ukkhepanīyakammaṃ           karoti
tassapāpiyasikākammārahassa         parivāsaṃ        deti        .pe.
Tassapāpiyasikākammārahassa sativinayaṃ  deti
tassapāpiyasikākammārahassa      amūḷhavinayaṃ      deti     evaṃ     kho
bhikkhave      adhammakammaṃ     hoti     avinayakammaṃ     evañca     pana
Saṅgho sātisāro hoti.
     {203.2}  Yo  kho  bhikkhave  samaggo  saṅgho  tajjanīyakammārahassa
.pe.      niyassakammārahassa     pabbājanīyakammārahassa     paṭisāraṇīya-
kammārahassa    ukkhepanīyakammārahassa    parivāsārahassa    1-   mūlāya
paṭikassanārahassa     mānattārahassa     2-     abbhānārahassa     3-
upasampadārahassa   sativinayaṃ   deti   upasampadārahassa   amūḷhavinayaṃ   deti
upasampadārahassa      tassapāpiyasikākammaṃ     karoti     upasampadārahassa
tajjanīyakammaṃ      karoti     upasampadārahassa     niyassakammaṃ     karoti
upasampadārahassa       pabbājanīyakammaṃ      karoti      upasampadārahassa
paṭisāraṇīyakammaṃ    karoti    upasampadārahassa    ukkhepanīyakammaṃ    karoti
upasampadārahassa    parivāsaṃ    deti   upasampadārahaṃ   mūlāya   paṭikassati
upasampadārahassa   mānattaṃ   deti   upasampadārahaṃ   abbheti   evaṃ  kho
bhikkhave   adhammakammaṃ  hoti  avinayakammaṃ  evañca  pana  saṅgho  sātisāro
hotīti.
                Upālipucchābhāṇavāraṃ 4- dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 5 page 276-278. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=203&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=203&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=203&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=203&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=203              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :