ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [2]   Athakho   soṇassa   koḷivisassa  etadahosi  yathā  yathā  kho
Ahaṃ    bhagavatā    dhammaṃ    desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ   saṅkhalikhitaṃ   brahmacariyaṃ
carituṃ    yannūnāhaṃ    kesamassuṃ    ohāretvā    kāsāyāni   vatthāni
acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyanti   .  athakho  tāni
asīti    gāmikasahassāni    bhagavato   bhāsitaṃ   abhinanditvā   anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     {2.1}    Athakho   soṇo   koḷiviso   acirapakkantesu   asītiyā
gāmikasahassesu    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  soṇo
koḷiviso   bhagavantaṃ   etadavoca   yathā   yathāhaṃ  bhante  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   nayidaṃ   sukaraṃ   agāraṃ  ajjhāvasatā  ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ    carituṃ    icchāmahaṃ   bhante
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ    pabbajituṃ   pabbājetu   maṃ   bhante   bhagavāti   .   alattha
kho   soṇo  koḷiviso  bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ .
Acirupasampanno   ca   panāyasmā   soṇo   sītavane   viharati   .  tassa
accāraddhaviriyassa   caṅkamato   pādā   bhijjiṃsu   .   caṅkamo  lohitena
phuṭṭho   1-   hoti   seyyathāpi   gavāghātanaṃ   .   athakho  āyasmato
soṇassa   rahogatassa   paṭisallīnassa   evaṃ  cetaso  parivitakko  udapādi
@Footnote: 1 Ma. Yu. phuṭo.
Ye   kho   keci   bhagavato   sāvakā  āraddhaviriyā  viharanti  ahantesaṃ
aññataro   atha   ca   pana   me  nānupādāya  āsavehi  cittaṃ  vimuccati
saṃvijjanti  kho  pana  me  kule  bhogā  sakkā  bhoge  ca bhuñjituṃ puññāni
ca   kātuṃ   yannūnāhaṃ   hīnāyāvattitvā   bhoge  ca  bhuñjeyyaṃ  puññāni
ca kareyyanti.
     {2.2} Athakho bhagavā āyasmato soṇassa cetasā cetoparivitakkamaññāya
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ    vā    bāhaṃ   sammiñjeyya   evameva   gijjhakūṭe   pabbate
antarahito   sītavane   pāturahosi  .  athakho  bhagavā  sambahulehi  bhikkhūhi
saddhiṃ   senāsanacārikaṃ   āhiṇḍanto   yenāyasmato   soṇassa   caṅkamo
tenupasaṅkami   .  addasā  1-  kho  bhagavā  āyasmato  soṇassa  caṅkamaṃ
lohitena   phuṭṭhaṃ  2-  disvāna  bhikkhū  āmantesi  kassa  nvāyaṃ  bhikkhave
caṅkamo   lohitena   phuṭṭho   seyyathāpi   gavāghātananti  .  āyasmato
bhante   soṇassa   accāraddhaviriyassa   caṅkamato  pādā  bhijjiṃsu  tassāyaṃ
caṅkamo lohitena phuṭṭho seyyathāpi gavāghātananti.
     {2.3}  Athakho  bhagavā  yenāyasmato  soṇassa vihāro tenupasaṅkami
upasaṅkamitvā    paññatte    āsane    nisīdi    .   āyasmāpi   kho
soṇo    bhagavantaṃ    abhivādetvā    ekamantaṃ   nisīdi   .   ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   soṇaṃ   bhagavā   etadavoca  nanu  te  soṇa
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
ye    kho    keci    bhagavato    sāvakā    āraddhaviriyā    viharanti
@Footnote: 1 Ma. Yu. addasa. 2 Ma. Yu. phuṭaṃ. sabbattha īdisameva.
Ahantesaṃ    aññataro   atha   ca   pana   me   nānupādāya   āsavehi
cittaṃ   vimuccati   saṃvijjanti   kho   pana   me   kule   bhogā   sakkā
bhoge   ca   bhuñjituṃ   puññāni   ca   kātuṃ   yannūnāhaṃ  hīnāyāvattitvā
bhoge   ca   bhuñjeyyaṃ   puññāni  ca  kareyyanti  .  evaṃ  bhanteti .
Taṃ   kiṃ   maññasi   soṇa   kusalo   tvaṃ   pubbe   āgārikabhūto  vīṇāya
tantissareti   .   evaṃ   bhanteti   .   taṃ   kiṃ   maññasi  soṇa  yadā
te   vīṇāya   tantiyo  accāyikā  1-  honti  apinu  te  vīṇā  tasmiṃ
samaye   saravatī  vā  hoti  kammaññā  vāti  .  no  hetaṃ  bhanteti .
Taṃ    kiṃ    maññasi   soṇa   yadā   te   vīṇāya   tantiyo   atisithilā
honti   apinu   te   vīṇā  tasmiṃ  samaye  saravatī  vā  hoti  kammaññā
vāti   .   no   hetaṃ   bhanteti  .  taṃ  kiṃ  maññasi  soṇa  yadā  te
vīṇāya    tantiyo    neva    accāyikā    honti   nātisithilā   same
guṇe   patiṭṭhitā   apinu   te   vīṇā  tasmiṃ  samaye  saravatī  vā  hoti
kammaññā vāti. Evaṃ bhanteti.
     {2.4}  Evameva  kho  soṇa  accāraddhaviriyaṃ  uddhaccāya  saṃvattati
atilīnaviriyaṃ    kosajjāya   saṃvattati   tasmātiha   tvaṃ   soṇa   viriyasamataṃ
adhiṭṭhāhi    2-   indriyānañca   samataṃ   paṭivijjha   tattha   ca   nimittaṃ
gaṇhāhīti. Evaṃ bhanteti kho āyasmā soṇo bhagavato paccassosi.
     {2.5}     Athakho     bhagavā     āyasmantaṃ    soṇaṃ    iminā
ovādena       ovaditvā       seyyathāpi       nāma      balavā
@Footnote: 1 Ma. Yu. accāyatā. 2 Ma. Yu. adhiṭṭhaha.
Puriso    sammiñjitaṃ    vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ
sammiñjeyya    evameva    sītavane    āyasmato    soṇassa    pamukhe
antarahito   gijjhakūṭe   pabbate   pāturahosi   .   athakho   āyasmā
soṇo    aparena    samayena    viriyasamataṃ    adhiṭṭhāsi   indriyānañca
samataṃ paṭivijjhi tattha ca nimittaṃ aggahesi.
     {2.6}  Athakho  āyasmā soṇo eko vūpakaṭṭho appamatto ātāpī
pahitatto   viharanto   nacirasseva   yassatthāya  kulaputtā  1-  sammadeva
agārasmā   anagāriyaṃ   pabbajanti   2-   tadanuttaraṃ  brahmacariyapariyosānaṃ
diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  vihāsi  khīṇā
jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi 3-.
Aññataro ca panāyasmā soṇo arahataṃ ahosi.



             The Pali Tipitaka in Roman Character Volume 5 page 4-8. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=2&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=2&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=2&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=2&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=2              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3641              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :