ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [170]  Tena  kho  pana  samayena  vassaṃ  vutthā  bhikkhū  anuppanne
cīvare   pakkamantipi  vibbhamantipi  kālaṃpi  karonti  sāmaṇerāpi  paṭijānanti
sikkhaṃ     paccakkhātakāpi     paṭijānanti    antimavatthuṃ    ajjhāpannakāpi
paṭijānanti     ummattakāpi     paṭijānanti    khittacittāpi    paṭijānanti
vedanaṭṭāpi    1-    paṭijānanti   āpattiyā   adassane   ukkhittakāpi
paṭijānanti   āpattiyā   appaṭikamme  ukkhittakāpi  paṭijānanti  pāpikāya
diṭṭhiyā     appaṭinissagge     ukkhittakāpi     paṭijānanti    paṇḍakāpi
paṭijānanti   theyyasaṃvāsakāpi   paṭijānanti   titthiyapakkantakāpi  paṭijānanti
tiracchānagatāpi    paṭijānanti    mātughātakāpi   paṭijānanti   pitughātakāpi
paṭijānanti    arahantaghātakāpi    paṭijānanti   bhikkhunīdūsakāpi   paṭijānanti
saṅghabhedakāpi       paṭijānanti       lohituppādakāpi       paṭijānanti
ubhatobyañjanakāpi paṭijānanti. Bhagavato etamatthaṃ ārocesuṃ.
     {170.1}  Idha  pana  bhikkhave  vassaṃ  vuttho bhikkhu anuppanne cīvare
pakkamati. Sante paṭirūpe gāhake dātabbaṃ.
     {170.2}  Idha  pana  bhikkhave  vassaṃ  vuttho bhikkhu anuppanne cīvare
vibbhamati   kālaṃ   karoti   sāmaṇero   paṭijānāti   sikkhaṃ  paccakkhātako
@Footnote: 1 Ma. vedanāṭṭāpi.
Paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti. Saṅgho sāmī.
     {170.3}  Idha  pana  bhikkhave  vassaṃ  vuttho bhikkhu anuppanne cīvare
ummattako   paṭijānāti   khittacitto   paṭijānāti  vedanaṭṭo  paṭijānāti
āpattiyā   adassane   ukkhittako   paṭijānāti  āpattiyā  appaṭikamme
ukkhittako   paṭijānāti   pāpikāya   diṭṭhiyā  appaṭinissagge  ukkhittako
paṭijānāti. Sante paṭirūpe gāhake dātabbaṃ.
     {170.4}  Idha  pana  bhikkhave  vassaṃ  vuttho bhikkhu anuppanne cīvare
paṇḍako   paṭijānāti   .pe.   ubhatobyañjanako   paṭijānāti  .  saṅgho
sāmī.
     {170.5} Idha pana bhikkhave vassaṃ vuttho bhikkhu uppanne cīvare abhājite
pakkamati. Sante paṭirūpe gāhake dātabbaṃ.
     {170.6}  Idha  pana  bhikkhave  vassaṃ  vuttho  bhikkhu uppanne cīvare
abhājite    vibbhamati    kālaṃ   karoti   sāmaṇero   paṭijānāti   sikkhaṃ
paccakkhātako   paṭijānāti   antimavatthuṃ   ajjhāpannako   paṭijānāti  .
Saṅgho sāmī.
     {170.7}  Idha  pana  bhikkhave  vassaṃ  vuttho  bhikkhu uppanne cīvare
abhājite      ummattako     paṭijānāti     khittacitto     paṭijānāti
vedanaṭṭo   paṭijānāti   āpattiyā   adassane   ukkhittako  paṭijānāti
āpattiyā   appaṭikamme   ukkhittako   paṭijānāti   pāpikāya   diṭṭhiyā
appaṭinissagge   ukkhittako   paṭijānāti   .   sante  paṭirūpe  gāhake
dātabbaṃ.
     {170.8}   Idha   pana   bhikkhave   vassaṃ  vuttho  bhikkhu  uppanne
cīvare    abhājite    paṇḍako    paṭijānāti   .pe.   ubhatobyañjanako
paṭijānāti     .     saṅgho    sāmī    .    idha    pana    bhikkhave
Vassaṃ    vutthānaṃ    bhikkhūnaṃ   anuppanne   cīvare   saṅgho   bhijjati  .
Tattha    manussā   ekasmiṃ   pakkhe   udakaṃ   denti   ekasmiṃ   pakkhe
cīvaraṃ denti saṅghassa demāti. Saṅghassevetaṃ.
     {170.9}   Idha  pana  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  anuppanne
cīvare  saṅgho  bhijjati  .  tattha  manussā  ekasmiṃ  pakkhe  udakaṃ  denti
tasmiṃyeva pakkhe cīvaraṃ denti saṅghassa demāti. Saṅghassevetaṃ.
     {170.10}  Idha  pana  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  anuppanne
cīvare  saṅgho  bhijjati  .  tattha  manussā  ekasmiṃ  pakkhe  udakaṃ  denti
ekasmiṃ pakkhe cīvaraṃ denti pakkhassa demāti. Pakkhassevetaṃ.
     {170.11}  Idha  pana  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  anuppanne
cīvare  saṅgho  bhijjati  .  tattha  manussā  ekasmiṃ  pakkhe  udakaṃ  denti
tasmiṃyeva pakkhe cīvaraṃ denti pakkhassa demāti. Pakkhassevetaṃ.
     {170.12}   Idha  pana  bhikkhave  vassaṃ  vutthānaṃ  bhikkhūnaṃ  uppanne
cīvare abhājite saṅgho bhijjati. Sabbesaṃ samakaṃ bhājetabbanti.



             The Pali Tipitaka in Roman Character Volume 5 page 235-237. http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=170&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=5&item=170&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=170&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=170&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=170              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5094              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5094              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :