ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                   Chagocchakadukechagocchakadukaṃ
     [166]    Saññojanaṃ    dhammaṃ    paṭicca    nosaññojano   dhammo
uppajjati    hetupaccayā:    ganthaṃ   dhammaṃ   paṭicca   nogantho   dhammo
Uppajjati   hetupaccayā:   oghaṃ    dhammaṃ   paṭicca    noogho   dhammo
uppajjati    hetupaccayā:    yogaṃ    dhammaṃ  paṭicca   noyogo   dhammo
uppajjati   hetupaccayā:   nīvaraṇaṃ   dhammaṃ   paṭicca   nonīvaraṇo   dhammo
uppajjati    hetupaccayā:   parāmāsaṃ    dhammaṃ    paṭicca   noparāmāso
dhammo uppajjati hetupaccayā: āsavagocchakasadisaṃ.
                    Mahantaradukemahantaradukaṃ
     [167]   Sārammaṇaṃ   dhammaṃ  paṭicca  nasārammaṇo  dhammo  uppajjati
hetupaccayā:   tīṇi   .  anārammaṇaṃ  dhammaṃ  paṭicca  naanārammaṇo  dhammo
uppajjati   hetupaccayā:   tīṇi   .   sārammaṇañca   anārammaṇañca  dhammaṃ
paṭicca nasārammaṇo dhammo uppajjati hetupaccayā: tīṇi.
     [168] Hetuyā nava avigate nava sabbattha vitthāro.
     [169]  Cittaṃ  dhammaṃ paṭicca nocitto dhammo  uppajjati hetupaccayā:
ekaṃ  .  nocittaṃ  dhammaṃ  paṭicca  nanocitto dhammo uppajjati hetupaccayā:
tīṇi. Saṅkhittaṃ.
     [170] Hetuyā pañca avigate pañca sabbattha vitthāro.
     [171]   Cetasikaṃ    dhammaṃ  paṭicca   nacetasiko  dhammo  uppajjati
hetupaccayā:    .    cittasampayuttaṃ    dhammaṃ   paṭicca   nacittasampayutto
dhammo    uppajjati    hetupaccayā:   .    cittasaṃsaṭṭhaṃ   dhammaṃ   paṭicca
nacittasaṃsaṭṭho    dhammo    uppajjati   hetupaccayā:   .   cittasamuṭṭhānaṃ
Dhammaṃ   paṭicca   nacittasamuṭṭhāno   dhammo   uppajjati   hetupaccayā: .
Cittasahabhuṃ    dhammaṃ    paṭicca    nacittasahabhū   dhammo   uppajjati   hetu-
paccayā:    .   cittānuparivattiṃ    dhammaṃ    paṭicca    nacittānuparivattī
dhammo     uppajjati    hetupaccayā:   .    cittasaṃsaṭṭhasamuṭṭhānaṃ   dhammaṃ
paṭicca    nacittasaṃsaṭṭhasamuṭṭhāno   dhammo   uppajjati   hetupaccayā:  .
Cittasaṃsaṭṭhasamuṭṭhānasahabhuṃ     dhammaṃ     paṭicca     nacittasaṃsaṭṭhasamuṭṭhānasahabhū
dhammo    uppajjati    hetupaccayā:    .   cittasaṃsaṭṭhasamuṭṭhānānuparivattiṃ
dhammaṃ     paṭicca    nacittasaṃsaṭṭhasamuṭṭhānānuparivattī    dhammo    uppajjati
hetupaccayā:   .    ajjhattikaṃ    dhammaṃ   paṭicca   naajjhattiko   dhammo
uppajjati    hetupaccayā:    bāhiraṃ   dhammaṃ  paṭicca   nabāhiro   dhammo
uppajjati   hetupaccayā:   .   upādā  dhammaṃ  paṭicca  naupādā  dhammo
uppajjati    hetupaccayā:    noupādā    dhammaṃ    paṭicca  nanoupādā
dhammo uppajjati hetupaccayā:.
     [172]   Upādinnaṃ   dhammaṃ  paṭicca  naupādinno  dhammo  uppajjati
hetupaccayā:    tīṇi    .   anupādinnaṃ   dhammaṃ   paṭicca   naanupādinno
dhammo uppajjati hetupaccayā:.
     [173] Hetuyā pañca avigate pañca sabbattha vitthāro.
                  Dvigocchakadukedvigocchakadukaṃ
     [174]   Upādānaṃ    dhammaṃ    paṭicca    noupādāno    dhammo
uppajjati   hetupaccayā:   nava   .   kilesaṃ   dhammaṃ  paṭicca  nokileso
Dhammo uppajjati hetupaccayā: nava.
            Dassanenapahātabbaduke nadassanenapahātabbadukaṃ
     [175]   Dassanenapahātabbaṃ   dhammaṃ   paṭicca   nadassanenapahātabbo
dhammo    uppajjati    hetupaccayā:   dassanenapahātabbaṃ   dhammaṃ   paṭicca
nanadassanenapahātabbo    dhammo    uppajjati   hetupaccayā:   dassanena-
pahātabbaṃ    dhammaṃ   paṭicca   nadassanenapahātabbo    ca   nanadassanena-
pahātabbo   ca  dhammā  uppajjanti  hetupaccayā:  tīṇi  .  nadassanena-
pahātabbaṃ    dhammaṃ    paṭicca   nadassanenapahātabbo   dhammo   uppajjati
hetupaccayā:    ekaṃ   .   dassanenapahātabbañca   nadassanenapahātabbañca
dhammaṃ    paṭicca   nadassanenapahātabbo    dhammo  uppajjati  hetupaccayā:
ekaṃ.
     [176] Hetuyā pañca avigate pañca.
            Bhāvanāyapahātabbaduke nabhāvanāyapahātabbadukaṃ
     [177]   Bhāvanāyapahātabbaṃ   dhammaṃ   paṭicca   nabhāvanāyapahātabbo
dhammo    uppajjati    hetupaccayā:   bhāvanāyapahātabbaṃ   dhammaṃ   paṭicca
nanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā:.
     [178] Hetuyā pañca avigate pañca.
        Dassanenapahātabbahetukaduke nadassanenapahātabbahetukadukaṃ
     [179]  Dassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  nadassanenapahātabba-
hetuko    dhammo    uppajjati   hetupaccayā:   dassanenapahātabbahetukaṃ
Dhammaṃ     paṭicca     nanadassanenapahātabbahetuko     dhammo    uppajjati
hetupaccayā:.
     [180] Hetuyā nava.
        Bhāvanāyapahātabbahetukaduke nabhāvanāyapahātabbahetukadukaṃ
     [181]  Bhāvanāyapahātabbahetukaṃ  dhammaṃ  paṭicca  nabhāvanāyapahātabba-
hetuko    dhammo    uppajjati   hetupaccayā:   bhāvanāyapahātabbahetukaṃ
dhammaṃ     paṭicca     nanabhāvanāyapahātabbahetuko     dhammo    uppajjati
hetupaccayā:.
     [182] Hetuyā nava.



             The Pali Tipitaka in Roman Character Volume 45 page 178-182. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=686&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=686&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=686&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=686&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=686              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :