ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
                Ācayagāmittike naācayagāmittikaṃ
     [79]   Ācayagāmiṃ   dhammaṃ  paṭicca  naācayagāmī  dhammo  uppajjati
hetupaccayā:    ācayagāmiṃ    dhammaṃ    paṭicca    naapacayagāmī    dhammo
uppajjati   hetupaccayā:   ācayagāmiṃ   dhammaṃ   paṭicca   nanevācayagāmi-
nāpacayagāmiṃ   dhammo   uppajjati    hetupaccayā:    ācayagāmiṃ   dhammaṃ
paṭicca    naapacayagāmī    ca    nanevācayagāmināpacayagāmī    ca   dhammā
uppajjanti   hetupaccayā:   ācayagāmiṃ   dhammaṃ   paṭicca  naācayagāmī  ca
Naapacayagāmī ca dhammā uppajjanti hetupaccayā: pañca.
     [80]   Apacayagāmiṃ   dhammaṃ  paṭicca  naapacayagāmī  dhammo  uppajjati
hetupaccayā:    apacayagāmiṃ    dhammaṃ    paṭicca    naācayagāmī    dhammo
uppajjati    hetupaccayā:    apacayagāmiṃ    dhammaṃ   paṭicca   nanevācaya-
gāmināpacayagāmiṃ     dhammo    uppajjati    hetupaccayā:    apacayagāmiṃ
dhammaṃ   paṭicca   naācayagāmī   ca   nanevācayagāmināpacayagāmī  ca  dhammā
uppajjanti    hetupaccayā:    apacayagāmiṃ   dhammaṃ   paṭicca   naācayagāmī
ca naapacayagāmī ca dhammā uppajjanti hetupaccayā: pañca.
     [81]   Nevācayagāmināpacayagāmiṃ    dhammaṃ    paṭicca   naācayagāmī
dhammo    uppajjati    hetupaccayā:    nevācayagāmināpacayagāmiṃ    dhammaṃ
paṭicca   naapacayagāmī    dhammo    uppajjati    hetupaccayā:  nevācaya-
gāmināpacayagāmiṃ    dhammaṃ   paṭicca   naācayagāmī   ca   nanevācayagāmi-
nāpacayagāmī ca dhammā uppajjanti hetupaccayā: tīṇi.
     [82]   Ācayagāmiñca   nevācayagāmināpacayagāmiñca   dhammaṃ  paṭicca
naācayagāmī   dhammo   uppajjati  hetupaccayā:  ācayagāmiñca  nevācaya-
gāmināpacayagāmiñca    dhammaṃ   paṭicca   naapacayagāmī   dhammo   uppajjati
hetupaccayā:     ācayagāmiñca     nevācayagāmināpacayagāmiñca     dhammaṃ
paṭicca  naācayagāmī  ca  naapacayagāmī  ca  dhammā  uppajjanti hetupaccayā:
tīṇi.
     [83]   Apacayagāmiñca   nevācayagāmināpacayagāmiñca   dhammaṃ  paṭicca
Naācayagāmī     dhammo     uppajjati     hetupaccayā:    apacayagāmiñca
nevācayagāmināpacayagāmiñca     dhammaṃ    paṭicca    naapacayagāmī    dhammo
uppajjati      hetupaccayā:     apacayagāmiñca     nevācayagāmināpacaya-
gāmiñca   dhammaṃ   paṭicca  naācayagāmī   ca   naapacayagāmī   ca   dhammā
uppajjanti hetupaccayā: tīṇi.
     [84] Hetuyā ekūnavīsa sabbattha vitthāro.
                   Sekkhattike nasekkhattikaṃ
     [85]  Sekkhaṃ  dhammaṃ  paṭicca nasekkho dhammo uppajjati hetupaccayā:
sekkhaṃ  dhammaṃ  paṭicca  naasekkho   dhammo   uppajjati hetupaccayā: sekkhaṃ
dhammaṃ   paṭicca  nanevasekkhānāsekkho  dhammo   uppajjati   hetupaccayā:
sekkhaṃ   dhammaṃ   paṭicca   naasekkho  ca  nanevasekkhānāsekkho ca dhammā
uppajjanti  hetupaccayā:  sekkhaṃ  dhammaṃ  paṭicca  nasekkho  ca  naasekkho
ca dhammā uppajjanti hetupaccayā: pañca.
     [86]  Asekkhaṃ dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā:
asekkhaṃ  dhammaṃ   paṭicca   nasekkho  dhammo uppajjati hetupaccayā: asekkhaṃ
dhammaṃ  paṭicca  nanevasekkhānāsekkho   dhammo   uppajjati   hetupaccayā:
asekkhaṃ dhammaṃ paṭicca nasekkho ca nanevasekkhānāsekkho ca dhammā uppajjanti
hetupaccayā: asekkhaṃ dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti
Hetupaccayā: pañca.
     [87]  Nevasekkhānāsekkhaṃ  dhammaṃ  paṭicca nasekkho dhammo uppajjati
hetupaccayā:   nevasekkhānāsekkhaṃ   dhammaṃ   paṭicca   naasekkho  dhammo
uppajjati  hetupaccayā:  nevasekkhānāsekkhaṃ  dhammaṃ  paṭicca  nasekkho  ca
naasekkho ca dhammā uppajjanti hetupaccayā: tīṇi.
     [88]   Sekkhañca  nevasekkhānāsekkhañca  dhammaṃ  paṭicca  nasekkho
dhammo   uppajjati   hetupaccayā:    sekkhañca    nevasekkhānāsekkhañca
dhammaṃ   paṭicca   naasekkho  dhammo  uppajjati   hetupaccayā:   sekkhañca
nevasekkhānāsekkhañca  dhammaṃ  paṭicca  nasekkho  ca  naasekkho  ca dhammā
uppajjanti hetupaccayā: tīṇi.
     [89]   Asekkhañca  nevasekkhānāsekkhañca  dhammaṃ  paṭicca  sekkho
dhammo    uppajjati   hetupaccayā:   asekkhañca   nevasekkhānāsekkhañca
dhammaṃ   paṭicca   naasekkho   dhammo  uppajjati  hetupaccayā:  asekkhañca
nevasekkhānāsekkhañca  dhammaṃ  paṭicca  nasekkho  ca  naasekkho  ca dhammā
uppajjanti hetupaccayā: tīṇi.
     [90] Hetuyā ekūnavīsa sabbattha vitthāro.



             The Pali Tipitaka in Roman Character Volume 45 page 157-160. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=599&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=599&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=599&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=599&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=599              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :