ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Abhidhamma Pitaka Vol 12 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
     [280]  Nakusalaṃ  nahetuṃ   dhammaṃ   paṭicca   nakusalo   nahetu dhammo
uppajjati    hetupaccayā:     nakusalaṃ   nahetuṃ   dhammaṃ  paṭicca  naakusalo
nahetu    dhammo    uppajjati    hetupaccayā:    nakusalaṃ  nahetuṃ   dhammaṃ
paṭicca   naabyākato   nahetu   dhammo   uppajjati  hetupaccayā:  nakusalaṃ
nahetuṃ  dhammaṃ   paṭicca   nakusalo   nahetu   ca   naabyākato  nahetu  ca
dhammā    uppajjanti    hetupaccayā:    nakusalaṃ  nahetuṃ   dhammaṃ   paṭicca
Nakusalo    nahetu    ca   naakusalo   nahetu   ca   dhammā   uppajjanti
hetupaccayā: pañca.
     [281]   Naakusalaṃ  nahetuṃ  dhammaṃ  paṭicca  naakusalo  nahetu  dhammo
uppajjati    hetupaccayā:    naakusalaṃ   nahetuṃ    dhammaṃ  paṭicca  nakusalo
nahetu    dhammo    uppajjati   hetupaccayā:    naakusalaṃ  nahetuṃ   dhammaṃ
paṭicca    naabyākato    nahetu    dhammo    uppajjati    hetupaccayā:
naakusalaṃ   nahetuṃ   dhammaṃ   paṭicca   naakusalo   nahetu   ca  naabyākato
nahetu    ca    dhammā    uppajjanti    hetupaccayā:   naakusalaṃ  nahetuṃ
dhammaṃ   paṭicca   nakusalo   nahetu   ca   naakusalo  nahetu   ca   dhammā
uppajjanti hetupaccayā: pañca.
     [282]   Naabyākataṃ   nahetuṃ   dhammaṃ  paṭicca  naabyākato  nahetu
dhammo   uppajjati   hetupaccayā:   naabyākataṃ   nahetuṃ   dhammaṃ   paṭicca
nakusalo    nahetu    dhammo    uppajjati    hetupaccayā:    naabyākataṃ
nahetuṃ    dhammaṃ    paṭicca    naakusalo    nahetu    dhammo    uppajjati
hetupaccayā:   naabyākataṃ   nahetuṃ   dhammaṃ   paṭicca  nakusalo  nahetu  ca
naabyākato     nahetu     ca    dhammā    uppajjanti    hetupaccayā:
naabyākataṃ   nahetuṃ   dhammaṃ   paṭicca   naakusalo  nahetu  ca  naabyākato
nahetu    ca   dhammā   uppajjanti   hetupaccayā:   naabyākataṃ   nahetuṃ
dhammaṃ  paṭicca   nakusalo   nahetu   ca   naakusalo   nahetu   ca   dhammā
uppajjanti hetupaccayā: cha.
     [283]   Nakusalaṃ   nahetuñca   naabyākataṃ  nahetuñca  dhammaṃ  paṭicca
nakusalo   nahetu   dhammo   uppajjati   hetupaccayā:   nakusalaṃ  nahetuñca
naabyākataṃ    nahetuñca    dhammaṃ    paṭicca   naakusalo   nahetu   dhammo
uppajjati    hetupaccayā:    nakusalaṃ   nahetuñca   naabyākataṃ   nahetuñca
dhammaṃ   paṭicca   naabyākato   nahetu   dhammo   uppajjati  hetupaccayā:
pañca.
     [284]   Naakusalaṃ   nahetuñca  naabyākataṃ  nahetuñca  dhammaṃ  paṭicca
nakusalo   nahetu   dhammo   uppajjati   hetupaccayā:  naakusalaṃ  nahetuñca
naabyākataṃ   nahetuñca  dhammaṃ  paṭicca  naakusalo  nahetu  dhammo  uppajjati
hetupaccayā:   naakusalaṃ   nahetuñca   naabyākataṃ   nahetuñcadhammaṃ   paṭicca
naabyākato nahetu dhammo uppajjati hetupaccayā: pañca.
     [285]   Nakusalaṃ    nahetuñca   naakusalaṃ   nahetuñca  dhammaṃ  paṭicca
nakusalo   nahetu   dhammo   uppajjati   hetupaccayā:   nakusalaṃ  nahetuñca
naakusalaṃ   nahetuñca   dhammaṃ   paṭicca  naakusalo  nahetu  dhammo  uppajjati
hetupaccayā:   nakusalaṃ   nahetuñca   naakusalaṃ   nahetuñca   dhammaṃ   paṭicca
nakusalo    nahetu    ca   naakusalo   nahetu   ca   dhammā   uppajjanti
hetupaccayā: tīṇi.
     [286]   Hetuyā    ekūnattiṃsa    ārammaṇe   catuvīsa   avigate
ekūnattiṃsa sabbattha vitthāro.
     [287]   Nakusalaṃ  nanahetuṃ  dhammaṃ  paṭicca  nakusalo  nanahetu  dhammo
uppajjati   hetupaccayā:   nakusalaṃ   nanahetuṃ   dhammaṃ   paṭicca   naakusalo
nanahetu    dhammo    uppajjati    hetupaccayā:   nakusalaṃ  nanahetuṃ  dhammaṃ
paṭicca    naabyākato    nanahetu    dhammo    uppajjati   hetupaccayā:
nakusalaṃ   nanahetuṃ   dhammaṃ   paṭicca   nakusalo   nanahetu   ca  naabyākato
nanahetu    ca    dhammā    uppajjanti    hetupaccayā:  nakusalaṃ  nanahetuṃ
dhammaṃ   paṭicca   nakusalo   nanahetu  ca  naakusalo  na  nahetu  ca  dhammā
uppajjanti   hetupaccayā:    pañca   .  naakusalaṃ  nanahetuṃ  dhammaṃ  paṭicca
naakusalo    nanahetu    dhammo    uppajjati   hetupaccayā:   pañca  .
Naabyākataṃ    nanahetuṃ   dhammaṃ   paṭicca   naabyākato   nanahetu   dhammo
uppajjati   hetupaccayā:   pañca   .   nakusalaṃ   nanahetuñca   naabyākataṃ
nanahetuñca    dhammaṃ    paṭicca    nakusalo    nanahetu   dhammo  uppajjati
hetupaccayā:   tīṇi   .   naakusalaṃ   nanahetuñca   naabyākataṃ  nanahetuñca
dhammaṃ   paṭicca   naakusalo   nanahetu   dhammo   uppajjati   hetupaccayā:
tīṇi   .    nakusalaṃ    nanahetuñca    naakusalaṃ   nanahetuñca  dhammaṃ  paṭicca
nakusalo nanahetu dhammo uppajjati hetupaccayā: tīṇi.
     [288]  Hetuyā   catuvīsa   ārammaṇe   catuvīsa   avigate  catuvīsa
sabbattha vitthāro.
                   Nakusalattika nasahetukadukaṃ



             The Pali Tipitaka in Roman Character Volume 45 page 71-74. http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=280&items=9&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=45&item=280&items=9              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=280&items=9&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=45&item=280&items=9&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=45&i=280              Contents of The Tipitaka Volume 45 http://84000.org/tipitaka/read/?index_45

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :