Anulomapaccanīyadukadukapaṭṭhānaṃ
hetudukasahetukaduke nahetudukanasahetukadukaṃ
[898] Hetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nasahetuko dhammo uppajjati
hetupaccayā: nahetuṃ sahetukaṃ dhammaṃ paṭicca nanahetu nasahetuko dhammo
uppajjati hetupaccayā: hetuṃ sahetukañca nahetuṃ sahetukañca dhammaṃ paṭicca
nahetu nasahetuko dhammo uppajjati hetupaccayā:.
[899] Hetuyā tīṇi ārammaṇe ekaṃ avigate pañca.
[900] Nahetuṃ sahetukaṃ dhammaṃ paṭicca nanahetu nasahetuko dhammo
uppajjati nahetupaccayā:.
[901] Nahetuyā ekaṃ naārammaṇe tīṇi novigate tīṇi.
Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
[902] Hetu sahetuko dhammo nahetussa nasahetukassa dhammassa
hetupaccayena paccayo:.
[903] Hetu sahetuko dhammo nahetussa nasahetukassa dhammassa
ārammaṇapaccayena paccayo: nahetu sahetuko dhammo nanahetussa
Nasahetukassa dhammassa ārammaṇapaccayena paccayo: hetu sahetuko
dhammo nahetussa nasahetukassa ca nanahetussa nasahetukassa ca
dhammassa ārammaṇapaccayena paccayo: . nahetu sahetuko dhammo
nanahetussa nasahetukassa dhammassa ārammaṇapaccayena paccayo:
nahetu sahetuko dhammo nahetussa nasahetukassa dhammassa ārammaṇa-
paccayena paccayo: nahetu sahetuko dhammo nahetussa nasahetukassa
ca nanahetussa nasahetukassa ca dhammassa ārammaṇapaccayena
paccayo:.
[904] Hetuyā ekaṃ ārammaṇe cha adhipatiyā dve avigate pañca.
Pañhāvāraṃ vitthāretabbaṃ.
[905] Hetuṃ ahetukaṃ dhammaṃ paṭicca nahetu naahetuko dhammo
uppajjati hetupaccayā: . nahetuṃ ahetukaṃ dhammaṃ paṭicca nanahetu
naahetuko dhammo uppajjati hetupaccayā: tīṇi.
[906] Hetuyā cattāri.
Hetudukahetu sampayuttaduke nahetudukanahetusampayuttadukaṃ
[907] Hetuṃ hetusampayuttaṃ dhammaṃ paṭicca nahetu nahetusampayutto
dhammo uppajjati hetupaccayā: tīṇi. Sahetukasadisaṃ.
[908] Hetuṃ hetuvippayuttaṃ dhammaṃ paṭicca nahetu nahetu-
vippayutto dhammo uppajjati hetupaccayā: . nahetuṃ hetuvippayuttaṃ
Dhammaṃ paṭicca nanahetu nahetuvippayutto dhammo uppajjati
hetupaccayā: tīṇi.
[909] Hetuyā cattāri.
Hetudukahetusahetukaduke nahetudukanahetusahetukadukaṃ
[910] Hetuṃ hetuñcevasahetukañca dhammaṃ paṭicca nahetu
nahetucevanaahetukoca dhammo uppajjati hetupaccayā:.
[911] Hetuyā ekaṃ.
[912] Nahetuṃ sahetukañcevanacahetuṃ dhammaṃ paṭicca nanahetu
naahetukocevananahetuca dhammo uppajjati hetupaccayā:.
[913] Hetuyā ekaṃ.
Hetudukahetuhetusampayuttaduke
nahetudukanahetuhetusampayuttadukaṃ
[914] Hetuṃ hetuñcevahetusampayuttañca dhammaṃ paṭicca nahetu
nahetucevanahetuvippayuttoca dhammo uppajjati hetupaccayā:.
[915] Hetuyā ekaṃ.
[916] Nahetuṃ hetusampayuttañcevanacahetuṃ dhammaṃ paṭicca nanahetu
nahetuvippayuttocevananahetuca dhammo uppajjati hetupaccayā:.
[917] Hetuyā ekaṃ.
Hetudukanahetusahetukaduke nahetudukanahetunasahetukadukaṃ
[918] Nahetuṃ nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu nahetu
Nasahetuko dhammo uppajjati hetupaccayā:.
[919] Hetuyā ekaṃ.
[920] Nahetuṃ nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu nahetu
naahetuko dhammo uppajjati hetupaccayā:.
[921] Hetuyā ekaṃ.
Hetudukasappaccayaduke nahetudukanasappaccayadukaṃ
[922] Nahetu appaccayo dhammo nanahetussa naappaccayassa
dhammassa ārammaṇapaccayena paccayo: .pe. nahetussa naappaccayassa
dhammassa ārammaṇa .pe. nahetussa naappaccayassa ca nanahetussa
naappaccayassa ca dhammassa ārammaṇapaccayena paccayo:.
[923] Ārammaṇe tīṇi.
Asaṅkhataṃ appaccayasadisaṃ .pe.
Hetudukasanidassanaduke nahetudukanasanidassanadukaṃ
[924] Nahetu sanidassano dhammo nanahetussa nasanidassanassa
dhammassa ārammaṇapaccayena paccayo: ... nahetussa nasanidassanassa
dhammassa ārammaṇapaccayena paccayo: ... nahetussa nasanidassanassa
ca nanahetussa nasanidassanassa ca dhammassa ārammaṇapaccayena
paccayo:.
[925] Ārammaṇe tīṇi.
[926] Hetuṃ anidassanaṃ dhammaṃ paṭicca nahetu naanidassano
Dhammo uppajjati hetupaccayā:.
[927] Hetuyā tīṇi.
Hetudukasappaṭighaduke nahetudukanasappaṭighadukaṃ
[928] Nahetuṃ sappaṭighaṃ dhammaṃ paṭicca nahetu nasappaṭigho dhammo
uppajjati hetupaccayā:.
[929] Hetuyā ekaṃ.
[930] Hetuṃ appaṭighaṃ dhammaṃ paṭicca nahetu naappaṭigho dhammo
uppajjati hetupaccayā:.
[931] Hetuyā tīṇi.
Hetudukarūpīduke nahetudukanarūpīdukaṃ
[932] Nahetuṃ rūpiṃ dhammaṃ paṭicca nanahetu narūpī dhammo uppajjati
hetupaccayā:.
[933] Hetuyā tīṇi.
[934] Hetuṃ arūpiṃ dhammaṃ paṭicca nahetu naarūpī dhammo uppajjati
hetupaccayā:.
[935] Hetuyā tīṇi.
Hetudukalokiyaduke nahetudukanalokiyadukaṃ
[936] Nahetuṃ lokiyaṃ dhammaṃ paṭicca nanahetu nalokiyo dhammo uppajjati
hetupaccayā:.
[937] Hetuyā tīṇi.
[938] Hetuṃ lokuttaraṃ dhammaṃ paṭicca nahetu nalokuttaro dhammo
uppajjati hetupaccayā:.
[939] Hetuyā tīṇi.
Hetudukakenaciviññeyyaduke nahetudukanakenaciviññeyyadukaṃ
[940] Hetuṃ kenaciviññeyyaṃ dhammaṃ paṭicca nahetu nakenaciviññeyyo
dhammo uppajjati hetupaccayā:.
[941] Hetuyā nava.
[942] Hetuṃ kenacinaviññeyyaṃ dhammaṃ paṭicca nahetu nakenacinaviññeyyo
dhammo uppajjati hetupaccayā: .
[943] Hetuyā nava.
The Pali Tipitaka in Roman Character Volume 45 page 320-325.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=45&item=1418&items=46
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=45&item=1418&items=46&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=45&item=1418&items=46
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=45&item=1418&items=46
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=45&i=1418
Contents of The Tipitaka Volume 45
http://www.84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com