ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [34]   Tena  kho  pana  samayena  bhikkhū  nānādisā  nānājanapadā
pabbajjāpekkhe   ca   upasampadāpekkhe   ca   ānenti   bhagavā   ne
@Footnote: 1 Ma. Yu. muttāhaṃ. ito paraṃ īdisameva .    2 Sī. svāyaṃ .    3 Sī. Ma. Yu. Rā.
@bādhayissāmi .  4 Ma. Yu. -dhāyīti.

--------------------------------------------------------------------------------------------- page41.

Pabbājessati upasampādessatīti . tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca . athakho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne pabbājessati upasampādessatīti tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ tumhevadāni bhikkhave tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethāti. {34.1} Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ 1- sannipātāpetvā 2- dhammiṃ kathaṃ katvā bhikkhū āmantesi idha mayhaṃ bhikkhave rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi etarahi kho bhikkhū nānādisā nānājanapadā pabbajjāpekkhe ca upasampadāpekkhe ca ānenti bhagavā ne pabbājessati upasampādessatīti tattha bhikkhū ceva kilamanti pabbajjāpekkhā ca upasampadāpekkhā ca yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ tumhevadāni bhikkhave tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethāti anujānāmi bhikkhave tumhevadāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādetha . evañca pana bhikkhave pabbājetabbo upasampādetabbo . paṭhamaṃ kesamassuṃ @Footnote: 1-2 Ma. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page42.

Ohārāpetvā 1- kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ saraṇaṃ gacchāmi dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ saraṇaṃ gacchāmi dutiyampi saṅghaṃ saraṇaṃ gacchāmi tatiyampi buddhaṃ saraṇaṃ gacchāmi tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ saraṇaṃ gacchāmīti . anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti. Tīhi saraṇagamanehi upasampadākathā niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 4 page 40-42. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=34&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=34&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=34&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=34&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=34              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=420              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=420              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :