ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [136]   Tena   kho   pana   samayena  chabbaggiyā  bhikkhū  alajjīnaṃ
Nissayaṃ   denti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
alajjīnaṃ   nissayo   dātabbo   yo   dadeyya  āpatti  dukkaṭassāti .
Tena   kho   pana   samayena   bhikkhū  alajjīnaṃ  nissāya  vasanti  .  tepi
nacirasseva    alajjino    honti   pāpabhikkhū   .   bhagavato   etamatthaṃ
ārocesuṃ   .   na   bhikkhave  alajjīnaṃ  nissāya  vatthabbaṃ  yo  vaseyya
āpatti    dukkaṭassāti    .    athakho   bhikkhūnaṃ   etadahosi   bhagavatā
paññattaṃ    na   alajjīnaṃ   nissayo   dātabbo   na   alajjīnaṃ   nissāya
vatthabbanti   kathaṃ   nu   kho   mayaṃ   jāneyyāma   lajjiṃ   vā   alajjiṃ
vāti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
catūhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ jānāmīti.
     [137]   Tena   kho   pana   samayena  aññataro  bhikkhu  kosalesu
janapadesu    addhānamaggapaṭipanno   hoti   .   athakho   tassa   bhikkhuno
etadahosi     bhagavatā     paññattaṃ     na    anissitena    vatthabbanti
ahañcamhi   nissayakaraṇīyo   addhānamaggapaṭipanno   kathaṃ   nu   kho   mayā
paṭipajjitabbanti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi
bhikkhave     addhānamaggapaṭipannena     bhikkhunā    nissayaṃ    alabhamānena
anissitena vatthunti.
     [138]  Tena  kho  pana  samayena  dve  bhikkhū  kosalesu janapadesu
addhānamaggapaṭipannā   honti   .   te  aññataraṃ  āvāsaṃ  upagacchiṃsu .
Tattha  eko  bhikkhu  gilāno  hoti  .  athakho  tassa  gilānassa  bhikkhuno
@Footnote: 1 Ma. pāpakā bhikkhū.
Etadahosi     bhagavatā     paññattaṃ     na    anissitena    vatthabbanti
ahañcamhi  nissayakaraṇīyo  gilāno  kathaṃ  nu  kho  mayā  paṭipajjitabbanti .
Bhagavato     etamatthaṃ     ārocesuṃ     .     anujānāmi    bhikkhave
gilānena bhikkhunā nissayaṃ alabhamānena anissitena vatthunti.
     {138.1}  Athakho  tassa gilānupaṭṭhākassa bhikkhuno etadahosi bhagavatā
paññattaṃ    na    anissitena    vatthabbanti    ahañcamhi    nissayakaraṇīyo
ayañca   bhikkhu   gilāno   kathaṃ   nu   kho   mayā   paṭipajjitabbanti  .
Bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  gilānupaṭṭhākena
bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthunti.
     {138.2}  Tena  kho  pana samayena aññataro bhikkhu araññe viharati.
Tassa  ca  tasmiṃ  senāsane  phāsu  hoti. Athakho tassa bhikkhuno etadahosi
bhagavatā   paññattaṃ   na   anissitena  vatthabbanti  ahañcamhi  nissayakaraṇīyo
araññe  viharāmi  mayhañca  imasmiṃ  senāsane  phāsu  hoti  kathaṃ  nu  kho
mayā   paṭipajjitabbanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave    āraññakena   bhikkhunā   phāsuvihāraṃ   sallakkhentena   nissayaṃ
alabhamānena    anissitena    vatthuṃ    yadā    paṭirūpo    nissayadāyako
āgacchissati tassa nissāya vasissāmīti.



             The Pali Tipitaka in Roman Character Volume 4 page 184-186. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=136&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=136&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=136&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=136&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=136              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2275              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2275              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :