ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [13]   Athakho   bhagavā   pañcavaggiye  bhikkhū  āmantesi  dveme
@Footnote: 1 Po. Ma. Yu. evarūpaṃ .   2 Sī. dhammādhigatametanti. Rā. abbhācikkhitametanti.
@3 Po. Ma. Yu. itisaddo dissati .    4 Po. Ma. Yu. aññā.
Bhikkhave  antā  pabbajitena  na  sevitabbā  1-  .  yo  cāyaṃ  kāmesu
kāmasukhallikānuyogo   hīno   gammo  pothujjaniko  anariyo  anatthasañhito
yo    cāyaṃ    attakilamathānuyogo    dukkho    anariyo   anatthasañhito
ete   te   2-   bhikkhave  ubho  ante  anupagamma  majjhimā  paṭipadā
tathāgatena    abhisambuddhā   cakkhukaraṇī   ñāṇakaraṇī   upasamāya   abhiññāya
sambodhāya nibbānāya saṃvattati.
     {13.1}   Katamā  ca  sā  bhikkhave  majjhimā  paṭipadā  tathāgatena
abhisambuddhā      cakkhukaraṇī      ñāṇakaraṇī      upasamāya     abhiññāya
sambodhāya   nibbānāya   saṃvattati   ayameva   ariyo  aṭṭhaṅgiko  maggo
seyyathīdaṃ    sammādiṭṭhi    sammāsaṅkappo   sammāvācā   sammākammanto
sammāājīvo   sammāvāyāmo   sammāsati   sammāsamādhi   .   ayaṃ  kho
sā   bhikkhave   majjhimā   paṭipadā   tathāgatena   abhisambuddhā  cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
     [14]   Idaṃ   kho  pana  bhikkhave  dukkhaṃ  ariyasaccaṃ  jātipi  dukkhā
jarāpi    dukkhā   byādhīpi   3-   dukkhā   maraṇampi   dukkhaṃ   appiyehi
@Footnote: 1 ito paraṃ sīhalapotthakaṃ ṭhapetvā sabbattha katame dveti kathetukāmatāpucchā
@pakkhittā. ayampana sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo.
@2 sīhalapotthakaṃ ṭhapetvā sabbattha khosaddo dissati. ayampana sīhalapotthakaṃ
@anuvattitvā sodhitoti daṭṭhabbo .   3 byādhīpi dukkhāti idaṃ padaṃ vibhaṅge
@dukkhasaccaniddesapāliyaṃ na āgataṃ teneva
Sampayogo   dukkho   piyehi   vippayogo   dukkho   yampicchaṃ   na  labhati
tampi    dukkhaṃ    saṅkhittena    pañcupādānakkhandhā    dukkhā   .   idaṃ
kho  pana  bhikkhave  dukkhasamudayo  1-  ariyasaccaṃ  yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā     tatra     tatrābhinandinī     seyyathīdaṃ    kāmataṇhā
bhavataṇhā   vibhavataṇhā   .   idaṃ   kho  pana  bhikkhave  dukkhanirodho  2-
ariyasaccaṃ    yo    tassāyeva    taṇhāya   asesavirāganirodho   cāgo
paṭinissaggo  mutti  anālayo  .  idaṃ  kho  pana  bhikkhave dukkhanirodhagāminī
paṭipadā   ariyasaccaṃ   ayameva   ariyo   aṭṭhaṅgiko   maggo   seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
     [15]  Idaṃ  dukkhaṃ  ariyasaccanti  me  bhikkhave  pubbe  ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
@Footnote:visuddhimaggepi dukkhasaccaniddese taṃ na uddiṭṭhaṃ.
@dhammacakkappavattanasuttantapāliyaṃyeva pana upalabbhati. tasmā tatthevimassa vacane
@aññattha ca avacane kāraṇaṃ vīmaṃsitabbaṃ. imasmiñca ṭhāne
@sokaparidevadukkhadomanassupāyāsāpi dukkhāti vibhaṅge  dukkhasaccaniddese āgataṃ idha
@pana taṃ natthi. tatthāpi kāraṇaṃ pariyesitabbanti tatiyasāratthadīpanī. 1-2 sabbattha
@dukkhasamudayaṃ ariyasaccaṃ dukkhanirodhaṃ ariyasaccanti dissati. tampana
@dukkhanirodhagāminī paṭipadā ariyasaccanti pāliyā na sameti. tenāyaṃ amhākaṃ anumatiyā
@sodhitoti veditabbo.
Udapādi   āloko   udapādi   .   taṃ   kho   panidaṃ   dukkhaṃ  ariyasaccaṃ
pariññeyyanti    me    bhikkhave   .pe.   pariññātanti   me   bhikkhave
pubbe    ananussutesu    dhammesu    cakkhuṃ    udapādi   ñāṇaṃ   udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     {15.1}   Idaṃ   dukkhasamudayo   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhasamudayo     ariyasaccaṃ     pahātabbanti    me    bhikkhave    .pe.
Pahīnanti    me    bhikkhave    pubbe    ananussutesu    dhammesu   cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko udapādi.
     {15.2}   Idaṃ   dukkhanirodho   ariyasaccanti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .   taṃ   kho  panidaṃ
dukkhanirodho    ariyasaccaṃ    sacchikātabbanti    me    bhikkhave    .pe.
Sacchikatanti    me    bhikkhave    pubbe   ananussutesu   dhammesu   cakkhuṃ
udapādi    ñāṇaṃ    udapādi    paññā    udapādi    vijjā    udapādi
āloko udapādi.
     {15.3}    Idaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccanti   me
bhikkhave    pubbe    ananussutesu    dhammesu    cakkhuṃ   udapādi   ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
Taṃ   kho   panidaṃ   dukkhanirodhagāminī   paṭipadā   ariyasaccaṃ   bhāvetabbanti
me  bhikkhave  .pe.  bhāvitanti  me  bhikkhave  pubbe ananussutesu dhammesu
Cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko udapādi.
     [16]   Yāvakīvañca   me   bhikkhave   imesu   catūsu  ariyasaccesu
evantiparivaṭṭaṃ    dvādasākāraṃ    yathābhūtaṃ    ñāṇadassanaṃ   na   suvisuddhaṃ
ahosi   neva  tāvāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   1-   paccaññāsiṃ  .  yato  ca  kho  me  bhikkhave  imesu
catūsu   ariyasaccesu   evantiparivaṭṭaṃ   dvādasākāraṃ  yathābhūtaṃ  ñāṇadassanaṃ
suvisuddhaṃ  ahosi  athāhaṃ  bhikkhave  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   anuttaraṃ   sammāsambodhiṃ
abhisambuddho   paccaññāsiṃ   .   ñāṇañca   pana   me   dassanaṃ   udapādi
akuppā me vimutti 2- ayamantimā jāti natthidāni punabbhavoti 3-
@Footnote: 1 Ma. Yu. Rā. abhisambuddhoti .   2 amhākaṃ potthakaṃ ṭhapetvā sabbattha
@cetovimuttīti pāṭho dissati. so na yujjati. kasmā. na kevalaṃ cetovimutti
@idha adhippetā paññāvimuttipi idha gahitā .   3 ito paraṃ idamavoca bhagavā
@attamanā pañcavaggiyā bhikkhu bhagavato bhāsitaṃ abhinanduntīti yuropiyapotthake āgataṃ.
@aññattha pana na dissati. anattalakkhaṇasuttante pana sabbattha dissati.
@tatiyasāratthadīpaniyampi imasmiṃ suttante avaṇṇetvā anattalakkhaṇasuttante
@vaṇṇitaṃ. ādittapariyāye pana sabbattha na dissati. imasmiṃ ca ādittapariyāye ca
@avacane anattalakkhaṇasuttante ca vacane kāraṇaṃ pariyesitabbaṃ.
     {16.1}   Imasmiñca   pana  veyyākaraṇasmiṃ  bhaññamāne  āyasmato
koṇḍaññassa   virajaṃ   vītamalaṃ   dhammacakkhuṃ   udapādi   yaṅkiñci  samudayadhammaṃ
sabbantaṃ nirodhadhammanti.
     [17]   Pavattite   ca   1-  bhagavatā  dhammacakke  bhummā  devā
saddamanussāvesuṃ   etambhagavatā   2-   bārāṇasiyaṃ   isipatane  migadāye
anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena  vā  brāhmaṇena
vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā lokasminti.
Bhummānaṃ  devānaṃ  saddaṃ  sutvā cātummahārājikā devā saddamanussāvesuṃ.
Cātummahārājikānaṃ    devānaṃ    saddaṃ    sutvā    tāvatiṃsā    devā
saddamanussāvesuṃ  .pe.  yāmā  devā ... Tusitā devā ... Nimmānaratī
devā   ...   paranimmitavasavattī   devā   ...   brahmakāyikā  devā
saddamanussāvesuṃ   .   etambhagavatā   bārāṇasiyaṃ   isipatane   migadāye
anuttaraṃ   dhammacakkaṃ   pavattitaṃ   appaṭivattiyaṃ   samaṇena  vā  brāhmaṇena
vā devena vā mārena vā brahmunā vā kenaci vā lokasminti.
     {17.1}  Itiha  tena khaṇena [3]- tena muhuttena yāva brahmalokā
saddo   abbhuggacchi   .  ayañca  dasasahassī  lokadhātu  saṅkampi  sampakampi
@Footnote: 1 Sī. Ma. ca pana .   2 Sī. Yu. evaṃ bhagavatā .    3 Ma. Yu. Rā. tena layena.
Sampavedhi   .   appamāṇo   ca   uḷāro  obhāso  loke  pāturahosi
atikkamma  1- devānaṃ devānubhāvaṃ 2-. Athakho bhagavā udānaṃ 3- udānesi
aññāsi   vata   bho   koṇḍañño   aññāsi   vata  bho  koṇḍaññoti .
Itihidaṃ     āyasmato     koṇḍaññassa     aññākoṇḍaññotveva    4-
nāmaṃ ahosi.



             The Pali Tipitaka in Roman Character Volume 4 page 17-23. http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=13&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=4&item=13&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=13&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=13&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=13              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :