ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [926]  Tattha  katamāni  tīṇi  akusalamūlāni  lobho  doso moho.
Tattha   katamo   lobho   yo   rāgo   sārāgo   anunayo   anurodho
nandī    nandīrāgo   cittassa   sārāgo   icchā   mucchā   ajjhosānaṃ
gedho   paligedho   saṅgo   paṅko   ejā   māyā   janikā  sañjananī
sibbinī   jālinī   saritā   visattikā   suttaṃ   visaṭā   āyūhanī   dutiyā
paṇidhi   bhavanetti   vanaṃ   vanatho   santhavo   sineho  apekkhā  paṭibandhu
āsā   āsiṃsanā   āsiṃsitattaṃ   rūpāsā   saddāsā  gandhāsā  rasāsā
phoṭṭhabbāsā   lābhāsā   dhanāsā  puttāsā  jīvitāsā  jappā  pajappā
abhijappā    jappā    jappanā    jappitattaṃ    loluppaṃ    loluppāyanā
loluppāyitattaṃ    puñcikatā    sādhukamyatā    adhammarāgo    visamalobho
nikanti   nikāmanā   patthanā   pihanā   sampatthanā  kāmataṇhā  bhavataṇhā
vibhavataṇhā   rūpataṇhā   arūpataṇhā   nirodhataṇhā   rūpataṇhā  saddataṇhā
gandhataṇhā      rasataṇhā     phoṭṭhabbataṇhā     dhammataṇhā     ogho
yogo   gantho   upādānaṃ  āvaraṇaṃ  nīvaraṇaṃ  chādanaṃ  bandhanaṃ  upakkileso
Kileso   anusayo   pariyuṭṭhānaṃ   latā   vevicchaṃ   dukkhamūlaṃ   dukkhanidānaṃ
dukkhappabhavo   mārapāso   mārabalisaṃ   māravisayo   taṇhānadī  taṇhājālaṃ
taṇhāgaddulaṃ      taṇhāsamuddo      abhijjhā      lobho     akusalamūlaṃ
ayaṃ vuccati lobho.
     {926.1}   Tattha   katamo  doso  anatthaṃ  me  acarīti  āghāto
jāyati   anatthaṃ   me   caratīti  āghāto  jāyati  anatthaṃ  me  carissatīti
āghāto    jāyati   piyassa   me   manāpassa   anatthaṃ   acari   anatthaṃ
carati   anatthaṃ   carissatīti   āghāto  jāyati  appiyassa  me  amanāpassa
atthaṃ    acari    atthaṃ    carati   atthaṃ   carissatīti   āghāto   jāyati
aṭṭhāne  vā  pana  āghāto  jāyati  yo  evarūpo  cittassa  āghāto
paṭighāto    paṭighaṃ   paṭivirodho   kopo   pakopo   sampakopo   doso
padoso    sampadoso    cittassa    byāpatti    manopadoso    kodho
kujjhanā   kujjhitattaṃ   doso   dūsanā   dūsitattaṃ   byāpatti  byāpajjanā
byāpajjitattaṃ      virodho      paṭivirodho     caṇḍikkaṃ     assuropo
anattamanatā cittassa ayaṃ vuccati doso.
     {926.2}   Tattha   katamo   moho  dukkhe  aññāṇaṃ  dukkhasamudaye
aññāṇaṃ     dukkhanirodhe     aññāṇaṃ    dukkhanirodhagāminiyā    paṭipadāya
aññāṇaṃ    pubbante    aññāṇaṃ   aparante   aññāṇaṃ   pubbantāparante
aññāṇaṃ     idappaccayatāpaṭiccasamuppannesu     dhammesu    aññāṇaṃ    yaṃ
evarūpaṃ   aññāṇaṃ   adassanaṃ  .pe.  avijjālaṅgī  moho  akusalamūlaṃ  ayaṃ
vuccati moho. Imāni tīṇi akusalamūlāni.



             The Pali Tipitaka in Roman Character Volume 35 page 489-490. http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=926&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=35&item=926&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=926&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=926&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=926              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12602              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12602              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :