ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Sattarasamo tissabuddhavaṃso
     [18] |18.1| Siddhatthassa aparena         asamo appaṭipuggalo
                  anantasīlo 1- amitayaso       tisso lokagganāyako.
       |18.2| Tamandhakāraṃ vidhamitvā            obhāsetvā sadevakaṃ
                  anukampako mahāvīro             loke uppajji cakkhumā.
       |18.3| Tassāpi atulā iddhi            atulā 2- sīlasamādhiyo
                  sabbattha pāramiṃ gantvā        dhammacakkaṃ pavattayi.
       |18.4| So buddho dasasahassamhi        viññāpesi giraṃ suciṃ
                  koṭisatāni 3- abhisamiṃsu         paṭhame dhammadesane.
       |18.5| Dutiyo navutikoṭīnaṃ                tatiye 4- saṭṭhikoṭiyo
                  bandhanāto 5- pamocesi         sampatte 6- naramarū tadā.
       |18.6| Sannipātā tayo āsuṃ           tissassa 7- ca mahesino
                  khīṇāsavānaṃ vimalānaṃ              santacittāna tādinaṃ.
       |18.7| Khīṇāsavasatasahassānaṃ           paṭhamo āsi samāgamo
                  navutisatasahassānaṃ                dutiyo āsi samāgamo.
@Footnote: 1 Ma. anantatejo. 2 Ma. atulaṃ sīlaṃ samādhi ca. Yu. atulasīlasamādhī ca.
@3 Yu. koṭisatasahassāni samiṃs. 4 Ma. tatiyo. 5 Yu. bandhanā so.
@6 Ma. satte --. 7 Ma. Yu. tisse lokagganāyake.
       |18.8| Asītisatasahassānaṃ                tatiyo āsi samāgamo
                   khīṇāsavānaṃ vimalānaṃ            pupphitānaṃ vimuttiyā.
       |18.9| Ahantena samayena                sujāto nāma khattiyo
                   mahābhogaṃ chaḍḍayitvā          pabbajiṃ isipabbajjaṃ.
       |18.10| Mayi pabbajite sante           uppajji lokanāyako
                     buddhoti saddaṃ sutvāna        pīti me upapajjatha.
       |18.11| Dibbaṃ mandāravaṃ pupphaṃ         padumaṃ pārichattakaṃ
                     ubho hatthehi paggayha        dhunamāno upāgamiṃ.
       |18.12| Pātuvaṇṇaparivutaṃ               tissaṃ lokagganāyakaṃ
                     tamahaṃ pupphaṃ gahetvāna        matthake dhāraye 1- jinaṃ.
       |18.13| Sopi maṃ tadā 2- byākāsi   janamajjhe nisīdiya
                     dvānavute ito kappe        ayaṃ buddho bhavissati.
       |18.14| Ahu kapilavhayā rammā        nikkhamitvā tathāgato
                     padhānaṃ padahitvāna            katvā dukkarakārikaṃ.
       |18.15| Ajapālarukkhamūlasmiṃ            nisīditvā tathāgato
                     tattha pāyāsaṃ paggayha       nerañjaramupehiti.
       |18.16| Nerañjarāya tīramhi            pāyāsaṃ adi so jino
                     paṭiyattavaramaggena             bodhimūlamhi ehiti.
       |18.17| Tato padakkhiṇaṃ katvā         bodhimaṇḍaṃ anuttaraṃ
                     assattharukkhamūlamhi           bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. dhārayiṃ. 2 Ma. Yu. buddho. ito paraṃ īdisameva.
       |18.18| Imassa janikā mātā          māyā nāma bhavissati
                     pitā suddhodano nāma        ayaṃ hessati gotamo.
       |18.19| Kolito upatisso ca           aggā hessanti sāvakā
                     anāsavā vītarāgā             santacittā samāhitā
                     ānando nāmupaṭṭhāko     upaṭṭhissatimaṃ jinaṃ.
       |18.20| Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
                     anāsavā vītarāgā             santacittā samāhitā.
       |18.21| Bodhi tassa bhagavato             assatthoti pavuccati
                     citto ca hatthāḷavako         aggā hessantupaṭṭhakā.
       |18.22| Nandamātā ca uttarā        aggā hessantupaṭṭhikā
                     āyu vassasataṃ tassa            gotamassa yasassino.
       |18.23| Idaṃ sutvāna vacanaṃ              asamassa mahesino
                     āmoditā naramarū              buddhavījaṅkuro ayaṃ.
       |18.24| Ukkuṭṭhisaddā vattanti      apphoṭenti hasanti ca
                     katañjalī namassanti           dasasahassī sadevakā.
       |18.25| Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |18.26| Yathā manussā nadiṃ tarantā  paṭititthaṃ virajjhiya
                     heṭṭhātitthaṃ gahetvāna       uttaranti mahānadiṃ.
       |18.27| Evameva mayaṃ sabbe            yadi muñcāmimaṃ jinaṃ
                     anāgatamhi addhāne         hessāma sammukhā imaṃ.
       |18.28| Tassāpi vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
                     uttariṃ vattamadhiṭṭhāsiṃ         dasapāramipūriyā.
       |18.29| Khemakaṃ nāma nagaraṃ               janasando 1- nāma khattiyo
                     padumā nāma janikā           tissassa ca mahesino.
       |18.30| Sattavassasahassāni            agāraṃ ajjhāvasi so
                     guṇaselānādiyanisabho 2-   tayo pāsādamuttamā.
       |18.31| Samatiṃsasahassāni               nāriyo samalaṅkatā
                     subhaddā nāma 3- sā nārī   ānando nāma atrajo.
       |18.32| Nimitte caturo disvā          assayānena nikkhami
                     anūnakaṃ 4- aḍḍhamāsaṃ       padhānaṃ padahī jino.
       |18.33| Brahmunā yācito santo     tisso lokagganāyako
                     vattacakko mahāvīro           yasavatīdāyamuttame 5-.
       |18.34| Brahmadevo ca udayo ca      ahesuṃ aggasāvakā
                     samago 6- nāmupaṭṭhāko     tissassa ca mahesino.
       |18.35| Phussā ceva sudattā ca        ahesuṃ aggasāvikā
                     bodhi tassa bhagavato             asanoti pavuccati.
       |18.36| Sambalo ca siri ceva             ahesuṃ aggupaṭṭhakā
                     kīsāgotamī upasenā          ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. Yu. janasandho. 2 Ma. guhaselanārisayanisabhā. Yu. ghaselanārīnisabhā.
@3 Ma. nāmikā. 4 Ma. anūnaaṭṭhamāsāni. Yu. anūnakaṃ aṭṭhamāsaṃ. 5 Ma.
@Yu. yasavatīyamuttame. 6 Ma. Yu. samaṅgo.
                     Sopi buddho saṭṭhiratano       ahu uccattane jino
                     anūpamo asadiso               himavā viya dissati.
       |18.37| Tassāpi atulatejassa         āyu āsi anuttaro
                     vassasatasahassāni             loke aṭṭhāsi cakkhumā.
       |18.38| Uttamaṃ pavaraṃ seṭṭhaṃ             anubhotvā mahāyasaṃ
                     jalitvā aggikkhandhova        nibbuto so sasāvako.
       |18.39| Valāhakova anilena            suriyena viya ussavo
                     andhakārova dīpena 1-        nibbuto so sasāvako.
       |18.40| Tisso jinavaro buddho          nandārāmamhi nibbuto
                     tattheva tassa jinathūpo         tīṇi yojanasamussitoti.
                                     Tissabuddhavaṃso sattarasamo.



             The Pali Tipitaka in Roman Character Volume 33 page 507-511. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=198&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=198&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=198&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=198&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=198              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7273              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7273              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :