ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                 Dasamo padumuttarabuddhavaṃso
     [11] |11.1| Nāradassa aparena          sambuddho dipaduttamo
                   padumuttaro nāma jino         akkhobbho sāgarūpamo.
        |11.2| Maṇḍakappo ca 2- so āsi  yamhi buddho ajāyatha
                   ussannakusalā janatā         tamhi kappe ajāyatha.
        |11.3| Padumuttarassa bhagavato         paṭhame dhammadesane
                   koṭisatasahassānaṃ               dhammābhisamayo ahu.
        |11.4| Tato paraṃpi vassante            tappayante ca pāṇine
                   sattattiṃsasahassānaṃ            dutiyābhisamayo ahu.
        |11.5| Yamhi kāle mahāvīro           ānandaṃ upasaṅkami
                   pitu santikaṃ upagantvā        āhani amatadundubhiṃ.
        |11.6| Āhate amatabherimhi           vassante dhammavuṭṭhiyo
                   paññāsasatasahassānaṃ        tatiyābhisamayo ahu.
@Footnote: 1 jinathūpavaro. 2 Yu. va.

--------------------------------------------------------------------------------------------- page477.

|11.7| Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. |11.8| Sannipātā tayo āsuṃ padumuttarassa satthuno koṭisatasahassānaṃ paṭhamo āsi samāgamo. |11.9| Yadā buddho asamasamo vasi 1- vebhārapabbate navutikoṭisahassānaṃ dutiyo āsi samāgamo. |11.10| Puna cārikaṃ pakkante gāmanigamaraṭṭhato asītikoṭisahassānaṃ tatiyo āsi samāgamo. |11.11| Ahantena samayena jaṭilo nāma raṭṭhiko sambuddhappamukhaṃ saṅghaṃ sabhattaṃ dussamadāsihaṃ. |11.12| Sopi maṃ buddho byākāsi saṅghamajjhe nisīdiya satasahasse ito kappe ayaṃ buddho bhavissati. |11.13| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |11.14| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |11.15| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |11.16| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. @Footnote: 1 Yu. vasati.

--------------------------------------------------------------------------------------------- page478.

|11.17| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |11.18| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |11.19| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |11.20| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā. |11.21| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |11.22| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |11.23| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |11.24| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |11.25| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhā titthaṃ gahetvāna uttaranti mahānadiṃ.

--------------------------------------------------------------------------------------------- page479.

|11.26| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |11.27| Tassāpi vacanaṃ sutvā uttariṃ vattamadhiṭṭhahiṃ akāsiṃ 1- uggaṃ daḷhaṃ dhitiṃ dasapāramipūriyā. |11.28| Byāhatā titthiyā sabbe vimanā dummanā tadā na tesaṃ keci paricaranti raṭṭhato nicchubhanti te. |11.29| Sabbe tattha samāgantvā upagacchuṃ buddhasantike tuvaṃ nātho mahāvīra saraṇaṃ hohi cakkhumā. |11.30| Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi 2-. |11.31| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi taṃ vicittaṃ arahantehi vasībhūtehi tādihi. |11.32| Nagaraṃ haṃsavatī nāma ānando nāma khattiyo sujātā nāma janikā padumuttarasatthuno 3-. |11.33| Navavassa 4- sahassāni agāraṃ ajjhāvasi so nārī 5- bāhano yasavatī tayo pāsāda muttamā. |11.34| Ticattāri sahassāni nāriyo samalaṅkatā vasuladattā 6- nāma nārī uttaro 7- nāma atrajo. |11.35| Nimitte caturo disvā pāsādenābhinikkhami sattāhaṃ padhānacāraṃ acari purisuttamo. @Footnote: 1 Yu. akāsi maggaṃ. 2 Ma. patiṭṭhati. 3 Yu. padamuttaramahesino. @4 Ma. Yu. dasa .... 5 Ma. naravāhano yasovasavattī. Yu. nāravāhano yasovasavattī. @6 Ma. Yu. vasudattā. 7 Ma. uttamo.

--------------------------------------------------------------------------------------------- page480.

|11.36| Brahmunā yācito santo padumuttaro vināyako vattacakko mahāvīro mithiluyyānamuttame. |11.37| Devilo 1- ca sujāto ca ahesuṃ aggasāvakā sumano nāmupaṭṭhāko padumuttarassa satthuno 2-. |11.38| Amitā asamā ceva ahesuṃ aggasāvikā bodhi tassa bhagavato salaḷoti pavuccati. |11.39| Amito 3- ceva tisso ca ahesuṃ aggupaṭṭhakā hatthā ceva sucittā 4- ca ahesuṃ aggupaṭṭhikā. |11.40| Aṭṭhapaññāsaratanaṃ accuggato mahāmuni kañcanagghikasaṅkāso dvattiṃsavaralakkhaṇo. |11.41| Kuḍḍā kavāṭā bhitti ca rukkhā nagasiluccayo 5- na tassāvaraṇaṃ atthi samantā dvādasayojane. |11.42| Vassasatasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |11.43| Santāretvā bahujaññaṃ 6- chinditvā sabbasaṃsayaṃ jalitvā aggikkhandhova nibbuto so sasāvako. |11.44| Padumuttaro jino buddho nandārāmamhi nibbuto tattheva tassa thūpavaro dvādasamubbedhayojanoti. Padumuttarabuddhavaṃso dasamo. @Footnote: 1 Ma. Yu. devalo. 2 Ma. Yu. mahesino. 3 Ma. Yu. vitiṇṇo. 4 Ma. Yu. vicittā. @5 Ma. Yu. nagasiluccayā. 6 Ma. Yu. bahujanaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 476-480. http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=191&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=33&item=191&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=191&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=191&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=191              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6136              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6136              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :