Dasamo padumuttarabuddhavaṃso
[11] |11.1| Nāradassa aparena sambuddho dipaduttamo
padumuttaro nāma jino akkhobbho sāgarūpamo.
|11.2| Maṇḍakappo ca 2- so āsi yamhi buddho ajāyatha
ussannakusalā janatā tamhi kappe ajāyatha.
|11.3| Padumuttarassa bhagavato paṭhame dhammadesane
koṭisatasahassānaṃ dhammābhisamayo ahu.
|11.4| Tato paraṃpi vassante tappayante ca pāṇine
sattattiṃsasahassānaṃ dutiyābhisamayo ahu.
|11.5| Yamhi kāle mahāvīro ānandaṃ upasaṅkami
pitu santikaṃ upagantvā āhani amatadundubhiṃ.
|11.6| Āhate amatabherimhi vassante dhammavuṭṭhiyo
paññāsasatasahassānaṃ tatiyābhisamayo ahu.
@Footnote: 1 jinathūpavaro. 2 Yu. va.
|11.7| Ovādako viññāpako tārako sabbapāṇinaṃ
desanākusalo buddho tāresi janataṃ bahuṃ.
|11.8| Sannipātā tayo āsuṃ padumuttarassa satthuno
koṭisatasahassānaṃ paṭhamo āsi samāgamo.
|11.9| Yadā buddho asamasamo vasi 1- vebhārapabbate
navutikoṭisahassānaṃ dutiyo āsi samāgamo.
|11.10| Puna cārikaṃ pakkante gāmanigamaraṭṭhato
asītikoṭisahassānaṃ tatiyo āsi samāgamo.
|11.11| Ahantena samayena jaṭilo nāma raṭṭhiko
sambuddhappamukhaṃ saṅghaṃ sabhattaṃ dussamadāsihaṃ.
|11.12| Sopi maṃ buddho byākāsi saṅghamajjhe nisīdiya
satasahasse ito kappe ayaṃ buddho bhavissati.
|11.13| Ahu kapilavhayā rammā nikkhamitvā tathāgato
padhānaṃ padahitvāna katvā dukkarakārikaṃ.
|11.14| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
tattha pāyāsaṃ paggayha nerañjaramupehiti.
|11.15| Nerañjarāya tīramhi pāyāsaṃ adi so jino
paṭiyattavaramaggena bodhimūlamhi ehiti.
|11.16| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ
assattharukkhamūlamhi bujjhissati mahāyaso.
@Footnote: 1 Yu. vasati.
|11.17| Imassa janikā mātā māyā nāma bhavissati
pitā suddhodano nāma ayaṃ hessati gotamo.
|11.18| Anāsavā vītarāgā santacittā samāhitā
kolito upatisso ca aggā hessanti sāvakā
ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ.
|11.19| Khemā uppalavaṇṇā ca aggā hessanti sāvikā
anāsavā vītarāgā santacittā samāhitā.
|11.20| Bodhi tassa bhagavato assatthoti pavuccati
citto ca hatthāḷavako aggā hessantupaṭṭhakā.
|11.21| Nandamātā ca uttarā aggā hessantupaṭṭhikā
āyu vassasataṃ tassa gotamassa yasassino.
|11.22| Idaṃ sutvāna vacanaṃ asamassa mahesino
āmoditā naramarū buddhavījaṅkuro ayaṃ.
|11.23| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca
katañjalī namassanti dasasahassī sadevakā.
|11.24| Yadimassa lokanāthassa virajjhissāma sāsanaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|11.25| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
heṭṭhā titthaṃ gahetvāna uttaranti mahānadiṃ.
|11.26| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|11.27| Tassāpi vacanaṃ sutvā uttariṃ vattamadhiṭṭhahiṃ
akāsiṃ 1- uggaṃ daḷhaṃ dhitiṃ dasapāramipūriyā.
|11.28| Byāhatā titthiyā sabbe vimanā dummanā tadā
na tesaṃ keci paricaranti raṭṭhato nicchubhanti te.
|11.29| Sabbe tattha samāgantvā upagacchuṃ buddhasantike
tuvaṃ nātho mahāvīra saraṇaṃ hohi cakkhumā.
|11.30| Anukampako kāruṇiko hitesī sabbapāṇinaṃ
sampatte titthiye sabbe pañcasīle patiṭṭhahi 2-.
|11.31| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi taṃ
vicittaṃ arahantehi vasībhūtehi tādihi.
|11.32| Nagaraṃ haṃsavatī nāma ānando nāma khattiyo
sujātā nāma janikā padumuttarasatthuno 3-.
|11.33| Navavassa 4- sahassāni agāraṃ ajjhāvasi so
nārī 5- bāhano yasavatī tayo pāsāda muttamā.
|11.34| Ticattāri sahassāni nāriyo samalaṅkatā
vasuladattā 6- nāma nārī uttaro 7- nāma atrajo.
|11.35| Nimitte caturo disvā pāsādenābhinikkhami
sattāhaṃ padhānacāraṃ acari purisuttamo.
@Footnote: 1 Yu. akāsi maggaṃ. 2 Ma. patiṭṭhati. 3 Yu. padamuttaramahesino.
@4 Ma. Yu. dasa .... 5 Ma. naravāhano yasovasavattī. Yu. nāravāhano yasovasavattī.
@6 Ma. Yu. vasudattā. 7 Ma. uttamo.
|11.36| Brahmunā yācito santo padumuttaro vināyako
vattacakko mahāvīro mithiluyyānamuttame.
|11.37| Devilo 1- ca sujāto ca ahesuṃ aggasāvakā
sumano nāmupaṭṭhāko padumuttarassa satthuno 2-.
|11.38| Amitā asamā ceva ahesuṃ aggasāvikā
bodhi tassa bhagavato salaḷoti pavuccati.
|11.39| Amito 3- ceva tisso ca ahesuṃ aggupaṭṭhakā
hatthā ceva sucittā 4- ca ahesuṃ aggupaṭṭhikā.
|11.40| Aṭṭhapaññāsaratanaṃ accuggato mahāmuni
kañcanagghikasaṅkāso dvattiṃsavaralakkhaṇo.
|11.41| Kuḍḍā kavāṭā bhitti ca rukkhā nagasiluccayo 5-
na tassāvaraṇaṃ atthi samantā dvādasayojane.
|11.42| Vassasatasahassāni āyu vijjati tāvade
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ.
|11.43| Santāretvā bahujaññaṃ 6- chinditvā sabbasaṃsayaṃ
jalitvā aggikkhandhova nibbuto so sasāvako.
|11.44| Padumuttaro jino buddho nandārāmamhi nibbuto
tattheva tassa thūpavaro dvādasamubbedhayojanoti.
Padumuttarabuddhavaṃso dasamo.
@Footnote: 1 Ma. Yu. devalo. 2 Ma. Yu. mahesino. 3 Ma. Yu. vitiṇṇo. 4 Ma. Yu. vicittā.
@5 Ma. Yu. nagasiluccayā. 6 Ma. Yu. bahujanaṃ.
The Pali Tipitaka in Roman Character Volume 33 page 476-480.
http://www.84000.org/tipitaka/read/roman_item_s.php?book=33&item=191&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/read/roman_item_s.php?book=33&item=191&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=33&item=191&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=33&item=191&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=33&i=191
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=51&A=6136
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6136
Contents of The Tipitaka Volume 33
http://www.84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com