ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
           Dasamaṃ pubbakammapiloti nāma buddhāpadānaṃ (390)
     [392] |392.64| Anotattasarāsanne    ramaṇīye silātale
                        nānāratanapajjote           nānāgandhavanantare.
      |392.65| Mahatā bhikkhusaṅghena           pareto lokanāyako
                        āsīno byākari tattha       pubbakammāni attano.
      |392.66| Suṇātha bhikkhave mayhaṃ          yaṃ kammaṃ pakataṃ mayā
                        ekaṃ araññikaṃ bhikkhuṃ         disvā dinnaṃ pilotikaṃ.
      |392.67| Patthitaṃ paṭhamaṃ buddhaṃ             buddhattāya mayā tadā
                        pilotiyassa kammassa         buddhattepi vipaccati.
      |392.68| Gopālako pure āsiṃ           gāviṃ pājeti gocaraṃ
                        pivantiṃ udakaṃ āvilaṃ           gāviṃ disvā nivārayiṃ.
      |392.69| Tena kammavipākena             idha pacchimake bhave
                        pipāsito yathicchakaṃ             na hi pātuṃ labhāmahaṃ.
@Footnote: 1 Yu. koṭivisoti so soṇo.
      |392.70| Punāli nāmahaṃ dhutto         pubbe aññāsu jātisu
                        paccekabuddhaṃ surabhiṃ            abbhācikkhiṃ adūsakaṃ.
      |392.71| Tena kammavipākena            niraye saṃsariṃ ciraṃ
                        bahū vassasahassāni          dukkhaṃ vedesi vedanaṃ.
      |392.72| Tena kammāvasesena           idha pacchimake bhave
                        abbhakkhānaṃ mayā laddhaṃ     sundarikāya kāraṇā.
      |392.73| Sabbābhibhussa buddhassa      nando nāmāsi sāvako
                        taṃ abbhācikkhāya 1- niraye   ciraṃ saṃsaritaṃ mayā.
      |392.74| Dasavassasahassāni             niraye saṃsariṃ ciraṃ
                        manussalābhaṃ 2- laddhāhaṃ   abbhakkhānaṃ bahuṃ labhiṃ.
      |392.75| Tena kammāvasesena          ciñcamānavikā mamaṃ
                        abbhācikkhi abhūtena         janakāyassa āgatā 3-.
      |392.76| Brāhmaṇo sutavā āsiṃ    ahaṃ sakkatapūjito
                        mahāvane pañcasate          mante vācemi māṇave.
      |392.77| Tatthāgato isībhimo 4-     pañcābhiñño mahiddhiko
                        tañcāhaṃ āgataṃ disvā     abbhācikkhiṃ adūsakaṃ.
      |392.78| Tatohaṃ avacaṃ sisse            kāmabhogī ayaṃ isi
                        mayhaṃpi bhāsamānassa        anumodiṃsu māṇavā.
      |392.79| Tato māṇavakā sabbe      bhikkhamānā kule kule
                        mahājanassa āhaṃsu            kāmabhogī ayaṃ isi.
@Footnote: 1 Ma. yu ... abbhakkhāya .... 2 Ma. Yu. manussabhāvaṃ. 3 Ma. Yu. aggato.
@4 Ma. isibhimo. Yu. isigaṇo.
      |392.80| Tena kammavipākena           pañcabhikkhusatā ime
                        abbhakkhānaṃ labhuṃ sabbe      sundarikāya kāraṇā.
      |392.81| Vemātu 1- bhātaraṃ pubbe   dhanahetu haniṃ ahaṃ
                        pakkhipiṃ gariduggesu            silāya ca apiṃsayiṃ.
      |392.82| Tena kammavipākena           devadatto silaṃ khipi
                        aṅguṭṭhaṃ piṃsayi pāde         mama pāsāṇasakkharā.
      |392.83| Purehaṃ dārako hutvā        kīḷamāno mahāpathe
                        paccekabuddhaṃ disvāna        magge sakalikaṃ dahiṃ 2-.
      |392.84| Tena kammavipākena           idha pacchimake bhave
                        vadhatthaṃ maṃ devadatto          atimāre payojayi.
      |392.85| Hatthāroho pure āsiṃ       paccekamunimuttamaṃ
                        piṇḍāya vicarantaṃpi 3-    āsādesiṃ gajenahaṃ.
      |392.86| Tena kammavipākena           bhanto nāḷāgirī gajo
                        giribbaje puravare              dāruṇo samupāgami.
      |392.87| Rājāhaṃ pattiko 4- āsiṃ  sattiyā purise 5- haniṃ
                        tena kammavipākena           niraye paccisaṃ bhusaṃ.
      |392.88| Kammuno tassa sesena        so 6- dāni sakalaṃ mama
                        pāde chaviṃ pakappesi         na hi kammaṃ vinassati.
      |392.89| Ahaṃ kevaṭṭagāmasmiṃ          ahu kevaṭṭadārako
                        macchopaghātake 7- disvā janayiṃ somanassakaṃ.
@Footnote: 1 Yu. dve mātā bhātaro pubbe. 2 Ma. khapiṃ. 3 Ma. Yu. vicarantaṃ taṃ.
@4 Ma. Yu. patthivo. 5 Ma. Yu. purisaṃ. 6 Ma. idāni ... Yu. cādiṇṇaṃ ....
@7 Ma. Yu. macchakoghātite disvā.
      |392.90| Tena kammavipākena           sīsadukkhaṃ ahu mama
                        sakkesu haññamānesu       yadā hani viṭaṭubho 1-.
      |392.91| Phussassāhaṃ pāvacane         sāvake paribhāsayiṃ
                        yavaṃ khādatha bhuñjatha            mā ca bhuñjatha sāliyo.
      |392.92| Tena kammavipākena           temāsaṃ khāditaṃ yavaṃ
                        nimantito brāhmaṇena     verañjāyaṃ vasiṃ tadā.
      |392.93| Nibbuddhe vattamānamhi     mallaputtaṃ nisedhayiṃ 2-
                        tena kammavipākena           piṭṭhidukkhaṃ ahu mama.
      |392.94| Tikicchako ahaṃ āsiṃ           seṭṭhiputtaṃ virecayiṃ
                        tena kammavipākena          hoti pakkhandikaṃ mama.
      |392.95| Avacāhaṃ jotipālo           sugataṃ kassapaṃ tadā
                        kuto nu bodhimaṇḍassa       bodhi paramadullabhā.
      |392.96| Tena kammavipākena           acariṃ dukkaraṃ bahuṃ
                        chabbassānuruvelāyaṃ         tato bodhiṃ apāpuṇiṃ.
      |392.97| Nāhaṃ etena maggena        pāpuṇiṃ bodhimuttamaṃ
                        kumaggena gavesissaṃ          pubbakammena codito 3-.
      |392.98| Puññapāpaparikkhīṇo       sabbasantāpavajjito
                        asoko anupāyāso         nibbāyissaṃ anāsavo.
      |392.99| Evaṃ jino viyākāsi           bhikkhusaṅghassa atthato 4-
                        sabbābhiññābalappatto  anotatte mahāsareti.
@Footnote: 1 Po. Ma. viṭṭubho. Yu. viḍūḍabho. 2 Ma. viheṭhayiṃ. 3 Ma. vārito.
@Yu. kārito. 4 Ma. Yu. aggato.
        Itthaṃ sudaṃ bhagavā attano pubbacaritaṃ pubbakammapilotiṃ 1- nāma
buddhāpadānaṃ dhammapariyāyaṃ abhāsitthāti.
                          Pubbakammapiloti nāma buddhāpadānaṃ samattaṃ.
                                       Uddānaṃ
                      ambaṭaṃ abujañceva          udumbaramilakkhu ca
                      phāruvallī ca kadali             panaso koṭivisako.
                      Pubbakammapiloti ca          apadānaṃ mahesino
                      gāthāyo ekanavuti           gaṇitāyo vibhāvihi.
                             Ambaṭaphalavaggo ekūnacattāḷīso.
                                  Cuddasamaṃ bhāṇavāraṃ.
                      ----------
@Footnote: 1 Ma. Yu. kammapilotikaṃ nāma.



             The Pali Tipitaka in Roman Character Volume 32 page 471-475. http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=392&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=32&item=392&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=392&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=392&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=392              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5280              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :