ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Kumārībhūtavaggassa tatiyasikkhāpadaṃ
     [409]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ
saṅghena    asammataṃ    vuṭṭhāpenti   .   bhikkhuniyo   evamāhaṃsu   etha
sikkhamānā    imaṃ    jānātha    imaṃ    detha   imaṃ   āharatha   iminā
attho   imaṃ   kappiyaṃ   karothāti   .  tā  evamāhaṃsu  na  mayaṃ  ayye
sikkhamānā   bhikkhuniyo   mayanti   .   yā   tā   bhikkhuniyo   appicchā
.pe.   tā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ
saṅghena    asammataṃ    vuṭṭhāpessantīti   .pe.   saccaṃ   kira   bhikkhave
Bhikkhuniyo   paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni   chasu  dhammesu
sikkhitasikkhaṃ   saṅghena   asammataṃ   vuṭṭhāpentīti   .   saccaṃ  bhagavāti .
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhuniyo paripuṇṇavīsativassaṃ
kumārībhūtaṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ  saṅghena  asammataṃ
vuṭṭhāpessanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya  .pe.
Vigarahitvā   dhammiṃ   kathaṃ   katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave
paripuṇṇavīsativassāya    kumārībhūtāya    dve    vassāni    chasu   dhammesu
sikkhitasikkhāya vuṭṭhānasammatiṃ dātuṃ. Evañca pana bhikkhave dātabbā.
     {409.1}       Tāya      paripuṇṇavīsativassāya      kumārībhūtāya
dve    vassāni   chasu   dhammesu   sikkhitasikkhāya   saṅghaṃ   upasaṅkamitvā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   bhikkhunīnaṃ   pāde   vanditvā   ukkuṭikaṃ
nisīditvā    añjaliṃ    paggahetvā   evamassa   vacanīyo   ahaṃ   ayye
itthannāmā       itthannāmāya       ayyāya       paripuṇṇavīsativassā
kumārībhūtā  dve  vassāni  chasu  dhammesu  sikkhitasikkhā  saṅghaṃ vuṭṭhānasammatiṃ
yācāmīti   .   dutiyampi   yācitabbā  tatiyampi  yācitabbā  .  byattāya
bhikkhuniyā paṭibalāya saṅgho ñāpetabbo
     {409.2}  suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   paripuṇṇavīsativassā   kumārībhūtā   dve   vassāni  chasu  dhammesu
sikkhitasikkhā  saṅghaṃ  vuṭṭhānasammatiṃ  yācati  .  yadi saṅghassa pattakallaṃ saṅgho
itthannāmāya   paripuṇṇavīsativassāya   kumārībhūtāya   dve   vassāni   chasu
Dhammesu sikkhitasikkhāya vuṭṭhānasammatiṃ dadeyya. Esā ñatti.
     {409.3}  Suṇātu  me  ayye saṅgho ayaṃ itthannāmā itthannāmāya
ayyāya   paripuṇṇavīsativassā   kumārībhūtā   dve   vassāni  chasu  dhammesu
sikkhitasikkhā   saṅghaṃ   vuṭṭhānasammatiṃ   yācati   .   saṅgho  itthannāmāya
paripuṇṇavīsativassāya    kumārībhūtāya    dve    vassāni    chasu   dhammesu
sikkhitasikkhāya    vuṭṭhānasammatiṃ    deti    .   yassā   ayyāya   khamati
itthannāmāya   paripuṇṇavīsativassāya   kumārībhūtāya   dve   vassāni   chasu
dhammesu    sikkhitasikkhāya    vuṭṭhānasammatiyā    dānaṃ    sā    tuṇhassa
yassā nakkhamati sā bhāseyya.
     {409.4}   Dinnā   saṅghena   itthannāmāya   paripuṇṇavīsativassāya
kumārībhūtāya  dve  vassāni  chasu  dhammesu  sikkhitasikkhāya  vuṭṭhānasammati.
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {409.5}    Athakho   bhagavā   tā   bhikkhuniyo   anekapariyāyena
vigarahitvā    dubbharatāya   .pe.   evañca   pana   bhikkhave   bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {409.6}   yā   pana   bhikkhunī  paripuṇṇavīsativassaṃ  kumārībhūtaṃ  dve
vassāni   chasu   dhammesu   sikkhitasikkhaṃ   saṅghena   asammataṃ   vuṭṭhāpeyya
pācittiyanti.
     [410]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ    atthe   adhippetā   bhikkhunīti   .   paripuṇṇavīsativassā   nāma
pattavīsativassā   .   kumārībhūtā   nāma   sāmaṇerī   vuccati   .  dve
vassānīti   dve   saṃvaccharāni   .   sikkhitasikkhā   nāma   chasu  dhammesu
Sikkhitasikkhā   .   asammatā   nāma  ñattidutiyena  kammena  vuṭṭhānasammati
na  dinnā  hoti  .  vuṭṭhāpeyyāti  upasampādeyya  .  vuṭṭhāpessāmīti
gaṇaṃ   vā   ācariniṃ   vā   pattaṃ  vā  cīvaraṃ  vā  pariyesati  sīmaṃ  vā
sammannati     āpatti    dukkaṭassa    .    ñattiyā    dukkaṭaṃ    dvīhi
kammavācāhi    dukkaṭā    kammavācāpariyosāne   upajjhāyāya   āpatti
pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
     [411]    Dhammakamme    dhammakammasaññā    vuṭṭhāpeti    āpatti
pācittiyassa     .    dhammakamme    vematikā    vuṭṭhāpeti    āpatti
pācittiyassa    .   dhammakamme   adhammakammasaññā   vuṭṭhāpeti   āpatti
pācittiyassa   .   adhammakamme   dhammakammasaññā   āpatti  dukkaṭassa .
Adhammakamme     vematikā    āpatti    dukkaṭassa    .    adhammakamme
adhammakammasaññā āpatti dukkaṭassa.
     [412]   Anāpatti   paripuṇṇarīsativassaṃ   kumārībhūtaṃ   dve  vassāni
chasu   dhammesu   sikkhitasikkhaṃ   saṅghena   sammataṃ   vuṭṭhāpeti  ummattikāya
ādikammikāyāti.
                                 --------



             The Pali Tipitaka in Roman Character Volume 3 page 223-226. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=409&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=409&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=409&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=409&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=409              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :