ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Naggavaggassa aṭṭhamasikkhāpadaṃ
     [246]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī    naṭānaṃpi    naṭakānaṃpi    saṅghikānaṃpi    1-    sokajjhāyikānaṃpi
kumbhathūnikānaṃpi   samaṇacīvaraṃ   deti   mayhaṃ   parisati   vaṇṇaṃ   bhāsathāti .
Naṭāpi   naṭakāpi   saṅghikāpi   sokajjhāyikāpi   kumbhathūnikāpi  thullanandāya
bhikkhuniyā    parisati    vaṇṇaṃ   bhāsanti   ayyā   thullanandā   bahussutā
@Footnote: 1 Ma. Yu. laṅghikānaṃ. sabbattha evameva dissati.
Bhāṇikā  visāradā  paṭṭhā  dhammiṃ  kathaṃ  1-  kātuṃ  detha  ayyāya  karotha
ayyāyāti   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   ayyā  thullanandā  āgārikassa
samaṇacīvaraṃ   dassatīti   .pe.   saccaṃ   kira   bhikkhave  thullanandā  bhikkhunī
āgārikassa samaṇacīvaraṃ detīti. Saccaṃ bhagavāti.
     {246.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   āgārikassa   samaṇacīvaraṃ   dassati   netaṃ   bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {246.2}  yā  pana  bhikkhunī  āgārikassa  vā  paribbājakassa  vā
paribbājikāya vā samaṇacīvaraṃ dadeyya pācittiyanti.
     [247]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  āgāriko  2-  nāma  yo koci
agāraṃ    ajjhāvasati   .   paribbājako   nāma   bhikkhuñca   sāmaṇerañca
ṭhapetvā   yo   koci   paribbājakasamāpanno   .   paribbājikā   nāma
bhikkhuniñca     sikkhamānañca     sāmaṇeriñca    ṭhapetvā    yā    kāci
paribbājikasamāpannā    .    samaṇacīvaraṃ    nāma   kappakataṃ   vuccati  .
Deti āpatti pācittiyassa.
     [248]    Anāpatti    mātāpitūnaṃ    deti    tāvakālikaṃ   deti
ummattikāya ādikammikāyāti.
@Footnote: 1 dhammakathantipi pāṭho. 2 Ma. Yu. agāriko.



             The Pali Tipitaka in Roman Character Volume 3 page 141-142. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=246&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=246&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=246&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=246&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=246              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11509              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11509              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :