ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Naggavaggassa pañcamasikkhāpadaṃ
     [235]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   piṇḍāya   caritvā   allacīvaraṃ   pattharitvā   vihāraṃ  pāvisi .
@Footnote: 1 Ma. Yu. saṅghāṭicāraṃ.

--------------------------------------------------------------------------------------------- page137.

Aññatarā bhikkhunī taṃ cīvaraṃ pārupitvā gāmaṃ piṇḍāya pāvisi . Sā nikkhamitvā bhikkhuniyo pucchi apayye mayhaṃ cīvaraṃ passeyyāthāti. Bhikkhuniyo tassā bhikkhuniyā etamatthaṃ ārocesuṃ . athakho sā bhikkhunī ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhunī mayhaṃ cīvaraṃ anāpucchā pārupissatīti . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissatīti .pe. saccaṃ kira bhikkhave bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupatīti 1-. Saccaṃ bhagavāti. {235.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī bhikkhuniyā cīvaraṃ anāpucchā pārupissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {235.2} yā pana bhikkhunī cīvarasaṅkamanīyaṃ dhāreyya pācittiyanti. [236] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . cīvarasaṅkamanīyaṃ nāma upasampannāya pañcannaṃ cīvarānaṃ aññataraṃ cīvaraṃ . tassā vā adinnaṃ taṃ vā anāpucchā nivāseti vā pārupati vā āpatti pācittiyassa. [237] Upasampannāya upasampannasaññā cīvarasaṅkamanīyaṃ dhāreti āpatti pācittiyassa . upasampannāya vematikā cīvarasaṅkamanīyaṃ @Footnote: 1 Ma. Yu. pārupīti.

--------------------------------------------------------------------------------------------- page138.

Dhāreti āpatti pācittiyassa . upasampannāya anupasampannasaññā cīvarasaṅkamanīyaṃ dhāreti āpatti pācittiyassa . anupasampannāya cīvarasaṅkamanīyaṃ dhāreti āpatti dukkaṭassa . anupasampannāya upasampannasaññā āpatti dukkaṭassa . anupasampannāya vematikā āpatti dukkaṭassa . anupasampannāya anupasampannasaññā āpatti dukkaṭassa. [238] Anāpatti sā vā deti taṃ vā āpucchā nivāseti vā pārupati vā acchinnacīvarikāya naṭṭhacīvarikāya āpadāsu ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 136-138. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=235&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=235&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=235&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=235&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=235              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11486              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11486              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :