ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [698]  Na  kappiyo  nūparato  na  patthiyoti  bhagavāti  kappoti 2-
dve   kappā  taṇhākappo  ca  diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo
.pe.   ayaṃ   diṭṭhikappo   .   tassa   taṇhākappo  pahīno  diṭṭhikappo
paṭinissaṭṭho        taṇhākappassa        pahīnattā        diṭṭhikappassa
paṭinissaṭṭhattā   taṇhākappaṃ   vā   diṭṭhikappaṃ   vā   na   kappeti   na
janeti   na   sañjaneti  na  nibbatteti  nābhinibbattetīti  na  kappiyo .
Nūparatoti   sabbe   bālaputhujjanā   rajjanti   kalyāṇaputhujjanaṃ   upādāya
satta   sekkhā   appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa
sacchikiriyāya    āramanti    viramanti    paṭiviramanti    arahā    ārato
assa    3-    virato    paṭivirato   nikkhanto   nissaṭṭho   vippamutto
@Footnote: 1 Ma. ayaṃ pāṭho na dissati. 2 Po. Ma. kappāti. 3 Ma. ayaṃ pāṭho na
@dissati.

--------------------------------------------------------------------------------------------- page407.

Visaññutto vimariyādikatena cetasā vihareyyāti na kappiyo nūparato. Na patthiyoti patthanā vuccati taṇhā yo rāgo sārāgo .pe. Abhijjhā lobho akusalamūlaṃ . yassesā patthanā [1]- pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā so vuccati na patthiyo . bhagavāti gāravādhivacanaṃ . apica bhaggarāgoti bhagavā . bhaggadosoti bhagavā . bhaggamohoti bhagavā . bhaggamānoti bhagavā . bhaggadiṭṭhīti bhagavā . bhaggakaṇṭakoti bhagavā . Bhaggakilesoti bhagavā . bhaji vibhaji paṭivibhaji dhammaratananti bhagavā . Bhavānaṃ antakaroti bhagavā. {698.1} Bhāvitakāyoti bhagavā . bhāvitasīloti bhāvitacittoti bhāvitapaññoti bhagavā . bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasārūpānīti bhagavā . bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā . bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā . bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā . bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā . bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā . bhāgī vā @Footnote: 1 Po. Ma. taṇhā.

--------------------------------------------------------------------------------------------- page408.

Bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhippādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā. {698.2} Bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā . bhagavāti netaṃ nāmaṃ mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti na kappiyo nūparato na patthiyoti bhagavā . tenāha bhagavā sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā sa pannabhāro muni vippamutto na kappiyo nūparato na patthiyoti bhagavāti. Terasamo mahāviyūhasuttaniddeso niṭṭhito. ------------------


             The Pali Tipitaka in Roman Character Volume 29 page 406-408. http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=698&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=698&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=698&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=698&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=698              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8477              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :