ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [697]  Sa  pannabhāro  muni  vippamuttoti  bhāroti 2- tayo bhārā
khandhabhāro   kilesabhāro   abhisaṅkhārabhāro   .   katamo  khandhabhāro .
Paṭisandhiyā    rūpaṃ    vedanā    saññā    saṅkhārā    viññāṇaṃ    ayaṃ
khandhabhāro   .   katamo  kilesabhāro  .  rāgo  doso  moho  .pe.
Sabbākusalābhisaṅkhārā   ayaṃ  kilesabhāro  .  katamo  abhisaṅkhārabhāro .
Puññābhisaṅkhāro      apuññābhisaṅkhāro     āneñjābhisaṅkhāro     ayaṃ
abhisaṅkhārabhāro   .  yato  khandhabhāro  ca  kilesabhāro  ca  abhisaṅkhāra-
bhāro   ca   pahīnā  honti  ucchinnamūlā  tālāvatthukatā  anabhāvaṅgatā
āyatiṃ     anuppādadhammā    so    vuccati    pannabhāro    patitabhāro
oropitabhāro samoropitabhāro nikkhittabhāro paṭippassaddhabhāro.
@Footnote: 1 Ma. va .  2 Ma. bhārāti.
     {697.1}   Munīti   monaṃ   vuccati  ñāṇaṃ  yā  paññā  pajānanā
vicayo    pavicayo   dhammavicayo   sallakkhaṇā   upalakkhaṇā   paccupalakkhaṇā
paṇḍiccaṃ   kosallaṃ   nepuññaṃ   vebhabyā  cintā  upaparikkhā  bhūrī  medhā
pariṇāyikā    vipassanā    sampajaññaṃ    patodo    paññā    paññindriyaṃ
paññābalaṃ        paññāsatthaṃ       paññāpāsādo       paññāāloko
paññāobhāso    paññāpajjoto    paññāratanaṃ    amoho    dhammavicayo
sammādiṭṭhi   tena   ñāṇena   samannāgato   muni  monappattoti  1- .
Tīṇi moneyyāni kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ.
     {697.2}  Katamaṃ  kāyamoneyyaṃ  .  tividhānaṃ kāyaduccaritānaṃ pahānaṃ
kāyamoneyyaṃ   .  tividhaṃ  kāyasucaritaṃ  kāyamoneyyaṃ  .  kāyārammaṇaṃ  2-
ñāṇaṃ   kāyamoneyyaṃ   .  kāyapariññā  kāyamoneyyaṃ  .  pariññāsahagato
maggo   kāyamoneyyaṃ  .  kāye  chandarāgassa  pahānaṃ  kāyamoneyyaṃ .
Kāyasaṅkhāranirodho    catutthajjhānasamāpatti    kāyamoneyyaṃ    .    idaṃ
kāyamoneyyaṃ.
     {697.3}  Katamaṃ  vacīmoneyyaṃ  .  catubbidhānaṃ vacīduccaritānaṃ pahānaṃ
vacīmoneyyaṃ   .   catubbidhaṃ  vacīsucaritaṃ  vacīmoneyyaṃ  .  vācārammaṇaṃ  3-
ñāṇaṃ   vacīmoneyyaṃ   .   vācāpariññā  vacīmoneyyaṃ  .  pariññāsahagato
sahagato  maggo  vacīmoneyyaṃ . Vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ.
Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ. Idaṃ vacīmoneyyaṃ.
@Footnote: 1 Po. Ma. itisaddo natthi. 2 Ma. kāyārammaṇe. 3 Ma. vācārammaṇe.
     {697.4}  Katamaṃ  manomoneyyaṃ  .  tividhānaṃ manoduccaritānaṃ pahānaṃ
manomoneyyaṃ   .  tividhaṃ  manosucaritaṃ  manomoneyyaṃ  .  cittārammaṇaṃ  1-
ñāṇaṃ   manomoneyyaṃ   .  cittapariññā  manomoneyyaṃ  .  pariññāsahagato
sahagato  maggo  manomoneyyaṃ. Citte chandarāgassa pahānaṃ manomoneyyaṃ.
Cittasaṅkhāranirodho     saññāvedayitanirodhasamāpatti    manomoneyyaṃ   .
Idaṃ manomoneyyaṃ.
         Kāyamuniṃ vācāmuniṃ            manomunimanāsavaṃ
         muniṃ moneyyasampannaṃ       āhu sabbappahāyinaṃ.
         Kāyamuniṃ vācāmuniṃ            manomunimanāsavaṃ
         muniṃ moneyyasampannaṃ       āhu ninhātapāpakanti.
Imehi  [2]-  moneyyehi  dhammehi  samannāgatā  cha munayo āgāramunayo
anāgāramunayo   sekkhamunayo   asekkhamunayo  paccekamunayo  munimunayo .
Katame  āgāramunayo  .  ye  te  āgārikā  diṭṭhapadā  viññātasāsanā
ime   āgāramunayo  .  katame  anāgāramunayo  .  ye  te  pabbajitā
diṭṭhapadā   viññātasāsanā   ime   anāgāramunayo   .   satta  sekkhā
sekkhamunayo  .  arahanto  asekkhamunayo . Paccekabuddhā paccekamunayo.
Munimunayo tathāgatā arahanto sammāsambuddhā.
         Na monena muni hoti        mūḷharūpo aviddasu
         yo ca tulaṃva paggayha       varamādāya paṇḍito
@Footnote: 1 Ma. cittārammaṇe .  2 Ma. tīhi.
         Pāpāni parivajjeti         sa muni tena so muni
         yo munāti ubho loke     muni tena pavuccati
                 asatañca satañca ñatvā dhammaṃ
                 ajjhattaṃ bahiddhā ca sabbaloke
                 devamanussehi pūjito
                 yo so 1- saṅgajālamaticca so muni.
Vippamuttoti  munino  rāgā  cittaṃ  muttaṃ  vimuttaṃ  suvimuttaṃ  dosā  cittaṃ
mohā   cittaṃ   muttaṃ   vimuttaṃ   suvimuttaṃ  .pe.  sabbākusalābhisaṅkhārehi
cittaṃ muttaṃ vimuttaṃ suvimuttanti sa pannabhāro muni vippamutto.



             The Pali Tipitaka in Roman Character Volume 29 page 403-406. http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=697&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=697&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=697&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=697&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=697              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8477              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :