ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                             Khuddakapāṭhe ratanasuttaṃ
     [7] |7.1| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāni va antalikkhe.
                    Sabbeva bhūtā sumanā bhavantu
                    athopi sakkacca suṇantu bhāsitaṃ
           |7.2| tasmā hi bhūtā nisāmetha sabbe
                    mettaṃ karotha mānusiyā pajāya.
                    Divā ca ratto ca haranti ye baliṃ
                    tasmā hi ne rakkhatha appamattā.
           |7.3| Yaṃ kiñci vittaṃ idha vā huraṃ vā
                    saggesu vā yaṃ ratanaṃ paṇītaṃ
                    na no samaṃ atthi tathāgatena
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.4| Khayaṃ virāgaṃ amataṃ paṇītaṃ
                    yadajjhagā sakyamunī samāhito
                    na tena dhammena samatthi kiñci
                    idampi dhamme ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.5| Yambuddhaseṭṭho parivaṇṇayī suciṃ
                    samādhimānantarikaññamāhu
                    samādhinā tena samo na vijjati
                    idampi dhamme ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.6| Ye puggalā aṭṭha sataṃ pasaṭṭhā
                    cattāri etāni yugāni honti
                    te dakkhiṇeyyā sugatassa sāvakā
                    etesu dinnāni mahapphalāni
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.7| Ye suppayuttā manasā daḷhena
                    nikkāmino gotamasāsanamhi
                    te pattipattā amataṃ vigayha
                    laddhā mudhā nibbutiṃ bhuñjamānā
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
           |7.8| Yathindakhīlo paṭhaviṃ sito siyā
                    catubbhi vātebhi asampakampiyo
                    tathūpamaṃ sappurisaṃ vadāmi
                    Yo ariyasaccāni avecca passati
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
          |7.9| Yerīyasaccāni 1- vibhāvayanti
                    gambhīrapaññena sudesitāni
                    kiñcāpi te honti bhusappamattā
                    na te bhavaṃ aṭṭhamamādiyanti
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.10| Sahāvassa dassanasampadāya
                    tayassu dhammā jahitā bhavanti
                    sakkāyadiṭṭhi vicikicchitañca
                    sīlabbataṃ vāpi yadatthi kiñci
        |7.11| catūhapāyehi ca vippamutto
                    cha cābhiṭhānāni abhabbo kātuṃ
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.12| Kiñcāpi so kammaṃ karoti pāpakaṃ
                    kāyena vācāyuda cetasā vā
                    abhabbo so tassa paṭicchadāya
@Footnote: 1 idāni pāyato paṭhanti "ye ariyasaccāni vibhāvayantīti ."
                    Abhabbatā diṭṭhapadassa vuttā
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
        |7.13| Vanappagumbe yathā phussitagge
                    gimhānamāse paṭhamasmiṃ gimhe
                    tathūpamaṃ dhammavaraṃ adesayi
                    nibbānagāmiṃ paramaṃ hitāya
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.14| Varo varaññū varado varāharo
                    anuttaro dhammavaraṃ adesayi
                    idampi buddhe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.15| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
                    virattacittāyatike bhavasmiṃ
                    te khīṇabījā aviruḷhichandā
                    nibbanti dhīrā yathāyampadīpo
                    idampi saṅghe ratanaṃ paṇītaṃ.
                    Etena saccena suvatthi hotu.
         |7.16| Yānīdha bhūtāni samāgatāni
                    Bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    buddhaṃ namassāma suvatthi hotu.
         |7.17| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    dhammaṃ namassāma suvatthi hotu.
         |7.18| Yānīdha bhūtāni samāgatāni
                    bhummāni vā yāniva antalikkhe
                    tathāgataṃ devamanussapūjitaṃ
                    saṅghaṃ namassāma suvatthi hotu.
                          Ratanasuttaṃ niṭṭhitaṃ.
                                  -------



             The Pali Tipitaka in Roman Character Volume 25 page 5-9. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=7&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=7&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=7&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=7&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=7              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=3641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=3641              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :