ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [47]  10  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
bāhiyo   dārucīriyo   suppārake   paṭivasati   samuddatīre  sakkato  hoti
garukato   mānito   pūjito   apacito  4-  lābhī  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ.
     {47.1}  Atha  kho  bāhiyassa  dārucīriyassa rahogatassa paṭisallīnassa
evaṃ  cetaso  parivitakko  udapādi  ye  5-  kho  keci loke arahanto
vā    arahattamaggaṃ    vā   samāpannā   ahaṃ   tesaṃ   aññataroti  .
Atha       kho       bāhiyassa      dārucīriyassa      purāṇasālohitā
devatā    anukampikā    6-    atthakāmā    bāhiyassa    dārucīriyassa
cetasā     cetoparivitakkamaññāya     yena     bāhiyo     dārucīriyo
tenupasaṅkami   upasaṅkamitvā   bāhiyaṃ   dārucīriyaṃ   etadavoca  neva  kho
@Footnote: 1 Po. Yu. ummujjanimmujjaṃ karontepi. Ma. pisaddo natthi .  2 Ma. sucī.
@3 Po. so suci ceva brāhmaṇoti .  4 Po. asaññito .  5 Yu. ye nu.
@6 Po. anukampakāmā.
Tvaṃ    bāhiya   arahā   nāpi   arahattamaggaṃ   vā   samāpanno   sāpi
te   paṭipadā   natthi  yāya  tvaṃ  arahā  vā  assasi  1-  arahattamaggaṃ
vā  samāpannoti  .  atha  2-  ke  carahi  sadevake loke arahanto vā
arahattamaggaṃ   vā   samāpannāti   .  atthi  bāhiya  uttaresu  janapadesu
sāvatthī   nāma   nagaraṃ   tattha   so   bhagavā   etarahi   viharati  arahaṃ
sammāsambuddho   .   so   hi  bāhiya  bhagavā  arahā  ceva  arahattāya
ca   dhammaṃ  desetīti  .  atha  kho  bāhiyo  dārucīriyo  tāya  devatāya
saṃvejito    tāvadeva    suppārakamhā   pakkāmi   sabbattha   ekaratti-
parivāsena    3-    yena    bhagavā    sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa ārāme tenupasaṅkami.



             The Pali Tipitaka in Roman Character Volume 25 page 81-82. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=47&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=47&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=47&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=47&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=47              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1814              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :