ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                              Suttanipāte tatiyassa mahāvaggassa
                               dvādasamaṃ dvayatānupassanāsuttaṃ
     [390]   12   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   pubbārāme  migāramātu  pāsāde  .  tena  kho  pana  samayena
bhagavā     tadahuposathe    paṇṇarase    puṇṇāya    puṇṇamāya    rattiyā
bhikkhusaṅghaparivuto   abbhokāse   nisinno   hoti   .   atha  kho  bhagavā
tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi
     {390.214}  ye  te  bhikkhave  kusalā  dhammā ariyā niyyānikā
sambodhigāmino  2-  tesaṃ vo bhikkhave kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ
sambodhigāmīnaṃ   kā   upanisā  savanāyāti  iti  ce  bhikkhave  pucchitāro
assu   te   evamassu   vacanīyā  yāvadeva  dvayatānaṃ  dhammānaṃ  yathābhūtaṃ
ñāṇāyāti kiñca dvayataṃ vadetha
     {390.215}  idaṃ  dukkhaṃ  ayaṃ  dukkhasamudayoti ayamekānupassanā ayaṃ
dukkhanirodho   ayaṃ  dukkhanirodhagāminī  paṭipadāti  ayaṃ  dutiyānupassanā  evaṃ
sammādvayatānupassino  bhikkhave  bhikkhuno  appamattassa ātāpino pahitattassa
viharato  dvinnaṃ  phalānaṃ  aññataraṃ  phalaṃ  pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati
@Footnote: 1 Ma. Yu. monamajjagā. 2 Ma. Yu. sambodhagāmino.

--------------------------------------------------------------------------------------------- page474.

Vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā [391] |391.1151| Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati tañca maggaṃ na jānanti dukkhūpasamagāminaṃ |391.1152| cetovimuttihīnā te atho paññāvimuttiyā abhabbā te antakiriyāya te ve jātijarūpagā. |391.1153| Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati tañca maggaṃ pajānanti dukkhūpasamagāminaṃ |391.1154| cetovimuttisampannā atho paññāvimuttiyā bhabbā te antakiriyāya na te jātijarūpagāti. [392] Siyā aññenapi pariyāyena sammādvayatānupassanāti iti ce bhikkhave pucchitāro assu siyātissu vacanīyā 1- kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ upadhipaccayāti ayamekānupassanā upadhīnaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. athāparaṃ etadavoca satthā |392.1155| upadhinidānā pabhavanti dukkhā @Footnote: 1 Po. siyā tissa vacanīyo.

--------------------------------------------------------------------------------------------- page475.

Ye keci lokasmiṃ anekarūpā yo ve avidvā upadhiṃ karoti punappunaṃ dukkhamupeti mando tasmā pajānaṃ upadhiṃ na kayirā dukkhassa jātippabhavānupassīti. [393] Siyā aññenapi pariyāyena sammādvayatānupassanāti iti ce bhikkhave pucchitāro assu siyātissu vacanīyā kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ avijjāpaccayāti ayamekānupassanā avijjāya tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino . .pe. athāparaṃ etadavoca satthā |393.1156| jātimaraṇasaṃsāraṃ ye vajanti punappunaṃ itthabhāvaññathābhāvaṃ avijjāyeva sā gati. |393.1157| Avijjā hāyaṃ mahāmoho yadidaṃ sassataṃ 1- ciraṃ vijjāgatā ca ye sattā na 3- te gacchanti punabbhavanti. [394] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayāti ayamekānupassanā saṅkhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā @Footnote: 1 Ma. Yu. yenidaṃ saṃsitaṃ . 3 Yu. nāgacchanti.

--------------------------------------------------------------------------------------------- page476.

|394.1158| Yaṅkiñci dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayā saṅkhārānaṃ nirodhena natthi dukkhassa sambhavo. |394.1159| Etamādīnavaṃ ñatvā dukkhaṃ saṅkhārapaccayā sabbasaṅkhārasamathā saññānaṃ 1- uparodhanā evaṃ dukkhakkhayo hoti etaṃ ñatvā yathātathaṃ. |394.1160| Sammaddasā vedaguno sammadaññāya paṇḍitā abhibhuyya 2- mārasaṃyogaṃ na gacchanti punabbhavanti. [395] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayāti ayamekānupassanā viññāṇassa tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā |395.1161| yaṅkiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayā viññāṇassa nirodhena natthi dukkhassa sambhavo. |395.1162| Etamādīnavaṃ ñatvā dukkhaṃ viññāṇapaccayā viññāṇūpasamā bhikkhu nicchāto parinibbutoti. [396] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ phassapaccayāti ayamekānupassanā phassassa tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. athāparaṃ @Footnote: 1 Yu. saññāya. 2 Po. abhibhū.

--------------------------------------------------------------------------------------------- page477.

Etadavoca satthā |396.1163| tesaṃ phassaparetānaṃ bhavasotānusārinaṃ kummaggaṃ paṭipannānaṃ ārā saṃyojanakkhayo. |396.1164| Ye ca phassaṃ pariññāya paññāya 1- upasame ratā tepi 2- phassābhisamayā nicchātā parinibbutāti. [397] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ vedanāpaccayāti ayamekānupassanā vedanānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā |397.1165| sukhaṃ vā yadi vā dukkhaṃ adukkhamasukhaṃ saha ajjhattañca bahiddhā ca yaṅkiñci atthi veditaṃ |397.1166| etaṃ dukkhanti ñatvāna mosadhammaṃ palokinaṃ phussa phussa vayaṃ passaṃ evaṃ tattha vijānati 3-. Vedanānaṃ khayā yeva 4- natthi dukkhassa sambhavoti. [398] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ taṇhāpaccayāti ayamekānupassanā taṇhāya tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā @Footnote: 1 Ma. aññāyupasame. Yu. aññāya upasame. 2 Ma. Yu. te ve. @3 Po. Yu. virajjati . 4 Ma. Yu. bhikkhu.

--------------------------------------------------------------------------------------------- page478.

|398.1167| Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. |398.1168| Etamādīnavaṃ ñatvā taṇhā 1- dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbajeti. [399] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ upādānapaccayāti ayamekānupassanā upādānassa 2- tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā |399.1169| upādānapaccayā bhavo bhūto dukkhaṃ nigacchati jātassa maraṇaṃ hoti eso dukkhassa sambhavo. |399.1170| Tasmā upādānakkhayā sammadaññāya paṇḍitā jātikkhayaṃ abhiññāya na gacchanti punabbhavanti. [400] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayāti ayamekānupassanā ārambhānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā |400.1171| yaṅkiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayā ārambhānaṃ nirodhena natthi dukkhassa sambhavo. @Footnote: 1 Ma. taṇhaṃ. 2 Ma. upādānānaṃ.

--------------------------------------------------------------------------------------------- page479.

|400.1172| Etamādīnavaṃ ñatvā dukkhaṃ ārambhapaccayā sabbārambhaṃ paṭinissajja anārambhe vimuttino |400.1173| ucchinnabhavataṇhassa santacittassa bhikkhuno vikkhīṇo 1- jātisaṃsāro natthi tassa punabbhavoti. [401] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ āhārapaccayāti ayamekānupassanā āhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā |401.1174| yaṅkiñci dukkhaṃ sambhoti sabbaṃ āhārapaccayā āhārānaṃ nirodhena natthi dukkhassa sambhavo. |401.1175| Etamādīnavaṃ ñatvā dukkhaṃ āhārapaccayā sabbāhāre 2- pariññāya sabbāhāramanissito |401.1176| ārogyaṃ sammadaññāya āsavānaṃ parikkhayā saṅkhāya sevī dhammaṭṭho saṅkhayannopeti 3- vedagūti. [402] Siyā aññenapi pariyāyena .pe. kathañca siyā yaṅkiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayāti ayamekānupassanā iñjitānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhavoti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. athāparaṃ etadavoca satthā @Footnote: 1 Yu. vitiṇṇo. 2 Ma. Yu. sabbāhāraṃ. 3 Yu. saṅkhaṃ na upeti.

--------------------------------------------------------------------------------------------- page480.

|402.1177| Yaṅkiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayā iñjitānaṃ nirodhena natthi dukkhassa sambhavo. |402.1178| Etamādīnavaṃ ñatvā dukkhaṃ iñjitapaccayā tasmā hi 1- ejaṃ vossajja saṅkhāre uparundhiyā 2- anejo anupādāno tato bhikkhu paribbajeti. [403] Siyā aññenapi pariyāyena .pe. kathañca siyā nissitassa calitaṃ hotīti ayamekānupassanā anissito na calatīti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino . .pe. Athāparaṃ etadavoca satthā |403.1179| anissito na calati nissito ca upādiyaṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati. |403.1180| Etamādīnavaṃ ñatvā nissayesu mahabbhayaṃ anissito anupādāno sato bhikkhu paribbajeti. [404] Siyā aññenapi pariyāyena .pe. kathañca siyā rūpehi bhikkhave arūpā 3- santatarāti ayamekānupassanā arūpehi nirodho santataroti ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. Athāparaṃ etadavoca satthā |404.1181| ye ca rūpūpagā sattā ye ca arūpaṭṭhāyino 4- nirodhaṃ appajānantā āgantāro te punabbhavaṃ |404.1182| ye ca rūpe pariññāya arūpesu susaṇṭhitā 5- @Footnote: 1 Yu. hisaddo natthi . 2 Ma. Yu. uparandhiya . 3 Yu. sabbattha āruppāti @dissati . 4 Yu. āruppavāsino . 5 Po. ārūpesu ca saṇṭhitā. Ma. arūpesu @asaṇṭhitā.

--------------------------------------------------------------------------------------------- page481.

Nirodhe yeva muccanti 1- te janā maccuhāyinoti. [405] Siyā aññenapi pariyāyena .pe. Kathañca siyā yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṃ saccanti upanijjhāyitaṃ tadamariyānaṃ etaṃ musāti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā yaṃ bhikkhave sadevakassa .pe. sadevamanussāya idaṃ musāti upanijjhāyitaṃ tadamariyānaṃ etaṃ saccanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayaṃ dutiyānupassanā evaṃ sammādvayatānupassino .pe. athāparaṃ etadavoca satthā |405.1183| anattani attamānī 2- passa lokaṃ sadevakaṃ niviṭṭhaṃ nāmarūpasmiṃ idaṃ saccanti maññati. |405.1184| Yena yena hi maññanti tato taṃ hoti aññathā tañhi tassa musā hoti mosadhammañhi ittaraṃ. |405.1185| Amosadhammaṃ nibbānaṃ tadariyā saccato vidū te ve saccābhisamayā nicchātā parinibbutāti. [406] Siyā aññenapi pariyāyena sammādvayatānupassanāti iti ce bhikkhave pucchitāro assu siyātissu vacanīyā kathañca siyā yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya idaṃ sukhanti upanijjhāyitaṃ tadamariyānaṃ etaṃ dukkhanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ @Footnote: 1 Ma. Yu. nirodhe ye vimuccanti. 2 Ma. attamāniṃ. Yu. attamānaṃ.

--------------------------------------------------------------------------------------------- page482.

Ayamekānupassanā yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya idaṃ dukkhanti upanijjhāyitaṃ tadamariyānaṃ etaṃ sukhanti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayaṃ dutiyānupassanā ayaṃ sammādvayatānupassino kho bhikkhave bhikkhuno appamattassa ātāpino pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā |406.1186| rūpā saddā gandhā rasā 1- phassā dhammā ca kevalā iṭṭhā kantā manāpā ca yāvatatthīti vuccati |406.1187| sadevakassa lokassa ete vo sukhasammatā yattha cete nirujjhanti taṃ nesaṃ dukkhasammataṃ. |406.1188| Sukhanti diṭṭhamariyehi sakkāyassuparodhanaṃ paccanīkamidaṃ hoti sabbalokena passataṃ. |406.1189| Yaṃ pare sukhato āhu tadariyā āhu dukkhato yaṃ pare dukkhato āhu tadariyā sukhato vidū |406.1190| passa dhammaṃ durājānaṃ sampamūḷhettha aviddasū 2-. Nivutānaṃ tamo hoti andhakāro apassataṃ |406.1191| satañca vivaṭaṃ hoti āloko passatāmiva santike na vijānanti magā dhammassa kovidā. @Footnote: 1 Ma. Yu. rasā gandhā . 2 Ma. sampamūḷhetthaviddasu.

--------------------------------------------------------------------------------------------- page483.

|406.1192| Bhavarāgaparetehi bhavasotānusārihi māradheyyānuppannehi nāyaṃ dhammo susambudho. |406.1193| Ko nu aññatra ariyehi 1- padaṃ sambuddhamarahati yaṃ padaṃ sammadaññāya parinibbanti anāsavāti. [407] Idamavoca bhagavā . attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti . imasmiñca pana 2- veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Dvayatānupassanāsuttaṃ dvādasamaṃ. Tassuddānaṃ saccaṃ upadhi avijjā ca saṅkhāraviññāṇapañcamaṃ 3- phassavedaniyā taṇhā upādānārambhaāharā 4- iñjitaṃ phanditaṃ 5- rūpaṃ saccaṃ dukkhena 6- soḷasāti. Mahāvaggo tatiyo. Tassuddānaṃ pabbajjā ca padhānā ca subhā ca sundarī tathā māghasuttasabhiyo ca selo sallaṃ pavuccati vāseṭṭho cāpi kokāli nālako dvayatānupassanaṃ dvādasetāni suttāni mahāvaggoti vuccatīti. -------------- @Footnote: 1 Ma. Yu. aññatramariyehi . 2 Yu. ... abhinanduṃ imasmiṃ kho pana. @3 Ma. saṅkhāre. Yu. saṅkhārā. 4 Ma. Yu. ... bhā āhārā. @5 Ma. iñjitaṃ calitaṃ. Yu. iñjite phanditaṃ . 6 Po. Yu. saccā dukkhena.


             The Pali Tipitaka in Roman Character Volume 25 page 473-483. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=390&items=18&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=390&items=18&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=390&items=18&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=390&items=18&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=390              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7544              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7544              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :