ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [385]   Evaṃ   vutte  bhagavā  kokālikaṃ  bhikkhuṃ  etadavoca  mā
hevaṃ    kokālika    mā    hevaṃ    kokālika    pasādehi   kokālika
sārīputtamoggallānesu    cittaṃ    pesalā   sārīputtamoggallānāti  .
Dutiyampi  kho  kokāliko bhikkhu bhagavantaṃ etadavoca kiñcāpi me bhante bhagavā
saddhāyiko  paccayiko  atha  kho  pāpicchā  va  3-  sārīputtamoggallānā
@Footnote: 1 Po. pāṇupetaṃ saraṇaṅgate .  Yu. .. saraṇāgate .  2 Po. Yu. sabbatthavāresu
@kokāliyasuttantipi kokāliyotipi dissanti .  3 Po. ca.
Pāpikānaṃ   icchānaṃ   vasaṅgatāti   .   dutiyampi   kho  bhagavā  kokālikaṃ
bhikkhuṃ   etadavoca  mā  hevaṃ  kokālika  mā  hevaṃ  kokālika  pasādehi
kokālika  sārīputtamoggallānesu  cittaṃ  pesalā sārīputtamoggallānāti.
Tatiyampi   kho   kokāliko   bhikkhu   bhagavantaṃ   etadavoca  kiñcāpi  me
bhante    bhagavā    saddhāyiko   paccayiko   atha   kho   pāpicchā   va
sārīputtamoggallānā      pāpikānaṃ     icchānaṃ     vasaṅgatāti    .
Tatiyampi   kho  bhagavā  kokālikaṃ  bhikkhuṃ  etadavoca  mā  hevaṃ  kokālika
mā    hevaṃ   kokālika   pasādehi   kokālika   sārīputtamoggallānesu
cittaṃ pesalā sārīputtamoggallānāti.
     {385.211}  Atha  kho  kokāliko  bhikkhu  uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi   .   acirapakkantasseva  1-
kokālikassa  bhikkhuno  sāsapamattāhi  2-  piḷakāhi sabbo kāyo phuṭṭho 3-
ahosi   .   sāsapamattiyo  hutvā  muggamattiyo  ahesuṃ  .  muggamattiyo
hutvā   kaḷāyamattiyo   ahesuṃ  .  kaḷāyamattiyo  hutvā  koḷaṭṭhimattiyo
ahesuṃ   .  koḷaṭṭhimattiyo  hutvā  kolamattiyo  ahesuṃ  .  kolamattiyo
hutvā  āmalakamattiyo  ahesuṃ. Āmalakamattiyo hutvā veḷuvasalāṭukamattiyo
ahesuṃ   .   veḷuvasalāṭukamattiyo   hutvā  villamattiyo  4-  ahesuṃ .
Villamattiyo  hutvā  pabhijjiṃsu  .  pubbañca  lohitañca  pagghariṃsu . Atha kho
kokāliko  bhikkhu  tenevābādhena kālamakāsi. Kālakato 5- ca kokāliko
bhikkhu    padumanirayaṃ    6-    upapajjati    sārīputtamoggallānesu   cittaṃ
@Footnote: 1 Ma. Yu. acirapakkantassa ca .  2 Ma. Yu. sāsapamattīhi .  3 Ma. phuṭho .  4 Po.
@billāmattiyo. Ma. Yu. billamattiyo .. .  5 Po. Ma. kālaṅkato .  6 Po.
@padumaniraye. Ma. padumaṃ nirayaṃ.
Āghātetvā.
     {385.212}   Atha  kho  brahmā  sahampati  abhikkantāya  rattiyā
abhikkantavaṇṇo    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi    .    ekamantaṃ   ṭhito   kho   brahmā   sahampati   bhagavantaṃ
etadavoca   kokāliko   bhante   bhikkhu  kālakato  kālakato  ca  bhante
kokāliko   bhikkhu   padumanirayaṃ   upapanno   sārīputtamoggallānesu  cittaṃ
āghātetvāti   .   idamavoca   brahmā   sahampati  idaṃ  vatvā  [1]-
padakkhiṇaṃ   katvā  tatthevantaradhāyi  .  atha  kho  bhagavā  tassā  rattiyā
accayena   bhikkhū   āmantesi   imaṃ   bhikkhave   rattiṃ  brahmā  sahampati
abhikkantāya     rattiyā     .pe.    idamavoca    bhikkhave    brahmā
sahampati idaṃ vatvā [2]- padakkhiṇaṃ katvā tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 25 page 458-460. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=385&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=385&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=385&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=385&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=385              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6830              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6830              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :