ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [379]  Atha  kho  bhagavā  keṇiyaṃ  jaṭilaṃ imāhi gāthāhi anumoditvā
uṭṭhāyāsanā   pakkāmi  .  atha  kho  āyasmā  selo  sapariso  eko
vūpakaṭṭho   appamatto   ātāpī   pahitatto   viharanto   na   cirasseva
yassatthāya      kulaputtā      sammadeva      agārasmā     anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    vihāsi    khīṇā    jāti   vusitaṃ
Brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsi  .
Aññataro   kho   panāyasmā   selo   sapariso  arahataṃ  ahosi  .  atha
kho  āyasmā  selo  sapariso  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
ekaṃsaṃ     cīvaraṃ     katvā    yena    bhagavā    tenañjalimpaṇāmetvā
bhagavantaṃ gāthāya 1- ajjhabhāsi
      |379.997| yantaṃ saraṇamāgamma 2-     ito aṭṭhami cakkhumā 3-
                          sattarattena bhagavā          dantamhā 4- tava sāsane.
      |379.998| Tuvaṃ buddho tuvaṃ satthā        tuvaṃ mārābhibhū muni
                          tuvaṃ anusaye 5- chetvā     tiṇṇo tāresimaṃ pajaṃ
      |379.999| upadhī te samatikkantā      āsavā te padālitā
                          sīhosi anupādāno         pahīnabhayabheravo
      |379.1000| bhikkhavo tisatā ime       tiṭṭhanti pañjalīkatā
                          pāde vīra pasārehi          nāgā vandantu satthunoti.
                                 Selasuttaṃ sattamaṃ.
                                        ------------
           Suttanipāte tatiyassa mahāvaggassa aṭṭhamaṃ sallasuttaṃ



             The Pali Tipitaka in Roman Character Volume 25 page 446-447. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=379&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=379&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=379&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=379&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=379              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5919              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5919              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :