ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
           Suttanipāte tatiyassa mahāvaggassa sattamaṃ selasuttaṃ
     [373]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā aṅguttarāpesu
cārikaṃ  caramāno  mahatā  bhikkhusaṅghena  saddhiṃ  aḍḍhaterasehi 1- bhikkhusatehi
yena     āpaṇaṃ    nāma    aṅguttarāpānaṃ    nigamo    tadavasari   .
@Footnote: 1 ayaṃ pāṭho aḍḍhateḷasaitipi aḍḍhatelasaitipi valañjiyati.
Assosi  kho  keṇiyo  jaṭilo  samaṇo khalu bho gotamo sakyaputto sakyakulā
pabbajito    aṅguttarāpesu    cārikaṃ   caramāno   mahatā   bhikkhusaṅghena
saddhiṃ    aḍḍhaterasehi    bhikkhusatehi    āpaṇaṃ    anuppatto    .   taṃ
kho   pana   bhavantaṃ   gotamaṃ   evaṃ   kalyāṇo   kittisaddo  abbhuggato
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavā  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti   so  dhammaṃ
deseti       ādikalyāṇaṃ       majjhekalyāṇaṃ       pariyosānakalyāṇaṃ
sātthaṃ    sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   pakāseti
sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.
     {373.1}  Atha  kho  keṇiyo  jaṭilo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho  keṇiyaṃ  jaṭilaṃ
bhagavā  dhammiyā  kathāya  sandassesi  samādapesi  samuttejesi sampahaṃsesi.
Atha   kho   keṇiyo   jaṭilo   bhagavatā   dhammiyā   kathāya   sandassito
samādapito   samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu
me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.



             The Pali Tipitaka in Roman Character Volume 25 page 437-438. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=373&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=373&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=373&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=373&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=373              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=5919              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=5919              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :