ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
             Suttanipāte uragavaggassa sattamaṃ vasalasuttaṃ
     [305]  7  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pāvisi   .
Tena   kho   pana   samayena   aggikabhāradvājassa  brāhmaṇassa  nivesane
aggi   pajjalito   hoti   āhutī   1-  paggahitā  .  atha  kho  bhagavā
sāvatthiyaṃ    sapadānaṃ    piṇḍāya   caramāno   yena   aggikabhāradvājassa
brāhmaṇassa   nivesanaṃ   tenupasaṅkami  .  addasā  kho  aggikabhāradvājo
brāhmaṇo    bhagavantaṃ    dūrato    va   āgacchantaṃ   disvāna   bhagavantaṃ
etadavoca   atreva   2-   muṇḍaka  atreva  2-  samaṇaka  atreva  2-
vasalaka tiṭṭhāhīti.
     {305.1}   Evaṃ   vutte   bhagavā   aggikabhāradvājaṃ  brāhmaṇaṃ
etadavoca   jānāsi   pana   tvaṃ  brāhmaṇa  vasalaṃ  vā  vasalakaraṇe  vā
dhammeti  .  na  khvāhaṃ  bho  gotama  jānāmi  vasalaṃ  vā  vasalakaraṇe vā
dhamme  sādhu  me  bhavaṃ  gotamo  tathā  dhammaṃ  desetu  yathāhaṃ  jāneyyaṃ
vasalaṃ  vā  vasalakaraṇe  vā  dhammeti  .  tena  hi  brāhmaṇa  suṇāhi 3-
sādhukaṃ   manasikarohi  bhāsissāmīti  .  evaṃ  bhoti  kho  aggikabhāradvājo
brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca



             The Pali Tipitaka in Roman Character Volume 25 page 349. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=305&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=305&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=305&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=305&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=305              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=4276              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=4276              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :