ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [293]  13  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ loko
bhikkhave    tathāgatena    abhisambuddho   lokasmā   tathāgato   visaṃyutto
lokasamudayo   bhikkhave   tathāgatena  abhisambuddho  lokasamudayo  tathāgatassa
pahīno   lokanirodho   bhikkhave   tathāgatena   abhisambuddho   lokanirodho
tathāgatassa   sacchikato   lokanirodhagāminī   paṭipadā   bhikkhave  tathāgatena
abhisambuddhā lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
     {293.1}  Yaṃ  bhikkhave  sadevakassa lokassa samārakassa sabrahmakassa
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    diṭṭhaṃ    sutaṃ    mutaṃ
viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   yasmā  taṃ  tathāgatena
abhisambuddhaṃ   tasmā   tathāgatoti   vuccati   .   yañca   bhikkhave   rattiṃ
tathāgato     anuttaraṃ    sammāsambodhiṃ    abhisambujjhati    yañca    rattiṃ
anupādisesāya    nibbānadhātuyā    parinibbāyati    yametasmiṃ    antare
bhāsati   labhati   niddisati   sabbantaṃ   tatheva  hoti  no  aññathā  tasmā
@Footnote: 1 Yu. va.
Tathāgatoti vuccati.
     {293.2}  Yathāvādī  bhikkhave  tathāgato  tathākārī  yathākārī 1-
tathāvādī     iti     yathāvādī     tathākārī    yathākārī    tathāvādī
tasmā   tathāgatoti   vuccati   .   sadevake  bhikkhave  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   tathāgato
abhibhū     anabhibhūto    aññadatthudaso    vasavattī    tasmā    tathāgatoti
vuccatīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          sabbalokaṃ abhiññāya          sabbaloke yathātathaṃ
          sabbalokavisaṃyutto              sabbaloke anūpamo 2-
          sabbe 3- sabbābhibhū dhīro     sabbaganthappamocano.
          Phuṭṭhassa 4- paramā santi      nibbānaṃ akutobhayaṃ.
          Esa khīṇāsavo buddho           anīgho chinnasaṃsayo
          sabbakammakkhayaṃ patto         vimutto upadhisaṅkhaye
          esa so bhagavā buddho          esa sīho anuttaro
          sadevakassa lokassa             brahmacakkaṃ pavattayi.
          Iti devā manussā ca           ye buddhaṃ saraṇaṃ gatā
          saṅgamma taṃ namassanti          mahantaṃ vītasāradaṃ.
          Danto damayataṃ seṭṭho          santo samayataṃ isī
          mutto mocayataṃ aggo          tiṇṇo tārayataṃ varo.
          Iti hetaṃ namassanti             mahantaṃ vītasāradaṃ.
@Footnote: 1 Yu. yathāvādī tathāgato tathāvādī .  2 aṭṭhakathāyaṃ sanūsayo. Ma. anūpayo.
@3 Ma. sa ve. 4 Ma. phuṭṭhāssa.
          Sadevakasmiṃ lokasmiṃ              natthi te paṭipuggaloti.
     Ayampi attho vutto bhagavatā      iti me sutanti. Terasamaṃ.
                            Catukkanipāto niṭṭhito.
                                    Tassuddānaṃ
          brāhmaṇā 1- cattāri jānaṃ  samaṇasīlā taṇhā brahmā
          bahukārā kuhanā 2- purisā   caraṃ 3- sampannalokena terasāti.
                Itivuttake dvādasādhikasatasuttanti
                             itivuttakaṃ niṭṭhitaṃ.
                                  -----------
               Sattavisekanipātaṃ
               dukkaṃ bāvīsasuttasaṅgahitaṃ
               samapaññāsamatha tikaṃ
               terasa catukkañca iti yamidaṃ
               dvidasuttarasuttasate
               saṃgāyitvā samādahaṃsu purā
               arahanto ciraṭṭhitiyā
               tamāhu nāmena itivuttanti.
               Itivuttakapāḷi niṭṭhitā.
               Idaṃ marammapotthake āgataṃ.
                                 ---------
@Footnote: 1 Ma. brāhmaṇasulabhā .  2 Ma. kuhapurisā .  3 Ma. carasampanna ....



             The Pali Tipitaka in Roman Character Volume 25 page 321-323. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=293&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=293&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=293&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=293&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=293              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=9118              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=9118              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :