ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [217] 13 Athakho āyasmā mahākoṭṭhito 2- yenāyasmā sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho  āyasmā  mahākoṭṭhito  āyasmantaṃ  sārīputtaṃ  etadavoca
kinnu  kho  āvuso  sārīputta  yaṃ  kammaṃ  diṭṭhadhammavedaniyaṃ  taṃ  me  kammaṃ
samparāyavedaniyaṃ    hotūti    etassa    atthāya    bhagavati   brahmacariyaṃ
vussatīti. No hidaṃ āvuso.
     {217.1}  Kiṃ  panāvuso  sārīputta  yaṃ kammaṃ samparāyavedaniyaṃ taṃ me
kammaṃ   diṭṭhadhammavedaniyaṃ   hotūti   etassa   atthāya  bhagavati  brahmacariyaṃ
vussatīti  .  no  hidaṃ  āvuso  .  kinnu  kho  āvuso sārīputta yaṃ kammaṃ
sukhavedaniyaṃ   taṃ   me   kammaṃ   dukkhavedaniyaṃ   hotūti   etassa  atthāya
bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  kiṃ panāvuso sārīputta
yaṃ  kammaṃ  dukkhavedaniyaṃ  taṃ  me  kammaṃ  sukhavedaniyaṃ  hotūti etassa atthāya
bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kinnukho  āvuso
sārīputta   yaṃ   kammaṃ   paripakkavedaniyaṃ   taṃ  me  kammaṃ  aparipakkavedaniyaṃ
hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ  vussatīti  .  no  hidaṃ
āvuso  .  kiṃ  panāvuso  sārīputta  yaṃ kammaṃ aparipakkavedaniyaṃ taṃ me kammaṃ
paripakkavedaniyaṃ  hotūti  etassa  atthāya  bhagavati  brahmacariyaṃ  vussatīti .
@Footnote: 1 Ma. sārīputta dhammapariyāyo .  2 Ma. mahākoṭṭhiko.

--------------------------------------------------------------------------------------------- page397.

No hidaṃ āvuso . kinnu kho āvuso sārīputta yaṃ kammaṃ bahuvedaniyaṃ taṃ me kammaṃ appavedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti . no hidaṃ āvuso . kiṃ panāvuso sārīputta yaṃ kammaṃ appavedaniyaṃ taṃ me kammaṃ bahuvedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti . no hidaṃ āvuso . Kinnu kho āvuso sārīputta yaṃ kammaṃ vedaniyaṃ taṃ me kammaṃ avedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti . no hidaṃ āvuso . kiṃ panāvuso sārīputta yaṃ kammaṃ avedaniyaṃ taṃ me kammaṃ vedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti . No hidaṃ āvuso. {217.2} Kinnu kho āvuso sārīputta yaṃ kammaṃ diṭṭhadhammavedaniyaṃ taṃ me kammaṃ samparāyavedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso sārīputta yaṃ kammaṃ samparāyavedaniyaṃ taṃ me kammaṃ diṭṭhadhammavedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kinnu kho āvuso sārīputta yaṃ kammaṃ sukhavedaniyaṃ taṃ me kammaṃ dukkhavedanīyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso sārīputta yaṃ kammaṃ dukkhavedaniyaṃ taṃ me kammaṃ sukhavedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti

--------------------------------------------------------------------------------------------- page398.

Iti puṭṭho samāno no hidaṃ āvusoti vadesi kinnu kho āvuso sārīputta yaṃ kammaṃ paripakkavedaniyaṃ taṃ me kammaṃ aparipakkavedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso sārīputta yaṃ kammaṃ aparipakkavedaniyaṃ taṃ me kammaṃ paripakkavedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kinnu kho āvuso sārīputta yaṃ kammaṃ bahuvedaniyaṃ taṃ me kammaṃ appavedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi {217.3} kiṃ panāvuso sārīputta yaṃ kammaṃ appavedaniyaṃ taṃ me kammaṃ bahuvedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kinnu kho āvuso sārīputta yaṃ kammaṃ vedaniyaṃ taṃ me kammaṃ avedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvuso vadesi kiṃ panāvuso sārīputta yaṃ kammaṃ avedaniyaṃ taṃ me kammaṃ vedaniyaṃ hotūti etassa atthāya bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi atha kimatthaṃ carahāvuso bhagavati brahmacariyaṃ vussatīti. {217.4} Yaṃ khossa 1- āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya @Footnote: 1 Ma. khvassa. evamuparipi.

--------------------------------------------------------------------------------------------- page399.

Bhagavati brahmacariyaṃ vussati 1- [2]- idaṃ dukkhanti khossa āvuso ayaṃ dukkhasamudayoti khossa āvuso ayaṃ dukkhanirodhoti khossa āvuso ayaṃ dukkhanirodhagāminī paṭipadāti khossa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamayāya bhagavati brahmacariyaṃ vussati idaṃ khossa āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ anabhisametaṃ tassa ñāṇāya dassanāya pattiyā sacchikiriyāya abhisamathāya bhagavati brahmacariyaṃ vussatīti.


             The Pali Tipitaka in Roman Character Volume 23 page 396-399. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=217&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=217&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=217&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=217&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=217              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6619              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6619              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :