ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [216] 12 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   athakho   āyasmā  sārīputto  pubbaṇhasamayaṃ  nivāsetvā

--------------------------------------------------------------------------------------------- page392.

Pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi athakho āyasmato sārīputtassa etadahosi atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti athakho āyasmā sārīputto yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkami upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi yo hi koci āvuso saupādiseso kālaṃ karoti sabbo so aparimutto nirayā aparimutto tiracchānayoniyā aparimutto pittivisayā aparimutto apāyaduggativinipātāti. {216.1} Athakho āyasmā sārīputto tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi nappaṭikkosi anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi bhagavato santike etassa bhāsitassa atthaṃ ājānissāmīti athakho āyasmā sārīputto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃ tassa mayhaṃ bhante etadahosi atippago kho tāva

--------------------------------------------------------------------------------------------- page393.

Sāvatthiyaṃ piṇḍāya carituṃ yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti athakhohaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi yo hi koci āvuso saupādiseso kālaṃ karoti sabbo so aparimutto nirayā aparimutto tiracchānayoniyā aparimutto pittivisayā aparimutto apāyaduggativinipātāti athakhohaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmiṃ bhagavato santike etassa bhāsitassa atthaṃ ājānissāmīti. {216.2} Keci 1- sārīputta aññatitthiyā paribbājakā bālā abyattā keci 1- saupādisesaṃ vā saupādisesoti jānissanti anupādisesaṃ vā anupādisesoti jānissanti navayime sārīputta puggalā saupādisesā kālaṃ kurumānā parimuttā nirayā parimuttā tiracchānayoniyā parimuttā pittivisayā parimuttā apāyaduggativinipātā. Katame nava. {216.3} Idha sārīputta ekacco puggalo sīlesu paripūrīkārī 2- hoti samādhismiṃ paripūrīkārī paññāya mattasokārī so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti ayaṃ @Footnote: 1 Ma. ke ca. evamuparipi . 2 Ma. paripūrakārī. evamuparipi.

--------------------------------------------------------------------------------------------- page394.

Sārīputta paṭhamo puggalo saupādiseso kālaṃ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā. {216.4} Puna caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī hoti samādhismiṃ paripūrīkārī paññāya mattasokārī so pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti asaṅkhāraparinibbāyī hoti sasaṅkhāraparinibbāyī hoti uddhaṃsoto hoti akaniṭṭhagāmī ayaṃ sārīputta pañcamo puggalo saupādiseso kālaṃ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā. {216.5} Puna caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī hoti samādhismiṃ mattasokārī paññāya mattasokārī so tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti ayaṃ sārīputta chaṭṭho puggalo saupādiseso kālaṃ kurumāno parimutto nirayā .pe. Parimutto apāyaduggativinipātā. {216.6} Puna caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī hoti samādhismiṃ mattasokārī paññāya mattasokārī so tiṇṇaṃ saṃyojanānaṃ parikkhayā ekabījī hoti ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti ayaṃ sārīputta sattamo puggalo

--------------------------------------------------------------------------------------------- page395.

Saupādiseso kālaṃ kurumāno parimutto nirayā .pe. parimutto apāyaduggativinipātā. {216.7} Puna caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī hoti samādhismiṃ mattasokārī paññāya mattasokārī so tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṃkolo hoti dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti ayaṃ sārīputta aṭṭhamo puggalo saupādiseso kālaṃ kurumāno parimutto nirayā .pe. Parimutto apāyaduggativinipātā. {216.8} Puna caparaṃ sārīputta idhekacco puggalo sīlesu paripūrīkārī hoti samādhismiṃ mattasokārī paññāya mattasokārī so tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuṃparamo hoti sattakkhattuṃparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti ayaṃ sārīputta navamo puggalo saupādiseso kālaṃ kurumāno parimutto nirayā parimutto tiracchānayoniyā parimutto pittivisayā parimutto apāyaduggativinipātā keci sārīputta aññatitthiyā paribbājakā bālā abyattā keci saupādisesaṃ vā saupādisesoti jānissanti anupādisesaṃ vā anupādisesoti jānissanti ime kho sārīputta nava puggalā saupādisesā kālaṃ kurumānā parimuttā nirayā parimuttā tiracchānayoniyā parimuttā pittivisayā parimuttā apāyaduggativinipātā na tāvāyaṃ sārīputta dhammapariyāyo paṭibhāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ taṃ

--------------------------------------------------------------------------------------------- page396.

Kissa hetu māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti api ca mayā yo 1- pañhādhippāyena bhāsitoti.


             The Pali Tipitaka in Roman Character Volume 23 page 391-396. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=216&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=216&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=216&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=216&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=216              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6605              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6605              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :